楞 嚴 咒
_9ra3gama Mantra
大 佛 頂 如 來 放 光 悉 怛 多 砵 怛 羅 陀 羅 尼
( 不空三藏法師譯版 )
Namas Tath2gato=51=a3 Sita-2-tapatram
Apar2jita3 Praty-a{gira3 Dh2ra51
歸命 如來頂髻,白傘蓋,
無能勝的惡魔之調伏對治咒法,陀羅尼
1Nama` sarva-Tath2gat2ya, Sugat2ya, Arhate, Samyak- sa3buddh2ya.2Nama`sarva-Tath2gata-ko6y-u=51=2ya. 3 Nama` sarva-Buddha-Bodhi-
sattvebhya`.4Nama` sapt2n23 samyak-sa3buddha-ko61n23, sa-0r2vaka-sa3-gh2n23.5Namo loke Arhant2n23.6Nama` srota-2pann2n23.7Nama` sak4d2gam1n23. 8Namo An2gam1n23. 9Namo loke samyag-gat2n23 samyak-pratipann2n23.10Namo Ratna-tray2ya. 11Namo bhagavate, D47ha-s9ra-sen2-pra-hara5a-r2j2ya, Tath2gat2ya,Arhate, Samyak-sa3buddh2ya. 12Namo bhagavate, Amit2bh2ya, Tath2gat2ya, Arhate, Samyak-sa3buddh2ya. Namo bhagavate, Ak=obhy2ya, Tath2gat2ya,
Arhate, Samyak-sa3buddh2ya. Namo Bhagavate Bhai=ajya-guru-vai79rya- prabha-r2j2ya, Tath2gat2ya, Arhate, Samyak-sa3buddh2ya. Namo Bhagavate, Sa3-pu=pit2- s2lendra-r2j2ya, Tath2gat2ya, Arhate, Samyak-sa3buddh2ya. Namo Bhagavate, _2kyamunaye, Tath2gat2ya, Arhate, Samyak-sa3buddh2ya. Namo Bhagavate, Ratna-kusuma-ketu-r2j2ya, Tath2gat2ya, Arhate, Samyak- sa3buddh2ya. Namo bhagavate, Samanta-bhadra-r2j2ya, Tath2gat2ya, Arhate, Samyak-sa3buddh2ya. Namo bhagavate, Vairocan2ya, Tath2gat2ya, Arhate, Samyak-sa3buddh2ya. Namo bhagavate, Vipula-netra-utpala-gandha-ketu-
r2j2ya, Tath2gat2ya, Arhate, Samyak-sa3buddh2ya.13Namo bhagavate, Tath2gata-kul2ya. Namo bhagavate, padma-kul2ya. Namo bhagavate, vajra-kul2ya. Namo bhagavate, ma5i-kul2ya. Namo bhagavate, gaja-kul2ya. Namo bhagavate, kum2ra-kul2ya. Namo bhagavate, n2ga-kul2ya. 14Namo Devar=1n23; 15 Nama` siddh2-vidy2-dhar2n23; 16 Nama` siddh2-vidy2-
dhara-r=1n23; 1702pa-anu-graha-samarth2n23. 18Namo Brahmane. 19Nama
Indr2ya. 20 Namo bhagavate, Rudr2ya, Um2-pati-sahây2ya. 21 Namo
N2r2ya52ya, Lak=m1-sahây2ya, pa#ca-mah2-mudr2-namas-k4t2ya. 22 Namo
Mah2-k2l2ya, 23 tripura-nagara-vidr2-2pa5a-k2r2ya, adhi-muktika-0ma02na-
v2sini m2t4-ga5a-namas-k4t2ya. 24Ebhyo namas-k4tv2, im2n Bhagavatas
Tath2gato=51=a3 Sita-2-tapatra3; namo apar2jita-praty-a{gira3. 25 Sarva-
deva-namas-k4ta3; 26 Sarva-devebhya` p9jita3; 27 Sarva-deve0 ca
pari-p2lita3. 28 Sarva-bh9ta-graha-nigraha-kary23; 29 Para-vidy2-chedana-
kary23; 30 Dur-d2nt2n23, sattv2n23, damaka3; Du=62n23 niv2ra5y23;
31 Ak2la-m4tyu-pra-0amana-kary23; 32 Sarva-bandhana-mok=a5a-kary23;
33Sarva-du=6a-du`-svapna-niv2ra5y23;34 Catur- a01t1n23 graha-sahasr2n23
vi-dhva3sana-kary23;35 A=6a-vi30at1n23 nak=atr2n23 pra-s2dana-kary23;
36A=62n23 mah2-grah2n23 vi-dhva3sana-kary23; 37 Sarva-0atru-
niv2ra5y23; 38 Ghor23 du`-svapn2n23 ca n20any23; 39 Vi=a, 0astra,
agni, udaka, ut-tara5y23; 40 Apar2jit2-ghor2, mah2-bala-ca5723, mah2-
d1pta3, mah2-teja3, mah2-0veta3 jvala, mah2-bala. 41 _riy2, p257ara-
v2siny23 "rya-t2r2; 42Bh4-ku6y23, ced v2j23 vajra-maleti`;43Vi-0rut23, padmaka3 vajra-jihva` ca m2l2 ce va apar2jit2-vajra-da571; 44Vi02l2 ca 02nta-vaideha-p9jita-saum1-r9pa-mah2-0vet2-"rya-T2r2; 45Mah2-bala-apara-
