Bhaktivedanta VedaBase: Bhagavad-gītā As It Is 17.22
adeśa-kāle yad dānam
apātrebhyaś ca dīyate
asat-kṛtam avajñātaḿ
tat tāmasam udāhṛtam
SYNONYMS
adeśa — at an unpurified place; kāle — and unpurified time; yat — that which; dānam — charity; upātrebhyaḥ — to unworthy persons; ca — also; dīyate — is given; asat-kṛtam — without respect; avajñātam — without proper attention; tat — that; tāmasam — in the mode of darkness; udāhṛtam — is said to be.