再听一下梵语的朗读:
http://www.prabhupadavani.org/main/Bhagavad-gita/GT001.html"Intro 1 to Bhagavad-gita"
om ajnana-timirandhasya
jnananjana-salakaya
caksur unmilitam yena
tasmai sri-gurave namah
sri-caitanya-mano-'bhistam
sthapitam yena bhu-tale
svayam rupah kada mahyam
dadati sva-padantikam
vande 'ham sri-guroh sri-yuta-pada-kamalam sri-gurun vaisnavams ca
sri-rupam sagrajatam saha-gana-raghunathanvitam tam sa-jivam
sadvaitam savadhutam parijana-sahitam krsna-caitanya-devam
sri-radha-krsna-padan saha-gana-lalita-sri-visakhanvitams ca
he krsna karuna-sindho
dina-bandho jagat-pate
gopesa gopika-kanta
radha-kanta namo 'stu te
tapta-kancana-gaurangi
radhe vrndavanesvari
vrsabhanu-sute devi
pranamami hari-priye
vancha-kalpatarubhyas ca
krpa-sindhubhya eva ca
patitanam pavanebhyo
vaisnavebhyo namo namah
sri-krsna-caitanya
prabhu-nityananda
sri-advaita gadadhara
srivasadi-gaura-bhakta-vrnda
hare krsna hare krsna krsna krsna hare hare
hare rama hare rama rama rama hare hare
imam vivasvate yogam
proktavan aham avyayam
vivasvan manave praha
manur iksvakave 'bravit
[Bg. 4.1]
evam parampara-praptam
imam rajarsayo viduh
sa kaleneha mahata
yogo nastah parantapa
[Bg. 4.2]
sa evayam maya te 'dya
yogah proktah puratanah
bhakto 'si me sakha ceti
rahasyam hy etad uttamam
[Bg. 4.3]
arjuna uvaca
param brahma param dhama
pavitram paramam bhavan
purusam sasvatam divyam
adi-devam ajam vibhum
ahus tvam rsayah sarve
devarsir naradas tatha
asito devalo vyasah
svayam caiva bravisi me
[Bg. 10.12-13]
sarvam etad rtam manye
yan mam vadasi kesava
na hi te bhagavan vyaktim
vidur deva na danavah.
[Bg. 10.14]
短的部分是梵语的句子,梵语为什么不是天成文呢? 是英语读音字母写出来的梵语句子。
你可以按照这些英语读音字母打字出来印地语、梵语。