• 12413阅读
  • 662回复

学习印地语类外语的第一个拓展外语梵语

级别: 管理员
只看该作者 50 发表于: 2011-02-24
Bhaktivedanta VedaBase: Bhagavad-gītā As It Is 2.11

śrī-bhagavān uvāca

aśocyān anvaśocas tvaḿ

prajñā-vādāḿś ca bhāṣase

gatāsūn agatāsūḿś ca

nānuśocanti paṇḍitāḥ

SYNONYMS

śrī-bhagavān uvāca — the Supreme Personality of Godhead said; aśocyān — not worthy of lamentation; anvaśocaḥ — you are lamenting; tvam — you; prajñā-vādān — learned talks; ca — also; bhāṣase — speaking; gata — lost; asūn — life; agata — not past; asūn — life; ca — also; na — never; anuśocanti — lament; paṇḍitāḥ — the learned.

级别: 管理员
只看该作者 51 发表于: 2011-02-24
Bhaktivedanta VedaBase: Bhagavad-gītā As It Is 2.12

na tv evāhaḿ jātu nāsaḿ

na tvaḿ neme janādhipāḥ

na caiva na bhaviṣyāmaḥ

sarve vayam ataḥ param

SYNONYMS

na — never; tu — but; eva — certainly; aham — I; jātu — at any time; na — did not; āsam — exist; na — not; tvam — you; na — not; ime — all these; jana-adhipāḥ — kings; na — never; ca — also; eva — certainly; na — not; bhaviṣyāmaḥ — shall exist; sarve vayam — all of us; ataḥ param — hereafter.

级别: 管理员
只看该作者 52 发表于: 2011-02-24
Bhaktivedanta VedaBase: Bhagavad-gītā As It Is 2.13

dehino 'smin yathā dehe

kaumāraḿ yauvanaḿ jarā

tathā dehāntara-prāptir

dhīras tatra na muhyati

SYNONYMS

dehinaḥ — of the embodied; asmin — in this; yathā — as; dehe — in the body; kaumāram — boyhood; yauvanam — youth; jarā — old age; tathā — similarly; deha-antara — of transference of the body; prāptiḥ — achievement; dhīraḥ — the sober; tatra — thereupon; na — never; muhyati — is deluded
级别: 管理员
只看该作者 53 发表于: 2011-02-24
Bhaktivedanta VedaBase: Bhagavad-gītā As It Is 2.14

mātrā-sparśās tu kaunteya

śītoṣṇa-sukha-duḥkha-dāḥ

āgamāpāyino 'nityās

tāḿs titikṣasva bhārata

SYNONYMS

mātrā-sparśāḥ — sensory perception; tu — only; kaunteya — O son of Kuntī; śīta — winter; uṣṇa — summer; sukha — happiness; duḥkha — and pain; dāḥ — giving; āgama — appearing; apāyinaḥ — disappearing; anityāḥ — nonpermanent; tān — all of them; titikṣasva — just try to tolerate; bhārata — O descendant of the Bharata dynasty
级别: 管理员
只看该作者 54 发表于: 2011-02-24
Bhaktivedanta VedaBase: Bhagavad-gītā As It Is 2.15

yaḿ hi na vyathayanty ete

puruṣaḿ puruṣarṣabha

sama-duḥkha-sukhaḿ dhīraḿ

so 'mṛtatvāya kalpate

SYNONYMS

yam — one to whom; hi — certainly; na — never; vyathayanti — are distressing; ete — all these; puruṣam — to a person; puruṣa-ṛṣabha — O best among men; sama — unaltered; duḥkha — in distress; sukham — and happiness; dhīram — patient; saḥ — he; amṛtatvāya — for liberation; kalpate — is considered eligible.

级别: 管理员
只看该作者 55 发表于: 2011-02-24
Bhaktivedanta VedaBase: Bhagavad-gītā As It Is 2.16

nāsato vidyate bhāvo

nābhāvo vidyate sataḥ

ubhayor api dṛṣṭo 'ntas

tv anayos tattva-darśibhiḥ

SYNONYMS

na — never; asataḥ — of the nonexistent; vidyate — there is; bhāvaḥ — endurance; na — never; abhāvaḥ — changing quality; vidyate — there is; sataḥ — of the eternal; ubhayoḥ — of the two; api — verily; dṛṣṭaḥ — observed; antaḥ — conclusion; tu — indeed; anayoḥ — of them; tattva — of the truth; darśibhiḥ — by the seers
级别: 管理员
只看该作者 56 发表于: 2011-02-24
Bhaktivedanta VedaBase: Bhagavad-gītā As It Is 2.17

avināśi tu tad viddhi

yena sarvam idaḿ tatam

vināśam avyayasyāsya

na kaścit kartum arhati

SYNONYMS

avināśi — imperishable; tu — but; tat — that; viddhi — know it; yena — by whom; sarvam — all of the body; idam — this; tatam — pervaded; vināśam — destruction; avyayasya — of the imperishable; asya — of it; na kaścit — no one; kartum — to do; arhati — is able.

级别: 管理员
只看该作者 57 发表于: 2011-02-24
Bhaktivedanta VedaBase: Bhagavad-gītā As It Is 2.18

antavanta ime dehā

nityasyoktāḥ śarīriṇaḥ

anāśino 'prameyasya

tasmād yudhyasva bhārata

SYNONYMS

anta-vantaḥ — perishable; ime — all these; dehāḥ — material bodies; nityasya — eternal in existence; uktāḥ — are said; śarīriṇaḥ — of the embodied soul; anāśinaḥ — never to be destroyed; aprameyasya — immeasurable; tasmāt — therefore; yudhyasva — fight; bhārata — O descendant of Bharata.

级别: 管理员
只看该作者 58 发表于: 2011-02-24
Bhaktivedanta VedaBase: Bhagavad-gītā As It Is 2.19

ya enaḿ vetti hantāraḿ

yaś cainaḿ manyate hatam

ubhau tau na vijānīto

nāyaḿ hanti na hanyate

SYNONYMS

yaḥ — anyone who; enam — this; vetti — knows; hantāram — the killer; yaḥ — anyone who; ca — also; enam — this; manyate — thinks; hatam — killed; ubhau — both; tau — they; na — never; vijānītaḥ — are in knowledge; na — never; ayam — this; hanti — kills; na — nor; hanyate — is killed.

级别: 管理员
只看该作者 59 发表于: 2011-02-24
Bhaktivedanta VedaBase: Bhagavad-gītā As It Is 2.20

na jāyate mriyate vā kadācin

nāyaḿ bhūtvā bhavitā vā na bhūyaḥ

ajo nityaḥ śāśvato 'yaḿ purāṇo

na hanyate hanyamāne śarīre

SYNONYMS

na — never; jāyate — takes birth; mriyate — dies; vā — either; kadācit — at any time (past, present or future); na — never; ayam — this; bhūtvā — having come into being; bhavitā — will come to be; vā — or; na — not; bhūyaḥ — or is again coming to be; ajaḥ — unborn; nityaḥ — eternal; śāśvataḥ — permanent; ayam — this; purāṇaḥ — the oldest; na — never; hanyate — is killed; hanyamāne — being killed; śarīre — the body.

描述
快速回复

您目前还是游客,请 登录注册