• 12462阅读
  • 662回复

学习印地语类外语的第一个拓展外语梵语

级别: 管理员
只看该作者 90 发表于: 2011-02-24
Bhaktivedanta VedaBase: Bhagavad-gītā As It Is 2.53

śruti-vipratipannā te

yadā sthāsyati niścalā

samādhāv acalā buddhis

tadā yogam avāpsyasi

SYNONYMS

śruti — of Vedic revelation; vipratipannā — without being influenced by the fruitive results; te — your; yadā — when; sthāsyati — remains; niścalā — unmoved; samādhau — in transcendental consciousness, or Kṛṣṇa consciousness; acalā — unflinching; buddhiḥ — intelligence; tadā — at that time; yogam — self-realization; avāpsyasi — you will achieve.

级别: 管理员
只看该作者 91 发表于: 2011-02-24
Bhaktivedanta VedaBase: Bhagavad-gītā As It Is 2.54

arjuna uvāca

sthita-prajñasya kā bhāṣā

samādhi-sthasya keśava

sthita-dhīḥ kiḿ prabhāṣeta

kim āsīta vrajeta kim

SYNONYMS

arjunaḥ uvāca — Arjuna said; sthita-prajñasya — of one who is situated in fixed Kṛṣṇa consciousness; kā — what; bhāṣā — language; samādhi-sthasya — of one situated in trance; keśava — O Kṛṣṇa; sthita-dhīḥ — one fixed in Kṛṣṇa consciousness; kim — what; prabhāṣeta — speaks; kim — how; āsīta — does remain still; vrajeta — walks; kim — how.

级别: 管理员
只看该作者 92 发表于: 2011-02-24
Bhaktivedanta VedaBase: Bhagavad-gītā As It Is 2.55

śrī-bhagavān uvāca

prajahāti yadā kāmān

sarvān pārtha mano-gatān

ātmany evātmanā tuṣṭaḥ

sthita-prajñas tadocyate

SYNONYMS

śrī-bhagavān uvāca — the Supreme Personality of Godhead said; prajahāti — gives up; yadā — when; kāmān — desires for sense gratification; sarvān — of all varieties; pārtha — O son of Pṛthā; manaḥ-gatān — of mental concoction; ātmani — in the pure state of the soul; eva — certainly; ātmanā — by the purified mind; tuṣṭaḥ — satisfied; sthita-prajñaḥ — transcendentally situated; tadā — at that time; ucyate — is said.

级别: 管理员
只看该作者 93 发表于: 2011-02-24
Bhaktivedanta VedaBase: Bhagavad-gītā As It Is 2.56

duḥkheṣv anudvigna-manāḥ

sukheṣu vigata-spṛhaḥ

vīta-rāga-bhaya-krodhaḥ

sthita-dhīr munir ucyate

SYNONYMS

duḥkheṣu — in the threefold miseries; anudvigna-manāḥ — without being agitated in mind; sukheṣu — in happiness; vigata-spṛhaḥ — without being interested; vīta — free from; rāga — attachment; bhaya — fear; krodhaḥ — and anger; sthita-dhīḥ — whose mind is steady; muniḥ — a sage; ucyate — is called.

级别: 管理员
只看该作者 94 发表于: 2011-02-24
Bhaktivedanta VedaBase: Bhagavad-gītā As It Is 2.57

yaḥ sarvatrānabhisnehas

tat tat prāpya śubhāśubham

nābhinandati na dveṣṭi

tasya prajñā pratiṣṭhitā

SYNONYMS

yaḥ — one who; sarvatra — everywhere; anabhisnehaḥ — without affection; tat — that; tat — that; prāpya — achieving; śubha — good; aśubham — evil; na — never; abhinandati — praises; na — never; dveṣṭi — envies; tasya — his; prajñā — perfect knowledge; pratiṣṭhitā — fixed.

级别: 管理员
只看该作者 95 发表于: 2011-02-24
Bhaktivedanta VedaBase: Bhagavad-gītā As It Is 2.58

yadā saḿharate cāyaḿ

kūrmo 'ńgānīva sarvaśaḥ

indriyāṇīndriyārthebhyas

tasya prajñā pratiṣṭhitā

SYNONYMS

yadā — when; saḿharate — winds up; ca — also; ayam — he; kūrmaḥ — tortoise; ańgāni — limbs; iva — like; sarvaśaḥ — altogether; indriyāṇi — senses; indriya-arthebhyaḥ — from the sense objects; tasya — his; prajñā — consciousness; pratiṣṭhitā — fixed.

级别: 管理员
只看该作者 96 发表于: 2011-02-24
Bhaktivedanta VedaBase: Bhagavad-gītā As It Is 2.59

viṣayā vinivartante

nirāhārasya dehinaḥ

rasa-varjaḿ raso 'py asya

paraḿ dṛṣṭvā nivartate

SYNONYMS

viṣayāḥ — objects for sense enjoyment; vinivartante — are practiced to be refrained from; nirāhārasya — by negative restrictions; dehinaḥ — for the embodied; rasa-varjam — giving up the taste; rasaḥ — sense of enjoyment; api — although there is; asya — his; param — far superior things; dṛṣṭvā — by experiencing; nivartate — he ceases from.

级别: 管理员
只看该作者 97 发表于: 2011-02-24
Bhaktivedanta VedaBase: Bhagavad-gītā As It Is 2.60

yatato hy api kaunteya

puruṣasya vipaścitaḥ

indriyāṇi pramāthīni

haranti prasabhaḿ manaḥ

SYNONYMS

yatataḥ — while endeavoring; hi — certainly; api — in spite of; kaunteya — O son of Kuntī; puruṣasya — of a man; vipaścitaḥ — full of discriminating knowledge; indriyāṇi — the senses; pramāthīni — agitating; haranti — throw; prasabham — by force; manaḥ — the mind.

级别: 管理员
只看该作者 98 发表于: 2011-02-24
Bhaktivedanta VedaBase: Bhagavad-gītā As It Is 2.61

tāni sarvāṇi saḿyamya

yukta āsīta mat-paraḥ

vaśe hi yasyendriyāṇi

tasya prajñā pratiṣṭhitā

SYNONYMS

tāni — those senses; sarvāṇi — all; saḿyamya — keeping under control; yuktaḥ — engaged; āsīta — should be situated; mat-paraḥ — in relationship with Me; vaśe — in full subjugation; hi — certainly; yasya — one whose; indriyāṇi — senses; tasya — his; prajñā — consciousness; pratiṣṭhitā — fixed.

级别: 管理员
只看该作者 99 发表于: 2011-02-24
Bhaktivedanta VedaBase: Bhagavad-gītā As It Is 2.62

dhyāyato viṣayān puḿsaḥ

sańgas teṣūpajāyate

sańgāt sañjāyate kāmaḥ

kāmāt krodho 'bhijāyate

SYNONYMS

dhyāyataḥ — while contemplating; viṣayān — sense objects; puḿsaḥ — of a person; sańgaḥ — attachment; teṣu — in the sense objects; upajāyate — develops; sańgāt — from attachment; sañjāyate — develops; kāmaḥ — desire; kāmāt — from desire; krodhaḥ — anger; abhijāyate — becomes manifest.

描述
快速回复

您目前还是游客,请 登录注册