• 12406阅读
  • 662回复

学习印地语类外语的第一个拓展外语梵语

级别: 管理员
只看该作者 10 发表于: 2011-02-24
Bhaktivedanta VedaBase: Bhagavad-gītā As It Is 1.10

aparyāptaḿ tad asmākaḿ

balaḿ bhīṣmābhirakṣitam

paryāptaḿ tv idam eteṣāḿ

balaḿ bhīmābhirakṣitam

SYNONYMS

aparyāptam — immeasurable; tat — that; asmākam — of ours; balam — strength; bhīṣma — by Grandfather Bhīṣma; abhirakṣitam — perfectly protected; paryāptam — limited; tu — but; idam — all this; eteṣām — of the Pāṇḍavas; balam — strength; bhīma — by Bhīma; abhirakṣitam — carefully protected.

级别: 管理员
只看该作者 11 发表于: 2011-02-24
Bhaktivedanta VedaBase: Bhagavad-gītā As It Is 1.11

ayaneṣu ca sarveṣu

yathā-bhāgam avasthitāḥ

bhīṣmam evābhirakṣantu

bhavantaḥ sarva eva hi

SYNONYMS

ayaneṣu — in the strategic points; ca — also; sarveṣu — everywhere; yathā-bhāgam — as differently arranged; avasthitāḥ — situated; bhīṣmam — unto Grandfather Bhīṣma; eva — certainly; abhirakṣantu — should give support; bhavantaḥ — you; sarve — all respectively; eva hi — certainly.

级别: 管理员
只看该作者 12 发表于: 2011-02-24
Bhaktivedanta VedaBase: Bhagavad-gītā As It Is 1.12

tasya sañjanayan harṣaḿ

kuru-vṛddhaḥ pitāmahaḥ

siḿha-nādaḿ vinadyoccaiḥ

śańkhaḿ dadhmau pratāpavān

SYNONYMS

tasya — his; sañjanayan — increasing; harṣam — cheerfulness; kuru-vṛddhaḥ — the grandsire of the Kuru dynasty (Bhīṣma); pitāmahaḥ — the grandfather; siḿha-nādam — roaring sound, like that of a lion; vinadya — vibrating; uccaiḥ — very loudly; śańkham — conchshell; dadhmau — blew; pratāpa-vān — the valiant.

级别: 管理员
只看该作者 13 发表于: 2011-02-24
Bhaktivedanta VedaBase: Bhagavad-gītā As It Is 1.13

tataḥ śańkhāś ca bheryaś ca

paṇavānaka-gomukhāḥ

sahasaivābhyahanyanta

sa śabdas tumulo 'bhavat

SYNONYMS

tataḥ — thereafter; śańkhāḥ — conchshells; ca — also; bheryaḥ — large drums; ca — and; paṇava-ānaka — small drums and kettledrums; go-mukhāḥ — horns; sahasā — all of a sudden; eva — certainly; abhyahanyanta — were simultaneously sounded; saḥ — that; śabdaḥ — combined sound; tumulaḥ — tumultuous; abhavat — became.

级别: 管理员
只看该作者 14 发表于: 2011-02-24
Bhaktivedanta VedaBase: Bhagavad-gītā As It Is 1.14

tataḥ śvetair hayair yukte

mahati syandane sthitau

mādhavaḥ pāṇḍavaś caiva

divyau śańkhau pradadhmatuḥ

SYNONYMS

tataḥ — thereafter; śvetaiḥ — with white; hayaiḥ — horses; yukte — being yoked; mahati — in a great; syandane — chariot; sthitau — situated; mādhavaḥ — Kṛṣṇa (the husband of the goddess of fortune); pāṇḍavaḥ — Arjuna (the son of Pāṇḍu); ca — also; eva — certainly; divyau — transcendental; śańkhau — conchshells; pradadhmatuḥ — sounded
级别: 管理员
只看该作者 15 发表于: 2011-02-24
Bhaktivedanta VedaBase: Bhagavad-gītā As It Is 1.15

pāñcajanyaḿ hṛṣīkeśo

devadattaḿ dhanañjayaḥ

pauṇḍraḿ dadhmau mahā-śańkhaḿ

bhīma-karmā vṛkodaraḥ

SYNONYMS

pāñcajanyam — the conchshell named Pāñcajanya; hṛṣīka-īśaḥ — Hṛṣīkeśa (Kṛṣṇa, the Lord who directs the senses of the devotees); devadattam — the conchshell named Devadatta; dhanam-jayaḥ — Dhanañjaya (Arjuna, the winner of wealth); pauṇḍram — the conch named Pauṇḍra; dadhmau — blew; mahā-śańkham — the terrific conchshell; bhīma-karmā — one who performs herculean tasks; vṛka-udaraḥ — the voracious eater (Bhīma).

