• 12402阅读
  • 662回复

学习印地语类外语的第一个拓展外语梵语

级别: 管理员
只看该作者 70 发表于: 2011-02-24
Bhaktivedanta VedaBase: Bhagavad-gītā As It Is 2.32

yadṛcchayā copapannaḿ

svarga-dvāram apāvṛtam

sukhinaḥ kṣatriyāḥ pārtha

labhante yuddham īdṛśam

SYNONYMS

yadṛcchayā — by its own accord; ca — also; upapannam — arrived at; svarga — of the heavenly planets; dvāram — door; apāvṛtam — wide open; sukhinaḥ — very happy; kṣatriyāḥ — the members of the royal order; pārtha — O son of Pṛthā; labhante — do achieve; yuddham — war; īdṛśam — like this.

级别: 管理员
只看该作者 71 发表于: 2011-02-24
Bhaktivedanta VedaBase: Bhagavad-gītā As It Is 2.33

atha cet tvam imaḿ dharmyaḿ

sańgrāmaḿ na kariṣyasi

tataḥ sva-dharmaḿ kīrtiḿ ca

hitvā pāpam avāpsyasi

SYNONYMS

atha — therefore; cet — if; tvam — you; imam — this; dharmyam — as a religious duty; sańgrāmam — fighting; na — do not; kariṣyasi — perform; tataḥ — then; sva-dharmam — your religious duty; kīrtim — reputation; ca — also; hitvā — losing; pāpam — sinful reaction; avāpsyasi — will gain.

级别: 管理员
只看该作者 72 发表于: 2011-02-24
Bhaktivedanta VedaBase: Bhagavad-gītā As It Is 2.34

akīrtiḿ cāpi bhūtāni

kathayiṣyanti te 'vyayām

sambhāvitasya cākīrtir

maraṇād atiricyate

SYNONYMS

akīrtim — infamy; ca — also; api — over and above; bhūtāni — all people; kathayiṣyanti — will speak; te — of you; avyayām — forever; sambhāvitasya — for a respectable man; ca — also; akīrtiḥ — ill fame; maraṇāt — than death; atiricyate — becomes more.

级别: 管理员
只看该作者 73 发表于: 2011-02-24
Bhaktivedanta VedaBase: Bhagavad-gītā As It Is 2.35

bhayād raṇād uparataḿ

maḿsyante tvāḿ mahā-rathāḥ

yeṣāḿ ca tvaḿ bahu-mato

bhūtvā yāsyasi lāghavam

SYNONYMS

bhayāt — out of fear; raṇāt — from the battlefield; uparatam — ceased; maḿsyante — they will consider; tvām — you; mahā-rathāḥ — the great generals; yeṣām — for whom; ca — also; tvam — you; bahu-mataḥ — in great estimation; bhūtvā — having been; yāsyasi — you will go; lāghavam — decreased in value.

级别: 管理员
只看该作者 74 发表于: 2011-02-24
Bhaktivedanta VedaBase: Bhagavad-gītā As It Is 2.36

avācya-vādāḿś ca bahūn

vadiṣyanti tavāhitāḥ

nindantas tava sāmarthyaḿ

tato duḥkhataraḿ nu kim

SYNONYMS

avācya — unkind; vādān — fabricated words; ca — also; bahūn — many; vadiṣyanti — will say; tava — your; ahitāḥ — enemies; nindantaḥ — while vilifying; tava — your; sāmarthyam — ability; tataḥ — than that; duḥkha-taram — more painful; nu — of course; kim — what is there.

级别: 管理员
只看该作者 75 发表于: 2011-02-24
Bhaktivedanta VedaBase: Bhagavad-gītā As It Is 2.37

hato vā prāpsyasi svargaḿ

jitvā vā bhokṣyase mahīm

tasmād uttiṣṭha kaunteya

yuddhāya kṛta-niścayaḥ

SYNONYMS

hataḥ — being killed; vā — either; prāpsyasi — you gain; svargam — the heavenly kingdom; jitvā — by conquering; vā — or; bhokṣyase — you enjoy; mahīm — the world; tasmāt — therefore; uttiṣṭha — get up; kaunteya — O son of Kuntī; yuddhāya — to fight; kṛta — determined; niścayaḥ — in certainty.


级别: 管理员
只看该作者 76 发表于: 2011-02-24
Bhaktivedanta VedaBase: Bhagavad-gītā As It Is 2.38

sukha-duḥkhe same kṛtvā

lābhālābhau jayājayau

tato yuddhāya yujyasva

naivaḿ pāpam avāpsyasi

SYNONYMS

sukha — happiness; duḥkhe — and distress; same — in equanimity; kṛtvā — doing so; lābha-alābhau — both profit and loss; jaya-ajayau — both victory and defeat; tataḥ — thereafter; yuddhāya — for the sake of fighting; yujyasva — engage (fight); na — never; evam — in this way; pāpam — sinful reaction; avāpsyasi — you will gain.

级别: 管理员
只看该作者 77 发表于: 2011-02-24
Bhaktivedanta VedaBase: Bhagavad-gītā As It Is 2.39

eṣā te 'bhihitā sāńkhye

buddhir yoge tv imāḿ śṛṇu

buddhyā yukto yayā pārtha

karma-bandhaḿ prahāsyasi

SYNONYMS

eṣā — all this; te — unto you; abhihitā — described; sāńkhye — by analytical study; buddhiḥ — intelligence; yoge — in work without fruitive result; tu — but; imām — this; śṛṇu — just hear; buddhyā — by intelligence; yuktaḥ — dovetailed; yayā — by which; pārtha — O son of Pṛthā; karma-bandham — bondage of reaction; prahāsyasi — you can be released from.

级别: 管理员
只看该作者 78 发表于: 2011-02-24
Bhaktivedanta VedaBase: Bhagavad-gītā As It Is 2.40

nehābhikrama-nāśo 'sti

pratyavāyo na vidyate

sv-alpam apy asya dharmasya

trāyate mahato bhayāt

SYNONYMS

na — there is not; iha — in this yoga; abhikrama — in endeavoring; nāśaḥ — loss; asti — there is; pratyavāyaḥ — diminution; na — never; vidyate — there is; su-alpam — a little; api — although; asya — of this; dharmasya — occupation; trāyate — releases; mahataḥ — from very great; bhayāt — danger.

级别: 管理员
只看该作者 79 发表于: 2011-02-24
Bhaktivedanta VedaBase: Bhagavad-gītā As It Is 2.41

vyavasāyātmikā buddhir

ekeha kuru-nandana

bahu-śākhā hy anantāś ca

buddhayo 'vyavasāyinām

SYNONYMS

vyavasāya-ātmikā — resolute in Kṛṣṇa consciousness; buddhiḥ — intelligence; ekā — only one; iha — in this world; kuru-nandana — O beloved child of the Kurus; bahu-śākhāḥ — having various branches; hi — indeed; anantāḥ — unlimited; ca — also; buddhayaḥ — intelligence; avyavasāyinām — of those who are not in Kṛṣṇa consciousness.

描述
快速回复

您目前还是游客,请 登录注册