• 12407阅读
  • 662回复

学习印地语类外语的第一个拓展外语梵语

级别: 管理员
只看该作者 30 发表于: 2011-02-24
Bhaktivedanta VedaBase: Bhagavad-gītā As It Is 1.36

pāpam evāśrayed asmān

hatvaitān ātatāyinaḥ

tasmān nārhā vayaḿ hantuḿ

dhārtarāṣṭrān sa-bāndhavān

sva-janaḿ hi kathaḿ hatvā

sukhinaḥ syāma mādhava

SYNONYMS

pāpam — vices; eva — certainly; āśrayet — must come upon; asmān — us; hatvā — by killing; etān — all these; ātatāyinaḥ — aggressors; tasmāt — therefore; na — never; arhāḥ — deserving; vayam — we; hantum — to kill; dhārtarāṣṭrān — the sons of Dhṛtarāṣṭra; sa-bāndhavān — along with friends; sva-janam — kinsmen; hi — certainly; katham — how; hatvā — by killing; sukhinaḥ — happy; syāma — will we become; mādhava — O Kṛṣṇa, husband of the goddess of fortune.

级别: 管理员
只看该作者 31 发表于: 2011-02-24
Bhaktivedanta VedaBase: Bhagavad-gītā As It Is 1.37-38

yady apy ete na paśyanti

lobhopahata-cetasaḥ

kula-kṣaya-kṛtaḿ doṣaḿ

mitra-drohe ca pātakam

kathaḿ na jñeyam asmābhiḥ

pāpād asmān nivartitum

kula-kṣaya-kṛtaḿ doṣaḿ

prapaśyadbhir janārdana

SYNONYMS

yadi — if; api — even; ete — they; na — do not; paśyanti — see; lobha — by greed; upahata — overpowered; cetasaḥ — their hearts; kula-kṣaya — in killing the family; kṛtam — done; doṣam — fault; mitra-drohe — in quarreling with friends; ca — also; pātakam — sinful reactions; katham — why; na — should not; jñeyam — be known; asmābhiḥ — by us; pāpāt — from sins; asmāt — these; nivartitum — to cease; kula-kṣaya — in the destruction of a dynasty; kṛtam — done; doṣam — crime; prapaśyadbhiḥ — by those who can see; janārdana — O Kṛṣṇa.

级别: 管理员
只看该作者 32 发表于: 2011-02-24
Bhaktivedanta VedaBase: Bhagavad-gītā As It Is 1.39

kula-kṣaye praṇaśyanti

kula-dharmāḥ sanātanāḥ

dharme naṣṭe kulaḿ kṛtsnam

adharmo 'bhibhavaty uta

SYNONYMS

kula-kṣaye — in destroying the family; praṇaśyanti — become vanquished; kula-dharmāḥ — the family traditions; sanātanāḥ — eternal; dharme — religion; naṣṭe — being destroyed; kulam — family; kṛtsnam — whole; adharmaḥ — irreligion; abhibhavati — transforms; uta — it is said.

级别: 管理员
只看该作者 33 发表于: 2011-02-24
Bhaktivedanta VedaBase: Bhagavad-gītā As It Is 1.40

adharmābhibhavāt kṛṣṇa

praduṣyanti kula-striyaḥ

strīṣu duṣṭāsu vārṣṇeya

jāyate varṇa-sańkaraḥ

SYNONYMS

adharma — irreligion; abhibhavāt — having become predominant; kṛṣṇa — O Kṛṣṇa; praduṣyanti — become polluted; kula-striyaḥ — family ladies; strīṣu — by the womanhood; duṣṭāsu — being so polluted; vārṣṇeya — O descendant of Vṛṣṇi; jāyate — comes into being; varṇa-sańkaraḥ — unwanted progeny.