vajra-sa3kal2 ce va Vajra-kaum2r1; 46Kula3 dh2ri`; Vajra-hast2 ca Mah2-vidy2; 47Tath2-k2#cana-mallik2`; kusumbha-ratna`; 48 ce va vairocana-ku-da-
artho=51=2; 49 Vi-j4mbha-m2n2-ca-vajra-kanaka-prabha-locan2; 50 Vajra-
tu5d1 ca 0vet2 ca kamala-ak=a`; _a0i-prabh2. 51Ity-2di-mudra-ga5a`, sarve rak=a3 kurvantu mama asya. 52 O3!53 $=i-ga5a-pra-0asta-Tath2gato=51=a-
sita-2-tapatra3, 54H93! Bhr93!Jambhana`;H93! Bhr93!Stambhana`;
H93!Bhr93!Mohana`;H93!Bhr93!Mathana`. 55H93!Bhr93! Para-vidy2-sa3-bhak=a5a-kara. 56 H93! Bhr93! Sarva-du=62na3
sta3bhana-kara. 57 H93! Bhr93! Sarva-yak=a-r2k=asa-grah2n23
vi-dhva3sana-kara. 58 H93! Bhr93! Catur-a01t1n23 graha-sahasr2n23
vin20ana-kara. 59 H93! Bhr93! A=6a- vi30at1n23 nak=atr2n23 pra-
s2dana- kara. 60H93!Bhr93!A=62n23 mah2-grah2n23 vi-dhva3sana-kara.
61Rak=a, rak=a m23, 62 Bhagav2ns Tath2gato=51=a`, 63Mah2-praty-a{gire,
mah2-sahasra-bhuje, sahasra-01r=e, ko6i-0ata-sahasra-netre; 64 Abhedya-
jvalita-na6anaka. Mah2-vajrod2ra-tri-bhuvana-ma57ala. 65O3!Svast1r bhavatu mama R2ja-bhaya, cora-bhaya, agni-bhaya, udaka-bhaya, vi=a-bhaya, 0astra-bhaya, paracakra-bhaya, dur-bhik=a-bhaya, a0ani-bhaya, ak2la-m4tyu-
bhaya, dhara5i- bh9mi- kampa- bhaya, ulk2- p2ta- bhaya, r2ja-da57a-
bhaya, n2ga-bhaya, vidyud-bhaya, supar51-bhaya,66Deva-graha, n2ga-graha, yak=a-graha, gandharva-graha, asura-graha, garu7a-graha, ki3nara-graha, mahoraga-graha, r2k=asa-graha, preta-graha, pi02ca-graha, bh9ta-graha,
p9tana-graha, ka6ap9tana-graha, kumbhâ57a-graha, skanda-graha, unm2da-
graha, ch2ya-graha, apa-sm2ra-graha, 72ka-72kin1-graha, revat1-graha; 67Oja-2-h2r1ny2, garbha-2-h2r1ny2, j2ta-2-h2r1ny2, j1vita-2-h2r1ny2, rudhira-2-
h2r1ny2, vas2-2-h2r1ny2, m23sa-2-h2r1ny2, medha-2-h2r1ny2, majj2-2-h2r1ny2, v2nta-2-h2r1ny2, a0ucya-2-h2r1ny2,citta-2-h2r1ny2; 68Te=23 sarve=23, sarva-grah2n23 vidy23 cheday2mi, k1lay2mi; 69Pari-vr2jaka-k4ta3 vidy23 cheday2mi k1lay2mi; &2ka-&2kin1-k4ta3 vidy23 cheday2mi k1lay2mi; Mah2-
pa0upati-Rudra-k4ta3 vidy23 cheday2mi k1lay2mi; Tattva-garu7a-sahâya-
k4ta3 vidy23 cheday2mi k1lay2mi; Mah2-k2la-m2t4-ga5a-k4ta3 vidy23
cheday2mi k1lay2mi; K2p2lika-k4ta3vidy23 cheday2mi k1lay2mi; Jaya-kara-
madhu-kara-sarva-artha-s2dhana-k4ta3 vidy23 cheday2mi k1lay2mi; Catur-
bhagin1-k4ta3 vidy23 cheday2mi k1lay2mi; Bh4{gi-ri6ika-nandike0vara-
ga5a-pati-sahâya-k4ta3 vidy23 cheday2mi k1lay2mi; Nagna-0rama5a-k4ta3
vidy23 cheday2mi k1lay2mi; Arhanta-k4ta3 vidy23 cheday2mi k1lay2mi;
V1ta-r2ga-k4ta3 vidy23 cheday2mi k1lay2mi; Brahma-k4ta3 vidy23 cheday2mi
k1lay2mi; Rudra-k4ta3 vidy23 cheday2mi k1lay2mi; N2r2ya5a-k4ta3 vidy23
cheday2mi k1lay2mi; Vajra-p25i-guhyakâdhipati-k4ta3 vidy23 cheday2mi
k1lay2mi. 70Rak=a rak=a m23, Bhagavan, Sita-2-tapatra-namo-astute.71
Asita-nala-arka-prabha-sphu6a-vi-kas, sita-2-tapatre. 72 Jvala jvala, dhakka
dhakka, vi-dhakka vi-dhakka, dara dara, vi-dara vi-dara, chida chida, bhida
bhida; 73H93!H93! Pha6! Pha6! Sv2h2. Hehe Pha6! 74 Amogh2ya
Pha6! Apratihat2ya Pha6! 75 Vara-prad2ya Pha6! Asura-vid2rak2ya Pha6!
