Bhaktivedanta VedaBase: Bhagavad-gītā As It Is 2.9
sañjaya uvāca
evam uktvā hṛṣīkeśaḿ
guḍākeśaḥ parantapaḥ
na yotsya iti govindam
uktvā tūṣṇīḿ babhūva ha
SYNONYMS
sañjayaḥ uvāca — Sañjaya said; evam — thus; uktvā — speaking; hṛṣīkeśam — unto Kṛṣṇa, the master of the senses; guḍākeśaḥ — Arjuna, the master of curbing ignorance; parantapaḥ — the chastiser of the enemies; na yotsye — I shall not fight; iti — thus; govindam — unto Kṛṣṇa, the giver of pleasure to the senses; uktvā — saying; tūṣṇīm — silent; babhūva — became; ha — certainly.
TRANSLATION