• 12424阅读
  • 662回复

学习印地语类外语的第一个拓展外语梵语

级别: 管理员
只看该作者 540 发表于: 2011-02-26
Bhaktivedanta VedaBase: Bhagavad-gītā As It Is 15.20

iti guhyatamaḿ śāstram

idam uktaḿ mayānagha

etad buddhvā buddhimān syāt

kṛta-kṛtyaś ca bhārata

SYNONYMS

iti — thus; guhya-tamam — the most confidential; śāstram — revealed scripture; idam — this; uktam — disclosed; mayā — by Me; anagha — O sinless one; etat — this; buddhvā — understanding; buddhi-mān — intelligent; syāt — one becomes; kṛta-kṛtyaḥ — the most perfect in his endeavors; ca — and; bhārata — O son of Bharata.

级别: 管理员
只看该作者 541 发表于: 2011-02-26
Bhaktivedanta VedaBase: Bhagavad-gītā As It Is 16.1-3

śrī-bhagavān uvāca

abhayaḿ sattva-saḿśuddhir

jñāna-yoga-vyavasthitiḥ

dānaḿ damaś ca yajñaś ca

svādhyāyas tapa ārjavam

ahiḿsā satyam akrodhas

tyāgaḥ śāntir apaiśunam

dayā bhūteṣv aloluptvaḿ

mārdavaḿ hrīr acāpalam

tejaḥ kṣamā dhṛtiḥ śaucam

adroho nāti-mānitā

bhavanti sampadaḿ daivīm

abhijātasya bhārata

SYNONYMS

śrī-bhagavān uvāca — the Supreme Personality of Godhead said; abhayam — fearlessness; sattva-saḿśuddhiḥ — purification of one's existence; jñāna — in knowledge; yoga — of linking up; vyavasthitiḥ — the situation; dānam — charity; damaḥ — controlling the mind; ca — and; yajñaḥ — performance of sacrifice; ca — and; svādhyāyaḥ — study of Vedic literature; tapaḥ — austerity; ārjavam — simplicity; ahiḿsā — nonviolence; satyam — truthfulness; akrodhaḥ — freedom from anger; tyāgaḥ — renunciation; śāntiḥ — tranquillity; apaiśunam — aversion to fault-finding; dayā — mercy; bhūteṣu — towards all living entities; aloluptvam — freedom from greed; mārdavam — gentleness; hrīḥ — modesty; acāpalam — determination; tejaḥ — vigor; kṣamā — forgiveness; dhṛtiḥ — fortitude; śaucam — cleanliness; adrohaḥ — freedom from envy; na — not; ati-mānitā — expectation of honor; bhavanti — are; sampadam — the qualities; daivīm — the transcendental nature; abhijātasya — of one who is born of; bhārata — O son of Bharata.

级别: 管理员
只看该作者 542 发表于: 2011-02-26
Bhaktivedanta VedaBase: Bhagavad-gītā As It Is 16.4

dambho darpo 'bhimānaś ca

krodhaḥ pāruṣyam eva ca

ajñānaḿ cābhijātasya

pārtha sampadam āsurīm

SYNONYMS

dambhaḥ — pride; darpaḥ — arrogance; abhimānaḥ — conceit; ca — and; krodhaḥ — anger; pāruṣyam — harshness; eva — certainly; ca — and; ajñānam — ignorance; ca — and; abhijātasya — of one who is born of; pārtha — O son of Pṛthā; sampadam — the qualities; āsurīm — the demoniac nature.

级别: 管理员
只看该作者 543 发表于: 2011-02-26
Bhaktivedanta VedaBase: Bhagavad-gītā As It Is 16.5

daivī sampad vimokṣāya

nibandhāyāsurī matā

mā śucaḥ sampadaḿ daivīm

abhijāto 'si pāṇḍava

SYNONYMS

daivī — transcendental; sampat — assets; vimokṣāya — meant for liberation; nibandhāya — for bondage; āsurī — demoniac qualities; matā — are considered; mā — do not; śucaḥ — worry; sampadam — assets; daivīm — transcendental; abhijātaḥ — born of; asi — you are; pāṇḍava — O son of Pāṇḍu.

