Bhaktivedanta VedaBase: Bhagavad-gītā As It Is 16.13-15
idam adya mayā labdham
imaḿ prāpsye manoratham
idam astīdam api me
bhaviṣyati punar dhanam
asau mayā hataḥ śatrur
haniṣye cāparān api
īśvaro 'ham ahaḿ bhogī
siddho 'haḿ balavān sukhī
āḍhyo 'bhijanavān asmi
ko 'nyo 'sti sadṛśo mayā
yakṣye dāsyāmi modiṣya
ity ajñāna-vimohitāḥ
SYNONYMS
idam — this; adya — today; mayā — by me; labdham — gained; imam — this; prāpsye — I shall gain; manaḥ-ratham — according to my desires; idam — this; asti — there is; idam — this; api — also; me — mine; bhaviṣyati — it will increase in the future; punaḥ — again; dhanam — wealth; asau — that; mayā — by me; hataḥ — has been killed; śatruḥ — enemy; haniṣye — I shall kill; ca — also; aparān — others; api — certainly; īśvaraḥ — the lord; aham — I am; aham — I am; bhogī — the enjoyer; siddhaḥ — perfect; aham — I am; bala-vān — powerful; sukhī — happy; āḍhyaḥ — wealthy; abhijana-vān — surrounded by aristocratic relatives; asmi — I am; kaḥ — who; anyaḥ — other; asti — there is; sadṛśaḥ — like; mayā — me; yakṣye — I shall sacrifice; dāsyāmi — I shall give charity; modiṣye — I shall rejoice; iti — thus; ajñāna — by ignorance; vimohitāḥ — deluded.