• 12409阅读
  • 662回复

学习印地语类外语的第一个拓展外语梵语

级别: 管理员
只看该作者 40 发表于: 2011-02-24
Bhaktivedanta VedaBase: Bhagavad-gītā As It Is 2.1

sañjaya uvāca

taḿ tathā kṛpayāviṣṭam

aśru-pūrṇākulekṣaṇam

viṣīdantam idaḿ vākyam

uvāca madhusūdanaḥ

SYNONYMS

sañjayaḥ uvāca — Sañjaya said; tam — unto Arjuna; tathā — thus; kṛpayā — by compassion; āviṣṭam — overwhelmed; aśru-pūrṇa-ākula — full of tears; īkṣaṇam — eyes; viṣīdantam — lamenting; idam — these; vākyam — words; uvāca — said; madhu-sūdanaḥ — the killer of Madhu.

级别: 管理员
只看该作者 41 发表于: 2011-02-24
Bhaktivedanta VedaBase: Bhagavad-gītā As It Is 2.2

śrī-bhagavān uvāca

kutas tvā kaśmalam idaḿ

viṣame samupasthitam

anārya-juṣṭam asvargyam

akīrti-karam arjuna

SYNONYMS

śrī-bhagavān uvāca — the Supreme Personality of Godhead said; kutaḥ — wherefrom; tvā — unto you; kaśmalam — dirtiness; idam — this lamentation; viṣame — in this hour of crisis; samupasthitam — arrived; anārya — persons who do not know the value of life; juṣṭam — practiced by; asvargyam — which does not lead to higher planets; akīrti — infamy; karam — the cause of; arjuna — O Arjuna.

级别: 管理员
只看该作者 42 发表于: 2011-02-24
Bhaktivedanta VedaBase: Bhagavad-gītā As It Is 2.3

klaibyaḿ mā sma gamaḥ pārtha

naitat tvayy upapadyate

kṣudraḿ hṛdaya-daurbalyaḿ

tyaktvottiṣṭha parantapa

SYNONYMS

klaibyam — impotence; mā sma — do not; gamaḥ — take to; pārtha — O son of Pṛthā; na — never; etat — this; tvayi — unto you; upadyate — is befitting; kṣudram — petty; hṛdaya — of the heart; daurbalyam — weakness; tyaktvā — giving up; uttiṣṭha — get up; param-tapa — O chastiser of the enemies.

级别: 管理员
只看该作者 43 发表于: 2011-02-24
Bhaktivedanta VedaBase: Bhagavad-gītā As It Is 2.4

arjuna uvāca

kathaḿ bhīṣmam ahaḿ sańkhye

droṇaḿ ca madhusūdana

iṣubhiḥ pratiyotsyāmi

pūjārhāv ari-sūdana

SYNONYMS

arjunaḥ uvāca — Arjuna said; katham — how; bhīṣmam — Bhīṣma; aham — I; sańkhye — in the fight; droṇam — Droṇa; ca — also; madhu-sūdana — O killer of Madhu; iṣubhiḥ — with arrows; pratiyotsyāmi — shall counterattack; pūjā-arhau — those who are worshipable; ari-sūdana — O killer of the enemies.

级别: 管理员
只看该作者 44 发表于: 2011-02-24
Bhaktivedanta VedaBase: Bhagavad-gītā As It Is 2.5

gurūn ahatvā hi mahānubhāvān

śreyo bhoktuḿ bhaikṣyam apīha loke

hatvārtha-kāmāḿs tu gurūn ihaiva

bhuñjīya bhogān rudhira-pradigdhān

SYNONYMS

gurūn — the superiors; ahatvā — not killing; hi — certainly; mahā-anubhāvān — great souls; śreyaḥ — it is better; bhoktum — to enjoy life; bhaikṣyam — by begging; api — even; iha — in this life; loke — in this world; hatvā — killing; artha — gain; kāmān — desiring; tu — but; gurūn — superiors; iha — in this world; eva — certainly; bhuñjīya — one has to enjoy; bhogān — enjoyable things; rudhira — blood; pradigdhān — tainted with.

