佛說如來定力琉璃光陀羅尼
1.
但姪他 具謎 具謎 謦尼 謎膩呬(上)
Tadyath2: ku-me ku-me, i-ni-me, 5ihi.
即說咒曰:ku-me ku-me, i-ni-me, 5ihi.
Tadyath2:所謂(梵P.g.524)(注:玄奘法師翻譯成「即說咒曰」)
ku-me ku-me, i-ni-me, 5ihi.這句子在 查過了「梵和大辭典」,發現無法找到意思,相信是沒有意思的念誦音。
2.
末底 末底 馺[多*頁] 怛他揭多 三摩地 頞提瑟恥帝
Mati-mati, sapta-tath2gata-sam2dhi-adhi=6hite.
在具有覺知中,七如來三昧所護念呀。
Mati(名,女):智慧,覺知(梵P.g.988)
Mat(接尾詞):有,具(梵P.g.988)
Mati (於,單):在具有中
Saptaka(形):七(梵P.g.1406)
Sapta(形):七 (注: 在梵文中,’ka’ 加在原字後面並沒有影響原字的意思。)
Tath2gata(名,男):如來(梵P.g.522)
sam2dhi(名,男):定,三昧(梵P.g.1419)
adhi=6hita(過受分---->形):加持,所護,所護念(梵P.g.36)
adhi=6hit2(形,女):加持,所護,所護念
adhi=6hite(形,女,呼,單):所護念呀
(注:根據sandhi rules, sam2dhi-adhi=6hite要變成 sam2dhy-adhi=6hite,但是『藥師琉璃光七佛本願功德經』大正藏編號:0451及「房山石經」都在這裡沒有根據sandhi rules。)
3.
頞帝 末帝 波例 波跛 輸但[仁-二+爾] 薩婆 波跛 那世也
Ate, mate, pari-p2pa-0odhane, sarva-p2p2 n20aya.
最極呀,覺知呀,極重罪業在清淨中, 請您(命令)使滅除一切的諸罪業。
(在清淨極重罪業中,最極覺知呀,請您(命令)使滅除一切的諸罪業。)
Ati(副詞):甚,極,最極(梵P.g.19)
Ate(副詞,呼,單):最極呀
Mati(名,女):智慧,覺知(梵P.g.988)
Mate(名,女,呼,單):覺知呀
pari(副詞):十分,非常,普(梵P.g.743),very.
p2pa(名,中):罪業,惡業(梵P.g.776)
pari-p2pa(名,中):極重罪業,極重惡業
0odhana(名,中):清淨,淨化(梵P.g.1349)
0odhane(名,中,於,單):在清淨中
Sarva(形,男,複):一切的(梵P.g.1441), all
p2pa(名,中):罪業,惡業(梵P.g.776)
p2p2(名,女):罪業,惡業
p2p2s(名,女,業,複):諸罪業(被動),諸惡業(被動)
na0(第一種動詞):滅除,消除(梵P.g.662)
na0ayati(第一種動詞,使役法,為他,第3人稱,單):使滅除,使消除(梵P.g.662)
na0aya(第一種動詞,使役法又命令法,為他,第2人稱,單):請您(命令)使滅除,請您(命令)使消除
p2p2s n20aya -------根據sandhi rule ---------> p2p2 n20aya
(注:在「房山石經」中,Ate, mate, pari-p2pa-0odhane是Ate, mate, ca parye-p2pa-0odhane。但是這裡根據『藥師琉璃光七佛本願功德經』大正藏編號:0451。)
4.
勃睇 勃圖唱答謎 塢謎 矩謎 佛鐸 器怛羅 缽里 輸但[仁-二+爾]
Buddhe, buddhottame, u-me ku-me, buddha-k=atra- pari-0odhane.
