• 12401阅读
  • 662回复

学习印地语类外语的第一个拓展外语梵语

级别: 管理员
只看该作者 80 发表于: 2011-02-24
Bhaktivedanta VedaBase: Bhagavad-gītā As It Is 2.42-43

yām imāḿ puṣpitāḿ vācaḿ

pravadanty avipaścitaḥ

veda-vāda-ratāḥ pārtha

nānyad astīti vādinaḥ

kāmātmānaḥ svarga-parā

janma-karma-phala-pradām

kriyā-viśeṣa-bahulāḿ

bhogaiśvarya-gatiḿ prati

SYNONYMS

yām imām — all these; puṣpitām — flowery; vācam — words; pravadanti — say; avipaścitaḥ — men with a poor fund of knowledge; veda-vāda-ratāḥ — supposed followers of the Vedas; pārtha — O son of Pṛthā; na — never; anyat — anything else; asti — there is; iti — thus; vādinaḥ — the advocates; kāma-ātmānaḥ — desirous of sense gratification; svarga-parāḥ — aiming to achieve heavenly planets; janma-karma-phala-pradām — resulting in good birth and other fruitive reactions; kriyā-viśeṣa — pompous ceremonies; bahulām — various; bhoga — in sense enjoyment; aiśvarya — and opulence; gatim — progress; prati — towards.

级别: 管理员
只看该作者 81 发表于: 2011-02-24
Bhaktivedanta VedaBase: Bhagavad-gītā As It Is 2.44

bhogaiśvarya-prasaktānāḿ

tayāpahṛta-cetasām

vyavasāyātmikā buddhiḥ

samādhau na vidhīyate

SYNONYMS

bhoga — to material enjoyment; aiśvarya — and opulence; prasaktānām — for those who are attached; tayā — by such things; apahṛta-cetasām — bewildered in mind; vyavasāya-ātmikā — fixed in determination; buddhiḥ — devotional service to the Lord; samādhau — in the controlled mind; na — never; vidhīyate — does take place.

级别: 管理员
只看该作者 82 发表于: 2011-02-24
Bhaktivedanta VedaBase: Bhagavad-gītā As It Is 2.45

trai-guṇya-viṣayā vedā

nistrai-guṇyo bhavārjuna

nirdvandvo nitya-sattva-stho

niryoga-kṣema ātmavān

SYNONYMS

trai-guṇya — pertaining to the three modes of material nature; viṣayāḥ — on the subject matter; vedāḥ — Vedic literatures; nistrai-guṇyaḥ — transcendental to the three modes of material nature; bhava — be; arjuna — O Arjuna; nirdvandvaḥ — without duality; nitya-sattva-sthaḥ — in a pure state of spiritual existence; niryoga-kṣemaḥ — free from ideas of gain and protection; ātma-vān — established in the self.

级别: 管理员
只看该作者 83 发表于: 2011-02-24
Bhaktivedanta VedaBase: Bhagavad-gītā As It Is 2.46

yāvān artha udapāne

sarvataḥ samplutodake

tāvān sarveṣu vedeṣu

brāhmaṇasya vijānataḥ

SYNONYMS

yāvān — all that; arthaḥ — is meant; uda-pāne — in a well of water; sarvataḥ — in all respects; sampluta-udake — in a great reservoir of water; tāvān — similarly; sarveṣu — in all; vedeṣu — Vedic literatures; brāhmaṇasya — of the man who knows the Supreme Brahman; vijānataḥ — who is in complete knowledge.

级别: 管理员
只看该作者 84 发表于: 2011-02-24
Bhaktivedanta VedaBase: Bhagavad-gītā As It Is 2.47

karmaṇy evādhikāras te

mā phaleṣu kadācana

mā karma-phala-hetur bhūr

mā te sańgo 'stv akarmaṇi

SYNONYMS

karmaṇi — in prescribed duties; eva — certainly; adhikāraḥ — right; te — of you; mā — never; phaleṣu — in the fruits; kadācana — at any time; mā — never; karma-phala — in the result of the work; hetuḥ — cause; bhūḥ — become; mā — never; te — of you; sańgaḥ — attachment; astu — there should be; akarmaṇi — in not doing prescribed duties.