76Sarva-devebhya` Pha6! Sarva-n2gebhya` Pha6! Sarva-yak=ebhya`
Pha6! Sarva-gandharvebhya` Pha6! Sarva-asurebhya` Pha6! Sarva-
garu7ebhya` Pha6! Sarva-ki3narebhya` Pha6! Sarva-mahoragebhya` Pha6! 77Sarva-r2k=asebhya` Pha6! Sarva-bh9tebhya` Pha6! Sarva- pi02cebhya` Pha6! Sarva-kumbhâ57ebhya` Pha6!Sarva-p9tanebhya` Pha6! Sarva-ka6a-p9tanebhya` Pha6!Sarva-dur-la{ghitebhya` Pha6!Sarva-du=-prek=itebhya` Pha6! 78 Sarva-jvarebhya` Pha6! Sarva-k4tya-
k2rma5i-k2khordebhya` Pha6! Sarva-apasm2rebhya` Pha6! Sarva-
0rama5ebhya` Pha6! Sarva-t1rthikebhya` Pha6! Sarva-unm2debhya` Pha6!
Sarva-vidy2-2c2ryebhya` Pha6! 79 Jaya-kara-madhu-kara-sarva-artha-
s2dhakebhyo, vidy2-2c2ryebhya` Pha6! Catur-bhagin1bhya` Pha6! 80
Vajra-kaum2r1-kula3 dhar1-vidy2-r2jebhya` Pha6! Mah2-praty-a{girebhya`
Pha6! 81Vajra-sa3kal2ya, praty-a{gira-r2j2ya Pha6! Mah2-k2l2ya, m2t4-
ga5a-namas-k4t2ya Pha6! 82 Indr2ya Pha6 ! Br2hma5iye Pha6!
Rudr2ya Pha6! Vi=5ave Pha6!83 Vi=5aviye Pha6! Br2hmiyePha! Var2hiye
Pha6! Agniye Pha6! Mah2-k2liye Pha6! Raudriye Pha6! K2la-da57iye
Pha6! Aindriye Pha6! M2tre Pha6! C2mu57iye Pha6! K2l2-r2triye Pha6!