在正覺中,在最勝正覺中,在u-me ku-me念誦聲中,佛國土在清淨中。
Buddha(名,男):佛,如來(梵P.g.926)
Buddha(過受分---->形):覺悟,正覺(梵P.g.926)
Buddhe(形,於,單):在覺悟中,在正覺中
(注:這裡的Buddhe決不可以翻譯成「佛呀」,因為要把Buddha「佛」變成Buddhe「佛呀」,這個 Buddhe「佛呀」必須是女性才行。「佛」是決對不可能是女性。)
uttama:最上,最勝(梵P.g.243)
uttame(於,單):在最上中,在最勝中
Buddha-uttame(於,單):在最上正覺中,在最勝正覺中
Buddha-uttame -------根據sandhi rule ---------> Buddhottame
u-me ku-me這句子在 查過了「梵和大辭典」,也是無法找到意思,相信是沒有意思的念誦音。
Buddha(名,男):佛,如來(梵P.g.926)
k=atra(名,中):國,國土(梵P.g.392)
pari-0odhana(名,中):淨,清淨(梵P.g.758)
pari-0odhane(名,中,於,單):在清淨中
(注:在『藥師琉璃光七佛本願功德經』大正藏編號:0451中,buddhottame原本有一個無法查證的漢字「唱」,原字是「buddho唱ttame」, 這裡根據「房山石經」修改。)
5.
曇謎昵 曇謎 謎嚕 謎嚕 謎嚧 尸朅[口*麗] 薩婆 哥羅 蜜栗睹(丁臾) 尼婆[口*賴][仁-二+爾]
Dharmini, dharme, mero mero, meru-0ikhare, Sarva-k2la-m4tyu-niv2r25i.
在法中, 在正法中,妙高呀,妙勝呀,在妙高山峰中,一切的死神死魔被防止。
Dharmin(形):法,有法(梵P.g.638)
Dharmini(形,於,單):在法中
dharma(名,男):法,正法(梵P.g.631)
dharme(名,男,於,單):在正法中
meru(名,男):妙高,妙勝,妙高山,(梵P.g.1065)
mero(名,男,呼,單):妙高呀,妙勝呀
0ikhara(名,男):峰,高峰(梵P.g.1328)
0ikhare(名,男,於,單):在峰中,在高峰中
Sarva(形,男,複):一切的(梵P.g.1441), all
k2la(名,男):黑,死,死神(梵P.g.342)
m4tyu(名,男):死,死魔(梵P.g.1060)
niv2ra(形):防止,阻止(梵P.g.696)
niv2r2ni (形,業,複):被防止
niv2r2ni -------根據sandhi rule ---------> niv2r25i
6.
勃提蘇 勃睇 佛陀陀 頞提瑟侘泥娜 曷[口*洛]叉睹 謎
Buddhi=u, buddhe, Buddh2 adhi=6h2nena rak=atu me.
在諸大覺中,在正覺中,諸佛用威神之力(命令)來為我保護。
Buddhi(名,女):大覺,覺悟,覺知(梵P.g.928)
Buddhi=u(名,女,於,複):在諸大覺中
Buddha(過受分---->形):覺悟,正覺(梵P.g.926)
Buddhe(形,於,單):在正覺中
Buddha(名,男):佛,如來(梵P.g.926)
Buddh2s(名,男,主,複):諸佛(主動),諸如來(主動)
adhi=6h2na(名,中):神力,願力,威神之力(梵P.g.36)
adhi=6h2nena(名,中,具,單):用威神之力
Buddh2s adhi=6h2nena -------根據sandhi rule ---------> Buddh2 adhi=6h2nena
rak=(第一種動詞):保護,守護(梵P.g.1105)
rak=ati(第一種動詞,現在法,為他,第3人稱,單):今保護,今守護
rak=atu(第一種動詞,命令法,為他,第3人稱,單):令保護,令守護
me:aham的為格,屬格(梵P.g.1062)
為格---------> 給我,為我(to me , for me)
屬格 ---------> 我的(my)
(注:這裡是使用給我,為我(to me , for me))
(注:在『藥師琉璃光七佛本願功德經』大正藏編號:0451中,Buddh2 adhi=6h2nena rak=atu 原本有兩個無法查證的漢字「陀」「曷」及,原字是「Buddh2陀adhi=6h2nena 曷rak=atu 」, 這裡根據「房山石經」修改。根據大陸黑龍江省的高波居士的看法,「曷」在「rak=atu 」之前是為了準備念誦「rak=atu 」的「r 」的發音方便。)
7.
