• 12420阅读
  • 662回复

学习印地语类外语的第一个拓展外语梵语

级别: 管理员
只看该作者 580 发表于: 2011-02-27
Bhaktivedanta VedaBase: Bhagavad-gītā As It Is 17.22

adeśa-kāle yad dānam

apātrebhyaś ca dīyate

asat-kṛtam avajñātaḿ

tat tāmasam udāhṛtam

SYNONYMS

adeśa — at an unpurified place; kāle — and unpurified time; yat — that which; dānam — charity; upātrebhyaḥ — to unworthy persons; ca — also; dīyate — is given; asat-kṛtam — without respect; avajñātam — without proper attention; tat — that; tāmasam — in the mode of darkness; udāhṛtam — is said to be.

级别: 管理员
只看该作者 581 发表于: 2011-02-27
Bhaktivedanta VedaBase: Bhagavad-gītā As It Is 17.23

oḿ tat sad iti nirdeśo

brahmaṇas tri-vidhaḥ smṛtaḥ

brāhmaṇās tena vedāś ca

yajñāś ca vihitāḥ purā

SYNONYMS

oḿ — indication of the Supreme; tat — that; sat — eternal; iti — thus; nirdeśaḥ — indication; brahmaṇaḥ — of the Supreme; tri-vidhaḥ — threefold; smṛtaḥ — is considered; brāhmaṇāḥ — the brāhmaṇas; tena — with that; vedāḥ — the Vedic literature; ca — also; yajñāḥ — sacrifice; ca — also; vihitāḥ — used; purā — formerly.

级别: 管理员
只看该作者 582 发表于: 2011-02-27
Bhaktivedanta VedaBase: Bhagavad-gītā As It Is 17.24

tasmād oḿ ity udāhṛtya

yajña-dāna-tapaḥ-kriyāḥ

pravartante vidhānoktāḥ

satataḿ brahma-vādinām

SYNONYMS

tasmāt — therefore; oḿ — beginning with oḿ; iti — thus; udāhṛtya — indicating; yajña — of sacrifice; dāna — charity; tapaḥ — and penance; kriyāḥ — performances; pravartante — begin; vidhāna-uktāḥ — according to scriptural regulation; satatam — always; brahma-vādinām — of the transcendentalists.

级别: 管理员
只看该作者 583 发表于: 2011-02-27
Bhaktivedanta VedaBase: Bhagavad-gītā As It Is 17.25

tad ity anabhisandhāya

phalaḿ yajña-tapaḥ-kriyāḥ

dāna-kriyāś ca vividhāḥ

kriyante mokṣa-kāńkṣibhiḥ

SYNONYMS

tat — that; iti — thus; anabhisandhāya — without desiring; phalam — the fruitive result; yajña — of sacrifice; tapaḥ — and penance; kriyāḥ — activities; dāna — of charity; kriyāḥ — activities; ca — also; vividhāḥ — various; kriyante — are done; mokṣa-kāńkṣibhiḥ — by those who actually desire liberation.

级别: 管理员
只看该作者 584 发表于: 2011-02-27
Bhaktivedanta VedaBase: Bhagavad-gītā As It Is 17.26-27

sad-bhāve sādhu-bhāve ca

sad ity etat prayujyate

praśaste karmaṇi tathā

sac-chabdaḥ pārtha yujyate

yajñe tapasi dāne ca

sthitiḥ sad iti cocyate

karma caiva tad-arthīyaḿ

sad ity evābhidhīyate

SYNONYMS

sat-bhāve — in the sense of the nature of the Supreme; sādhu-bhāve — in the sense of the nature of the devotee; ca — also; sat — the word sat; iti — thus; etat — this; prayujyate — is used; praśaste — in bona fide; karmaṇi — activities; tathā — also; sat-śabdaḥ — the sound sat; pārtha — O son of Pṛthā; yujyate — is used; yajñe — in sacrifice; tapasi — in penance; dāne — in charity; ca — also; sthitiḥ — the situation; sat — the Supreme; iti — thus; ca — and; ucyate — is pronounced; karma — work; ca — also; eva — certainly; tat — for that; arthīyam — meant; sat — the Supreme; iti — thus; eva — certainly; abhidhīyate — is indicated.

