Bhaktivedanta VedaBase: Bhagavad-gītā As It Is 15.20
iti guhyatamaḿ śāstram
idam uktaḿ mayānagha
etad buddhvā buddhimān syāt
kṛta-kṛtyaś ca bhārata
SYNONYMS
iti — thus; guhya-tamam — the most confidential; śāstram — revealed scripture; idam — this; uktam — disclosed; mayā — by Me; anagha — O sinless one; etat — this; buddhvā — understanding; buddhi-mān — intelligent; syāt — one becomes; kṛta-kṛtyaḥ — the most perfect in his endeavors; ca — and; bhārata — O son of Bharata.