K2p2liye Pha6!84Adhi-muktaka-0ma02na-v2siniye Pha6! 85 Ye ced citt2`
sattva-mama du=6a-citt2`, p2pa-citt2`, raudra-citt2`, vi-dve=a-citt2`, amitra-
citt2`, 86 ut-p2dayanti, k1layanti, Mantrayanti, j2panti, juhanti. 87 Oja-2h2r2`,
Garbha-2h2r2`, Rudhira-2h2r2`, M23sa-2h2r2`, Medha-2h2r2`, Majj2-2h2r2`,
Vas2-2h2r2`, J2ta-2h2r2`, J1vita-2h2r2`, Balya-2h2r2`, M2lya-2h2r2`, Gandha-
2h2r2`, Pu=pa-2h2r2`, Phala-2h2r2`, Sasya-2h2r2`; 88 P2pa-citt2`, du=6a-
citt2`, raudra-citt2`, 89Deva-grah2`, N2ga-grah2`, Yak=a-grah2`, Gandharva-
grah2`, Asura-grah2`, Garu7a-grah2`, Ki3nara-grah2`, Mahoraga-grah2`,
R2k=asa-grah2`, Preta-grah2`, Pi02ca-grah2`, Bh9ta-grah2`, P9tana-
grah2`, Ka6ap9tana-grah2`, Kumbhâ57a-grah2`, Skanda-grah2`, Unm2da-grah2`, Ch2y2-grah2`, Apa-sm2ra-grah2`, &2ka-72kin1-grah2`,
Revat1-grah2`, J2mika-grah2`, _akun1-grah2`, M2t4n2ndi-grah2`, Mu=6ik2-grah2`, Ka56hapa5in1-grah2`, Mi=ika-mahi=aka-grah2`, M4gar2ja-
grah2`, M2t4k2-grah2`, K2min1-grah2`, Mukha-ma57itik2-grah2`, "lamb2-
grah2`; 90Jvar2`, ek2hik2`, dvait1yak2`, trait1yak2`, c2turthak2`, nitya-jvar2`, vi=ama-jvar2`, v2tik2`, paittik2`, 0lai=mik2`, s23-nip2tik2`, sarva-jvar2`, 0iro’rt1`, ardha-ava-b2dhak2`, arocak2`;91 Ak=i-roga3, mukha-roga3, h2rda-roga3, ghr25a-09la3, kar5a-09la3, danta-09la3, h4daya-09la3, marman-09la3, p2r0va-09la3, p4=6ha-09la3, udara-09la3, ka6i-09la3, vasti-09la3, 9ru-09la3, nakha-09la3, hasta-09la3, p2da-09la3, sarva-a{ga-
pratya{ga-09la3; 92 Bh9ta-vet27a-72ka-72kin1-jvar2`, dadr9`, ka579`, ki6ibh2`, l9t2`, vaisarp2`, loha-li{g2`; 93 _astra-sa3-gara, vi=a-yoga, agne, udaka, m2ra, vaira, k2nt2ra, ak2la-m4tyo; 94Try-ambuka, trai-l26aka, v4scika, sarpa, nakula, si3ha, vy2ghra, 4k=a, tarak=a, camara; J1vi bh1 te=23 sarve=23. 95 Mah2-sita-2-tapatra-mah2-vajro=51=a3, mah2-praty-a{gira3. 96 Y2vad-
dv2da0a-yojana-abhy-antarena, s1m2-bandha3 karomi, di02-bandha3 karomi, para-vidy2-bandha3 karomi, tejo-bandha3 karomi, hasta-bandha3 karomi, p2da-bandha3 karomi, sarva-a{ga-pratya{ga-bandha3 karomi, 97 Tadyath2: O3! Anale, anale, vi0ada, vi0ada, bandha, bandha, bandhani, Bandhani,
V1ra-vajra-p25i`. Pha6! H93! Bhr93! Pha6! Sv2h2. 98 Namas
Tath2gat2ya, Sugat2ya, Arhate, Samyak-sa3buddh2ya. Sidhyantu mantra-
pad2` sv2h2.
原譯者:蔡文端居士 譯者:彭偉洋
注:
此翻譯是依不空三藏法師的原典《大佛頂如來放光悉怛多砵怛羅陀羅尼》「大正新修大藏經第十九卷密教部二第一00頁至一0二頁。藏經編號 No: 944A.」,為準則,再參考蔡文端居士的原譯版,而重新整理。在整理過程中,盡可能依照不空三藏法師的原典,然而有幾個句子依「佛光字典」而修正:
Ka56hapa5in1, Mukha-ma57itik2, "lamb2
這三句子為三個鬼神的名稱,是「惱亂童子之十五鬼神」之其中三個。在本咒中,盡被遠離我們。
第1, 2 為原譯者依流通版而加入的句子。
第12的Namo bhagavate, Samanta-bhadra-r2j2ya, Tath2gat2ya, Arhate, Samyak-sa3buddh2ya. Namo bhagavate, Vairocan2ya, Tath2gat2ya, Arhate, Samyak-sa3buddh2ya. Namo bhagavate, Vipula-netra-utpala-gandha-ketu-r2j2ya, Tath2gat2ya, Arhate, Samyak-sa3buddh2ya. 為原譯者依《佛頂大白傘蓋陀羅尼經》(大正新修大藏經第十九卷密教部二第四O一頁中,自右算起第二十三行至二十六行),而加入的句子。
第13的Namo bhagavate, kum2ra-kul2ya. Namo bhagavate, n2ga-kul2ya. 為原譯者依《佛頂大白傘蓋陀羅尼經》(大正新修大藏經第十九卷密教部二第四O一頁中,自右算起第十四行至十五行),而加入的句子。
第40的mah2-bala-ca5723的 bala為原譯者依流通版之楞嚴咒,而加入的句子。
流通版,和不空三藏法師的原典,最大不同處是18,19,20,21,22,23 的句子是排在 10 句子前。此次序並不尊重三寶,為佛弟子所不為。請察之!--------譯者 注。