级别: 管理员
只看该作者 34 发表于: 2011-02-24
Bhaktivedanta VedaBase: Bhagavad-gītā As It Is 1.41

sańkaro narakāyaiva

kula-ghnānāḿ kulasya ca

patanti pitaro hy eṣāḿ

lupta-piṇḍodaka-kriyāḥ

SYNONYMS

sańkaraḥ — such unwanted children; narakāya — make for hellish life; eva — certainly; kula-ghnānām — for those who are killers of the family; kulasya — for the family; ca — also; patanti — fall down; pitaraḥ — forefathers; hi — certainly; eṣām — of them; lupta — stopped; piṇḍa — of offerings of food; udaka — and water; kriyāḥ — performances.

级别: 管理员
只看该作者 35 发表于: 2011-02-24
Bhaktivedanta VedaBase: Bhagavad-gītā As It Is 1.42

doṣair etaiḥ kula-ghnānāḿ

varṇa-sańkara-kārakaiḥ

utsādyante jāti-dharmāḥ

kula-dharmāś ca śāśvatāḥ

SYNONYMS

doṣaiḥ — by such faults; etaiḥ — all these; kula-ghnānām — of the destroyers of the family; varṇa-sańkara — of unwanted children; kārakaiḥ — which are causes; utsādyante — are devastated; jāti-dharmāḥ — community projects; kula-dharmāḥ — family traditions; ca — also; śāśvatāḥ — eternal.

级别: 管理员
只看该作者 36 发表于: 2011-02-24
Bhaktivedanta VedaBase: Bhagavad-gītā As It Is 1.43

utsanna-kula-dharmāṇāḿ

manuṣyāṇāḿ janārdana

narake niyataḿ vāso

bhavatīty anuśuśruma

SYNONYMS

utsanna — spoiled; kula-dharmāṇām — of those who have the family traditions; manuṣyāṇām — of such men; janārdana — O Kṛṣṇa; narake — in hell; niyatam — always; vāsaḥ — residence; bhavati — it so becomes; iti — thus; anuśuśruma — I have heard by disciplic succession.

级别: 管理员
只看该作者 37 发表于: 2011-02-24
Bhaktivedanta VedaBase: Bhagavad-gītā As It Is 1.44

aho bata mahat pāpaḿ

kartuḿ vyavasitā vayam

yad rājya-sukha-lobhena

hantuḿ sva-janam udyatāḥ

SYNONYMS

aho — alas; bata — how strange it is; mahat — great; pāpam — sins; kartum — to perform; vyavasitāḥ — have decided; vayam — we; yat — because; rājya-sukha-lobhena — driven by greed for royal happiness; hantum — to kill; sva-janam — kinsmen; udyatāḥ — trying.

级别: 管理员
只看该作者 38 发表于: 2011-02-24
Bhaktivedanta VedaBase: Bhagavad-gītā As It Is 1.45

yadi mām apratīkāram

aśastraḿ śastra-pāṇayaḥ

dhārtarāṣṭrā raṇe hanyus

tan me kṣemataraḿ bhavet

SYNONYMS

yadi — even if; mām — me; apratīkāram — without being resistant; aśastram — without being fully equipped; śastra-pāṇayaḥ — those with weapons in hand; dhārtarāṣṭrāḥ — the sons of Dhṛtarāṣṭra; raṇe — on the battlefield; hanyuḥ — may kill; tat — that; me — for me; kṣema-taram — better; bhavet — would be.

级别: 管理员
只看该作者 39 发表于: 2011-02-24
Bhaktivedanta VedaBase: Bhagavad-gītā As It Is 1.46

sañjaya uvāca

evam uktvārjunaḥ sańkhye

rathopastha upāviśat

visṛjya sa-śaraḿ cāpaḿ

śoka-saḿvigna-mānasaḥ

SYNONYMS

sañjayaḥ uvāca — Sañjaya said; evam — thus; uktvā — saying; arjunaḥ — Arjuna; sańkhye — in the battlefield; ratha — of the chariot; upasthe — on the seat; upāviśat — sat down again; visṛjya — putting aside; sa-śaram — along with arrows; cāpam — the bow; śoka — by lamentation; saḿvigna — distressed; mānasaḥ — within the mind.

描述
快速回复

您目前还是游客,请 登录注册