薩婆 提婆 三謎 頞三謎 三曼捼(奴和)漢[口*蘭]睹 謎
Sarva-dev2`, same, asame, saman-v2-harantu me.
一切的諸天,在同時,在不同時, ( 命令)為我護念。
Sarva(形,男,複):一切的(梵P.g.1441), all
Deva(名,男):天,天神(梵P.g.607)
Dev2s(名,男,主,複):諸天(主動)
sama(形):具時,同,共同(梵P.g.1409)
same(形,於,單):在同時
asame(形,於,單):在不同時 (在梵文中, ’a’ 是「非」,「不」,「無」的意思。)
dev2s, same -------根據sandhi rule ---------> dev2`, same
h4(第一種動詞):取,出(梵P.g.1560)
harati(第一種動詞,現在法,為他,第3人稱,單):今取,今出
saman-v2-harati(第一種動詞,現在法,為他,第3人稱,單):今護念,今愛念(梵P.g.1561)
saman-v2-harantu(第一種動詞,命令法,為他,第3人稱,複):令護念
me:aham的為格,屬格(梵P.g.1062)
為格---------> 給我,為我(to me , for me)
屬格 ---------> 我的(my)
(注:這裡是使用’給我,為我’(to me , for me))
(注:在『藥師琉璃光七佛本願功德經』大正藏編號:0451中,saman-v2-harantu的「n-v2」的漢字「捼(奴和)」不明確,看似「nu什麼」,「房山石經」就很明確是「nu」或「no」。 這裡根據「梵和大辭典」修改。)
8.
薩婆 佛陀 菩提薩埵 苫謎 苫謎 缽喇 苦謎曼睹 謎 薩婆 伊底 [阿-可+鳥]波達婆 薩婆毘何大也 薩婆 薩埵難 者 [目*甫][口*闌]泥 [目*甫][口*闌]泥(去) [目*甫][口*闌]也 謎 薩婆 阿舍
Sarva-buddha-bodhisattv2`, 0ame 0ame, pra-0amyantu me sarva-1t1`. Upa-dh2va sarva-vy2dhaya` sarva-sattv2n2m, ca p9ra5e p9ra5e, p9raya me sarva-202`.
一切的諸佛菩薩,在寂滅中,在寂靜中,(命令)息除我的一切諸疾疫災患。請您(命令)急移走一切諸眾生的一切諸疾疫呀,以及在圓滿中,在成遂中,請您(命令)使滿足我的一切諸願望。
Sarva(形,男,複):一切的(梵P.g.1441), all
Buddha(名,男):佛,如來(梵P.g.926)
bodhisattva(名,男):菩薩(梵P.g.934)
bodhisattv2s(名,男,主,複):諸菩薩(主動)
0ama(名,男):靜,滅,息,定,寂滅,寂靜(梵P.g.1312)
0ame(名,男,於,單):在寂滅中,在寂靜中
bodhisattv2s, 0ame -------根據sandhi rule ---------> bodhisattv2`, 0ame
0am(第4種動詞):停,安穩滅盡(梵P.g.1311)
0amyati(第4種動詞,現在法,為他,第3人稱,單):今停之,今安穩滅盡之
pra-0amyati(第4種動詞,現在法,為他,第3人稱,單):今息除之,今除滅之(梵P.g.1311)
pra-0amyantu(第4種動詞,命令法,為他,第3人稱,複):令息除之
me:aham的為格,屬格(梵P.g.1062)
為格---------> 給我,為我(to me , for me)
屬格 ---------> 我的(my)
(注:這裡是使用 ’我的(my)’)
Sarva(形,男,複):一切的(梵P.g.1441), all
1ti(名,女):災患,疾疫(梵P.g.233)
1t1s(名,女,業,複):諸災患(被動),諸疾疫(被動)
1t1s. -------根據sandhi rule --------->1t1`.
Dh2v(第一種動詞):移動,行走,走,逃走(梵P.g.643)
Dh2vati(第一種動詞,現在法,為他,第3人稱,單):今移走,今行走
Upa-dh2vati(第一種動詞,現在法,為他,第3人稱,單):今急移走,今避走
Upa-dh2va(第一種動詞,命令法,為他,第2人稱,單