级别: 管理员
只看该作者 85 发表于: 2011-02-24
Bhaktivedanta VedaBase: Bhagavad-gītā As It Is 2.48

yoga-sthaḥ kuru karmāṇi

sańgaḿ tyaktvā dhanañjaya

siddhy-asiddhyoḥ samo bhūtvā

samatvaḿ yoga ucyate

SYNONYMS

yoga-sthaḥ — equipoised; kuru — perform; karmāṇi — your duties; sańgam — attachment; tyaktvā — giving up; dhanañjaya — O Arjuna; siddhi-asiddhyoḥ — in success and failure; samaḥ — equipoised; bhūtvā — becoming; samatvam — equanimity; yogaḥ — yoga; ucyate — is called.

级别: 管理员
只看该作者 86 发表于: 2011-02-24
Bhaktivedanta VedaBase: Bhagavad-gītā As It Is 2.49

dūreṇa hy avaraḿ karma

buddhi-yogād dhanañjaya

buddhau śaraṇam anviccha

kṛpaṇāḥ phala-hetavaḥ

SYNONYMS

dūreṇa — discard it at a long distance; hi — certainly; avaram — abominable; karma — activity; buddhi-yogāt — on the strength of Kṛṣṇa consciousness; dhanañjaya — O conqueror of wealth; buddhau — in such consciousness; śaraṇam — full surrender; anviccha — try for; kṛpaṇāḥ — misers; phala-hetavaḥ — those desiring fruitive results.

级别: 管理员
只看该作者 87 发表于: 2011-02-24
Bhaktivedanta VedaBase: Bhagavad-gītā As It Is 2.50

buddhi-yukto jahātīha

ubhe sukṛta-duṣkṛte

tasmād yogāya yujyasva

yogaḥ karmasu kauśalam

SYNONYMS

buddhi-yuktaḥ — one who is engaged in devotional service; jahāti — can get rid of; iha — in this life; ubhe — both; sukṛta-duṣkṛte — good and bad results; tasmāt — therefore; yogāya — for the sake of devotional service; yujyasva — be so engaged; yogaḥ — Kṛṣṇa consciousness; karmasu — in all activities; kauśalam — art.

级别: 管理员
只看该作者 88 发表于: 2011-02-24
Bhaktivedanta VedaBase: Bhagavad-gītā As It Is 2.51

karma-jaḿ buddhi-yuktā hi

phalaḿ tyaktvā manīṣiṇaḥ

janma-bandha-vinirmuktāḥ

padaḿ gacchanty anāmayam

SYNONYMS

karma-jam — due to fruitive activities; buddhi-yuktāḥ — being engaged in devotional service; hi — certainly; phalam — results; tyaktvā — giving up; manīṣiṇaḥ — great sages or devotees; janma-bandha — from the bondage of birth and death; vinirmuktāḥ — liberated; padam — position; gacchanti — they reach; anāmayam — without miseries.

级别: 管理员
只看该作者 89 发表于: 2011-02-24
Bhaktivedanta VedaBase: Bhagavad-gītā As It Is 2.52

yadā te moha-kalilaḿ

buddhir vyatitariṣyati

tadā gantāsi nirvedaḿ

śrotavyasya śrutasya ca

SYNONYMS

yadā — when; te — your; moha — of illusion; kalilam — dense forest; buddhiḥ — transcendental service with intelligence; vyatitariṣyati — surpasses; tadā — at that time; gantā asi — you shall go; nirvedam — callousness; śrotavyasya — toward all that is to be heard; śrutasya — all that is already heard; ca — also.

描述
快速回复

您目前还是游客,请 登录注册