级别: 管理员
只看该作者 544 发表于: 2011-02-26
Bhaktivedanta VedaBase: Bhagavad-gītā As It Is 16.6

dvau bhūta-sargau loke 'smin

daiva āsura eva ca

daivo vistaraśaḥ prokta

āsuraḿ pārtha me śṛṇu

SYNONYMS

dvau — two; bhūta-sargau — created living beings; loke — in the world; asmin — this; daivaḥ — godly; āsuraḥ — demoniac; eva — certainly; ca — and; daivaḥ — the divine; vistaraśaḥ — at great length; proktaḥ — said; āsuram — the demoniac; pārtha — O son of Pṛthā; me — from Me; śṛṇu — just hear.

级别: 管理员
只看该作者 545 发表于: 2011-02-26
Bhaktivedanta VedaBase: Bhagavad-gītā As It Is 16.7

pravṛttiḿ ca nivṛttiḿ ca

janā na vidur āsurāḥ

na śaucaḿ nāpi cācāro

na satyaḿ teṣu vidyate

SYNONYMS

pravṛttim — acting properly; ca — also; nivṛttim — not acting improperly; ca — and; janāḥ — persons; na — never; viduḥ — know; āsurāḥ — of demoniac quality; na — never; śaucam — cleanliness; na — nor; api — also; ca — and; ācāraḥ — behavior; na — never; satyam — truth; teṣu — in them; vidyate — there is.

级别: 管理员
只看该作者 546 发表于: 2011-02-26
Bhaktivedanta VedaBase: Bhagavad-gītā As It Is 16.8

asatyam apratiṣṭhaḿ te

jagad āhur anīśvaram

aparaspara-sambhūtaḿ

kim anyat kāma-haitukam

SYNONYMS

asatyam — unreal; apratiṣṭham — without foundation; te — they; jagat — the cosmic manifestation; āhuḥ — say; anīśvaram — with no controller; aparaspara — without cause; sambhūtam — arisen; kim anyat — there is no other cause; kāma-haitukam — it is due to lust only.

级别: 管理员
只看该作者 547 发表于: 2011-02-26
Bhaktivedanta VedaBase: Bhagavad-gītā As It Is 16.9

etāḿ dṛṣṭim avaṣṭabhya

naṣṭātmāno 'lpa-buddhayaḥ

prabhavanty ugra-karmāṇaḥ

kṣayāya jagato 'hitāḥ

SYNONYMS

etām — this; dṛṣṭim — vision; avaṣṭabhya — accepting; naṣṭa — having lost; ātmānaḥ — themselves; alpa-buddhayaḥ — the less intelligent; prabhavanti — flourish; ugra-karmāṇaḥ — engaged in painful activities; kṣayāya — for destruction; jagataḥ — of the world; ahitāḥ — unbeneficial.

级别: 管理员
只看该作者 548 发表于: 2011-02-26
Bhaktivedanta VedaBase: Bhagavad-gītā As It Is 16.10

kāmam āśritya duṣpūraḿ

dambha-māna-madānvitāḥ

mohād gṛhītvāsad-grāhān

pravartante 'śuci-vratāḥ

SYNONYMS

kāmam — lust; āśritya — taking shelter of; duṣpūram — insatiable; dambha — of pride; māna — and false prestige; mada-anvitāḥ — absorbed in the conceit; mohāt — by illusion; gṛhītvā — taking; asat — nonpermanent; grāhān — things; pravartante — they flourish; aśuci — to the unclean; vratāḥ — avowed.

级别: 管理员
只看该作者 549 发表于: 2011-02-26
Bhaktivedanta VedaBase: Bhagavad-gītā As It Is 16.11-12

cintām aparimeyāḿ ca

pralayāntām upāśritāḥ

kāmopabhoga-paramā

etāvad iti niścitāḥ

āśā-pāśa-śatair baddhāḥ

kāma-krodha-parāyaṇāḥ

īhante kāma-bhogārtham

anyāyenārtha-sañcayān

SYNONYMS

cintām — fears and anxieties; aparimeyām — immeasurable; ca — and; pralaya-antām — unto the point of death; upāśritāḥ — having taken shelter of; kāma-upabhoga — sense gratification; paramāḥ — the highest goal of life; etāvat — thus; iti — in this way; niścitāḥ — having ascertained; āśā-pāśa — entanglements in a network of hope; śataiḥ — by hundreds; baddhāḥ — being bound; kāma — of lust; krodha — and anger; parāyaṇāḥ — always situated in the mentality; īhante — they desire; kāma — lust; bhoga — sense enjoyment; artham — for the purpose of; anyāyena — illegally; artha — of wealth; sañcayān — accumulation.

描述
快速回复

您目前还是游客,请 登录注册