Bhaktivedanta VedaBase: Bhagavad-gītā As It Is 17.12
abhisandhāya tu phalaḿ
dambhārtham api caiva yat
ijyate bharata-śreṣṭha
taḿ yajñaḿ viddhi rājasam
SYNONYMS
abhisandhāya — desiring; tu — but; phalam — the result; dambha — pride; artham — for the sake of; api — also; ca — and; eva — certainly; yat — that which; ijyate — is performed; bharata-śreṣṭha — O chief of the Bhāratas; tam — that; yajñam — sacrifice; viddhi — know; rājasam — in the mode of passion.