级别: 管理员
只看该作者 585 发表于: 2011-02-27
Bhaktivedanta VedaBase: Bhagavad-gītā As It Is 17.28

aśraddhayā hutaḿ dattaḿ

tapas taptaḿ kṛtaḿ ca yat

asad ity ucyate pārtha

na ca tat pretya no iha

SYNONYMS

aśraddhayā — without faith; hutam — offered in sacrifice; dattam — given; tapaḥ — penance; taptam — executed; kṛtam — performed; ca — also; yat — that which; asat — false; iti — thus; ucyate — is said to be; pārtha — O son of Pṛthā; na — never; ca — also; tat — that; pretya — after death; na u — nor; iha — in this life.

级别: 管理员
只看该作者 586 发表于: 2011-02-27
Bhaktivedanta VedaBase: Bhagavad-gītā As It Is 18.1

arjuna uvāca

sannyāsasya mahā-bāho

tattvam icchāmi veditum

tyāgasya ca hṛṣīkeśa

pṛthak keśī-niṣūdana

SYNONYMS

arjunaḥ uvāca — Arjuna said; sannyāsasya — of renunciation; mahā-bāho — O mighty-armed one; tattvam — the truth; icchāmi — I wish; veditum — to understand; tyāgasya — of renunciation; ca — also; hṛṣīkeśa — O master of the senses; pṛthak — differently; keśī-niṣūdana — O killer of the Keśī demon.

级别: 管理员
只看该作者 587 发表于: 2011-02-27
Bhaktivedanta VedaBase: Bhagavad-gītā As It Is 18.2

śrī-bhagavān uvāca

kāmyānāḿ karmaṇāḿ nyāsaḿ

sannyāsaḿ kavayo viduḥ

sarva-karma-phala-tyāgaḿ

prāhus tyāgaḿ vicakṣaṇāḥ

SYNONYMS

śrī-bhagavān uvāca — the Supreme Personality of Godhead said; kāmyānām — with desire; karmaṇām — of activities; nyāsam — renunciation; sannyāsam — the renounced order of life; kavayaḥ — the learned; viduḥ — know; sarva — of all; karma — activities; phala — of results; tyāgam — renunciation; prāhuḥ — call; tyāgam — renunciation; vicakṣaṇāḥ — the experienced.

级别: 管理员
只看该作者 588 发表于: 2011-02-27
Bhaktivedanta VedaBase: Bhagavad-gītā As It Is 18.3

tyājyaḿ doṣa-vad ity eke

karma prāhur manīṣiṇaḥ

yajña-dāna-tapaḥ-karma

na tyājyam iti cāpare

SYNONYMS

tyājyam — must be given up; doṣa-vat — as an evil; iti — thus; eke — one group; karma — work; prāhuḥ — they say; manīṣiṇaḥ — great thinkers; yajña — of sacrifice; dāna — charity; tapaḥ — and penance; karma — works; na — never; tyājyam — are to be given up; iti — thus; ca — and; apare — others.

级别: 管理员
只看该作者 589 发表于: 2011-02-27
Bhaktivedanta VedaBase: Bhagavad-gītā As It Is 18.4

niścayaḿ śṛṇu me tatra

tyāge bharata-sattama

tyāgo hi puruṣa-vyāghra

tri-vidhaḥ samprakīrtitaḥ

SYNONYMS

niścayam — certainty; śṛṇu — hear; me — from Me; tatra — therein; tyāge — in the matter of renunciation; bharata-sat-tama — O best of the Bhāratas; tyāgaḥ — renunciation; hi — certainly; puruṣa-vyāghra — O tiger among human beings; tri-vidhaḥ — of three kinds; samprakīrtitaḥ — is declared.

描述
快速回复

您目前还是游客,请 登录注册