级别: 管理员
只看该作者 45 发表于: 2011-02-24
Bhaktivedanta VedaBase: Bhagavad-gītā As It Is 2.6

na caitad vidmaḥ kataran no garīyo

yad vā jayema yadi vā no jayeyuḥ

yān eva hatvā na jijīviṣāmas

te 'vasthitāḥ pramukhe dhārtarāṣṭrāḥ

SYNONYMS

na — nor; ca — also; etat — this; vidmaḥ — do we know; katarat — which; naḥ — for us; garīyaḥ — better; yat vā — whether; jayema — we may conquer; yadi — if; vā — or; naḥ — us; jayeyuḥ — they conquer; yān — those who; eva — certainly; hatvā — by killing; na — never; jijīviṣāmaḥ — we would want to live; te — all of them; avasthitāḥ — are situated; pramukhe — in the front; dhārtarāṣṭrāḥ — the sons of Dhṛtarāṣṭra.

级别: 管理员
只看该作者 46 发表于: 2011-02-24
Bhaktivedanta VedaBase: Bhagavad-gītā As It Is 2.7

kārpaṇya-doṣopahata-svabhāvaḥ

pṛcchāmi tvāḿ dharma-sammūḍha-cetāḥ

yac chreyaḥ syān niścitaḿ brūhi tan me

śiṣyas te 'haḿ śādhi māḿ tvāḿ prapannam

SYNONYMS

kārpaṇya — of miserliness; doṣa — by the weakness; upahata — being afflicted; sva-bhāvaḥ — characteristics; pṛcchāmi — I am asking; tvām — unto You; dharma — religion; sammūḍha — bewildered; cetāḥ — in heart; yat — what; śreyaḥ — all-good; syāt — may be; niścitam — confidently; brūhi — tell; tat — that; me — unto me; śiṣyaḥ — disciple; te — Your; aham — I am; śādhi — just instruct; mām — me; tvām — unto You; prapannam — surrendered.

TRANS
级别: 管理员
只看该作者 47 发表于: 2011-02-24
Bhaktivedanta VedaBase: Bhagavad-gītā As It Is 2.8

na hi prapaśyāmi mamāpanudyād

yac chokam ucchoṣaṇam indriyāṇām

avāpya bhūmāv asapatnam ṛddhaḿ

rājyaḿ surāṇām api cādhipatyam

SYNONYMS

na — do not; hi — certainly; prapaśyāmi — I see; mama — my; apanudyāt — can drive away; yat — that which; śokam — lamentation; ucchoṣaṇam — drying up; indriyāṇām — of the senses; avāpya — achieving; bhūmau — on the earth; asapatnam — without rival; ṛddham — prosperous; rājyam — kingdom; surāṇām — of the demigods; api — even; ca — also; ādhipatyam — supremacy.

级别: 管理员
只看该作者 48 发表于: 2011-02-24
Bhaktivedanta VedaBase: Bhagavad-gītā As It Is 2.9

sañjaya uvāca

evam uktvā hṛṣīkeśaḿ

guḍākeśaḥ parantapaḥ

na yotsya iti govindam

uktvā tūṣṇīḿ babhūva ha

SYNONYMS

sañjayaḥ uvāca — Sañjaya said; evam — thus; uktvā — speaking; hṛṣīkeśam — unto Kṛṣṇa, the master of the senses; guḍākeśaḥ — Arjuna, the master of curbing ignorance; parantapaḥ — the chastiser of the enemies; na yotsye — I shall not fight; iti — thus; govindam — unto Kṛṣṇa, the giver of pleasure to the senses; uktvā — saying; tūṣṇīm — silent; babhūva — became; ha — certainly.

TRANSLATION

级别: 管理员
只看该作者 49 发表于: 2011-02-24
Bhaktivedanta VedaBase: Bhagavad-gītā As It Is 2.10

tam uvāca hṛṣīkeśaḥ

prahasann iva bhārata

senayor ubhayor madhye

viṣīdantam idaḿ vacaḥ

SYNONYMS

tam — unto him; uvāca — said; hṛṣīkeśaḥ — the master of the senses, Kṛṣṇa; prahasan — smiling; iva — like that; bhārata — O Dhṛtarāṣṭra, descendant of Bharata; senayoḥ — of the armies; ubhayoḥ — of both parties; madhye — between; viṣīdantam — unto the lamenting one; idam — the following; vacaḥ — words.

描述
快速回复

您目前还是游客,请 登录注册