• 12419阅读
  • 662回复

学习印地语类外语的第一个拓展外语梵语

级别: 管理员
只看该作者 100 发表于: 2011-02-24
Bhaktivedanta VedaBase: Bhagavad-gītā As It Is 2.63

krodhād bhavati sammohaḥ

sammohāt smṛti-vibhramaḥ

smṛti-bhraḿśād buddhi-nāśo

buddhi-nāśāt praṇaśyati

SYNONYMS

krodhāt — from anger; bhavati — takes place; sammohaḥ — perfect illusion; sammohāt — from illusion; smṛti — of memory; vibhramaḥ — bewilderment; smṛti-bhraḿśāt — after bewilderment of memory; buddhi-nāśaḥ — loss of intelligence; buddhi-nāśāt — and from loss of intelligence; praṇaśyati — one falls down.


级别: 管理员
只看该作者 101 发表于: 2011-02-24
Bhaktivedanta VedaBase: Bhagavad-gītā As It Is 2.64

rāga-dveṣa-vimuktais tu

viṣayān indriyaiś caran

ātma-vaśyair vidheyātmā

prasādam adhigacchati

SYNONYMS

rāga — attachment; dveṣa — and detachment; vimuktaiḥ — by one who has become free from; tu — but; viṣayān — sense objects; indriyaiḥ — by the senses; caran — acting upon; ātma-vaśyaiḥ — under one's control; vidheya-ātmā — one who follows regulated freedom; prasādam — the mercy of the Lord; adhigacchati — attains.

级别: 管理员
只看该作者 102 发表于: 2011-02-24
Bhaktivedanta VedaBase: Bhagavad-gītā As It Is 2.65

prasāde sarva-duḥkhānāḿ

hānir asyopajāyate

prasanna-cetaso hy āśu

buddhiḥ paryavatiṣṭhate

SYNONYMS

prasāde — on achievement of the causeless mercy of the Lord; sarva — of all; duḥkhānām — material miseries; hāniḥ — destruction; asya — his; upajāyate — takes place; prasanna-cetasaḥ — of the happy-minded; hi — certainly; āśu — very soon; buddhiḥ — intelligence; pari — sufficiently; avatiṣṭhate — becomes established.

级别: 管理员
只看该作者 103 发表于: 2011-02-24
Bhaktivedanta VedaBase: Bhagavad-gītā As It Is 2.66

nāsti buddhir ayuktasya

na cāyuktasya bhāvanā

na cābhāvayataḥ śāntir

aśāntasya kutaḥ sukham

SYNONYMS

na asti — there cannot be; buddhiḥ — transcendental intelligence; ayuktasya — of one who is not connected (with Kṛṣṇa consciousness); na — not; ca — and; ayuktasya — of one devoid of Kṛṣṇa consciousness; bhāvanā — fixed mind (in happiness); na — not; ca — and; abhāvayataḥ — of one who is not fixed; śāntiḥ — peace; aśāntasya — of the unpeaceful; kutaḥ — where is; sukham — happiness.

级别: 管理员
只看该作者 104 发表于: 2011-02-24
Bhaktivedanta VedaBase: Bhagavad-gītā As It Is 2.67

indriyāṇāḿ hi caratāḿ

yan mano 'nuvidhīyate

tad asya harati prajñāḿ

vāyur nāvam ivāmbhasi

SYNONYMS

indriyāṇām — of the senses; hi — certainly; caratām — while roaming; yat — with which; manaḥ — the mind; anuvidhīyate — becomes constantly engaged; tat — that; asya — his; harati — takes away; prajñām — intelligence; vāyuḥ — wind; nāvam — a boat; iva — like; ambhasi — on the water.

级别: 管理员
只看该作者 105 发表于: 2011-02-24
Bhaktivedanta VedaBase: Bhagavad-gītā As It Is 2.68

tasmād yasya mahā-bāho

nigṛhītāni sarvaśaḥ

indriyāṇīndriyārthebhyas

tasya prajñā pratiṣṭhitā

SYNONYMS

tasmāt — therefore; yasya — whose; mahā-bāho — O mighty-armed one; nigṛhītāni — so curbed down; sarvaśaḥ — all around; indriyāṇi — the senses; indriya-arthebhyaḥ — from sense objects; tasya — his; prajñā — intelligence; pratiṣṭhitā — fixed.

级别: 管理员
只看该作者 106 发表于: 2011-02-24
Bhaktivedanta VedaBase: Bhagavad-gītā As It Is 2.69

yā niśā sarva-bhūtānāḿ

tasyāḿ jāgarti saḿyamī

yasyāḿ jāgrati bhūtāni

sā niśā paśyato muneḥ

SYNONYMS

yā — what; niśā — is night; sarva — all; bhūtānām — of living entities; tasyām — in that; jāgarti — is wakeful; saḿyamī — the self-controlled; yasyām — in which; jāgrati — are awake; bhūtāni — all beings; sā — that is; niśā — night; paśyataḥ — for the introspective; muneḥ — sage.

级别: 管理员
只看该作者 107 发表于: 2011-02-24
Bhaktivedanta VedaBase: Bhagavad-gītā As It Is 2.70

āpūryamāṇam acala-pratiṣṭhaḿ

samudram āpaḥ praviśanti yadvat

tadvat kāmā yaḿ praviśanti sarve

sa śāntim āpnoti na kāma-kāmī

SYNONYMS

āpūryamāṇam — always being filled; acala-pratiṣṭham — steadily situated; samudram — the ocean; āpaḥ — waters; praviśanti — enter; yadvat — as; tadvat — so; kāmāḥ — desires; yam — unto whom; praviśanti — enter; sarve — all; saḥ — that person; śāntim — peace; āpnoti — achieves; na — not; kāma-kāmī — one who desires to fulfill desires.

级别: 管理员
只看该作者 108 发表于: 2011-02-24
Bhaktivedanta VedaBase: Bhagavad-gītā As It Is 2.71

vihāya kāmān yaḥ sarvān

pumāḿś carati niḥspṛhaḥ

nirmamo nirahańkāraḥ

sa śāntim adhigacchati

SYNONYMS

vihāya — giving up; kāmān — material desires for sense gratification; yaḥ — who; sarvān — all; pumān — a person; carati — lives; niḥspṛhaḥ — desireless; nirmamaḥ — without a sense of proprietorship; nirahańkāraḥ — without false ego; saḥ — he; śāntim — perfect peace; adhigacchati — attains.

级别: 管理员
只看该作者 109 发表于: 2011-02-24
Bhaktivedanta VedaBase: Bhagavad-gītā As It Is 2.72

eṣā brāhmī sthitiḥ pārtha

naināḿ prāpya vimuhyati

sthitvāsyām anta-kāle 'pi

brahma-nirvāṇam ṛcchati

SYNONYMS

eṣā — this; brāhmī — spiritual; sthitiḥ — situation; pārtha — O son of Pṛthā; na — never; enām — this; prāpya — achieving; vimuhyati — one is bewildered; sthitvā — being situated; asyām — in this; anta-kāle — at the end of life; api — also; brahma-nirvāṇam — the spiritual kingdom of God; ṛcchati — one attains.

描述
快速回复

您目前还是游客,请 登录注册