Bhaktivedanta VedaBase: Bhagavad-gītā As It Is 1.36
pāpam evāśrayed asmān
hatvaitān ātatāyinaḥ
tasmān nārhā vayaḿ hantuḿ
dhārtarāṣṭrān sa-bāndhavān
sva-janaḿ hi kathaḿ hatvā
sukhinaḥ syāma mādhava
SYNONYMS
pāpam — vices; eva — certainly; āśrayet — must come upon; asmān — us; hatvā — by killing; etān — all these; ātatāyinaḥ — aggressors; tasmāt — therefore; na — never; arhāḥ — deserving; vayam — we; hantum — to kill; dhārtarāṣṭrān — the sons of Dhṛtarāṣṭra; sa-bāndhavān — along with friends; sva-janam — kinsmen; hi — certainly; katham — how; hatvā — by killing; sukhinaḥ — happy; syāma — will we become; mādhava — O Kṛṣṇa, husband of the goddess of fortune.