Bhaktivedanta VedaBase: Bhagavad-gītā As It Is 2.63
krodhād bhavati sammohaḥ
sammohāt smṛti-vibhramaḥ
smṛti-bhraḿśād buddhi-nāśo
buddhi-nāśāt praṇaśyati
SYNONYMS
krodhāt — from anger; bhavati — takes place; sammohaḥ — perfect illusion; sammohāt — from illusion; smṛti — of memory; vibhramaḥ — bewilderment; smṛti-bhraḿśāt — after bewilderment of memory; buddhi-nāśaḥ — loss of intelligence; buddhi-nāśāt — and from loss of intelligence; praṇaśyati — one falls down.