Bhaktivedanta VedaBase: Bhagavad-gītā As It Is 2.42-43
yām imāḿ puṣpitāḿ vācaḿ
pravadanty avipaścitaḥ
veda-vāda-ratāḥ pārtha
nānyad astīti vādinaḥ
kāmātmānaḥ svarga-parā
janma-karma-phala-pradām
kriyā-viśeṣa-bahulāḿ
bhogaiśvarya-gatiḿ prati
SYNONYMS
yām imām — all these; puṣpitām — flowery; vācam — words; pravadanti — say; avipaścitaḥ — men with a poor fund of knowledge; veda-vāda-ratāḥ — supposed followers of the Vedas; pārtha — O son of Pṛthā; na — never; anyat — anything else; asti — there is; iti — thus; vādinaḥ — the advocates; kāma-ātmānaḥ — desirous of sense gratification; svarga-parāḥ — aiming to achieve heavenly planets; janma-karma-phala-pradām — resulting in good birth and other fruitive reactions; kriyā-viśeṣa — pompous ceremonies; bahulām — various; bhoga — in sense enjoyment; aiśvarya — and opulence; gatim — progress; prati — towards.