级别: 管理员
只看该作者 16 发表于: 2011-02-24
Bhaktivedanta VedaBase: Bhagavad-gītā As It Is 1.16-18

anantavijayaḿ rājā

kuntī-putro yudhiṣṭhiraḥ

nakulaḥ sahadevaś ca

sughoṣa-maṇipuṣpakau

kāśyaś ca parameṣv-āsaḥ

śikhaṇḍī ca mahā-rathaḥ

dhṛṣṭadyumno virāṭaś ca

sātyakiś cāparājitaḥ

drupado draupadeyāś ca

sarvaśaḥ pṛthivī-pate

saubhadraś ca mahā-bāhuḥ

śańkhān dadhmuḥ pṛthak pṛthak

SYNONYMS

ananta-vijayam — the conch named Ananta-vijaya; rājā — the king; kuntī-putraḥ — the son of Kuntī; yudhiṣṭhiraḥ — Yudhiṣṭhira; nakulaḥ — Nakula; sahadevaḥ — Sahadeva; ca — and; sughoṣa-maṇipuṣpakau — the conches named Sughoṣa and Maṇipuṣpaka; kāśyaḥ — the King of Kāśī (Vārāṇasī); ca — and; parama-iṣu-āsaḥ — the great archer; śikhaṇḍī — Śikhaṇḍī; ca — also; mahā-rathaḥ — one who can fight alone against thousands; dhṛṣṭadyumnaḥ — Dhṛṣṭadyumna (the son of King Drupada); virāṭaḥ — Virāṭa (the prince who gave shelter to the Pāṇḍavas while they were in disguise); ca — also; sātyakiḥ — Sātyaki (the same as Yuyudhāna, the charioteer of Lord Kṛṣṇa); ca — and; aparājitaḥ — who had never been vanquished; drupadaḥ — Drupada, the King of Pāñcāla; draupadeyāḥ — the sons of Draupadī; ca — also; sarvaśaḥ — all; pṛthivī-pate — O King; saubhadraḥ — Abhimanyu, the son of Subhadrā; ca — also; mahā-bāhuḥ — mighty-armed; śańkhān — conchshells; dadhmuḥ — blew; pṛthak pṛthak — each separately.

级别: 管理员
只看该作者 17 发表于: 2011-02-24
Bhaktivedanta VedaBase: Bhagavad-gītā As It Is 1.19

sa ghoṣo dhārtarāṣṭrāṇāḿ

hṛdayāni vyadārayat

nabhaś ca pṛthivīḿ caiva

tumulo 'bhyanunādayan

SYNONYMS

saḥ — that; ghoṣaḥ — vibration; dhārtarāṣṭrāṇām — of the sons of Dhṛtarāṣṭra; hṛdayāni — hearts; vyadārayat — shattered; nabhaḥ — the sky; ca — also; pṛthivīm — the surface of the earth; ca — also; eva — certainly; tumulaḥ — uproarious; abhyanunādayan — resounding.

级别: 管理员
只看该作者 18 发表于: 2011-02-24
Bhaktivedanta VedaBase: Bhagavad-gītā As It Is 1.20

atha vyavasthitān dṛṣṭvā

dhārtarāṣṭrān kapi-dhvajaḥ

pravṛtte śastra-sampāte

dhanur udyamya pāṇḍavaḥ

hṛṣīkeśaḿ tadā vākyam

idam āha mahī-pate

SYNONYMS

atha — thereupon; vyavasthitān — situated; dṛṣṭvā — looking upon; dhārtarāṣṭrān — the sons of Dhṛtarāṣṭra; kapi-dhvajaḥ — he whose flag was marked with Hanumān; pravṛtte — while about to engage; śastra-sampāte — in releasing his arrows; dhanuḥ — bow; udyamya — taking up; pāṇḍavaḥ — the son of Pāṇḍu (Arjuna); hṛṣīkeśam — unto Lord Kṛṣṇa; tadā — at that time; vākyam — words; idam — these; āha — said; mahī-pate — O King.

级别: 管理员
只看该作者 19 发表于: 2011-02-24
Bhaktivedanta VedaBase: Bhagavad-gītā As It Is 1.21-22

arjuna uvāca

senayor ubhayor madhye

rathaḿ sthāpaya me 'cyuta

yāvad etān nirīkṣe 'haḿ

yoddhu-kāmān avasthitān

kair mayā saha yoddhavyam

asmin raṇa-samudyame

SYNONYMS

arjunaḥ uvāca — Arjuna said; senayoḥ — of the armies; ubhayoḥ — both; madhye — between; ratham — the chariot; sthāpaya — please keep; me — my; acyuta — O infallible one; yāvat — as long as; etān — all these; nirīkṣe — may look upon; aham — I; yoddhu-kāmān — desiring to fight; avasthitān — arrayed on the battlefield; kaiḥ — with whom; mayā — by me; saha — together; yoddhavyam — have to fight; asmin — in this; raṇa — strife; samudyame — in the attempt.

描述
快速回复

您目前还是游客,请 登录注册