Bhaktivedanta VedaBase: Bhagavad-gītā As It Is 2.20
na jāyate mriyate vā kadācin
nāyaḿ bhūtvā bhavitā vā na bhūyaḥ
ajo nityaḥ śāśvato 'yaḿ purāṇo
na hanyate hanyamāne śarīre
SYNONYMS
na — never; jāyate — takes birth; mriyate — dies; vā — either; kadācit — at any time (past, present or future); na — never; ayam — this; bhūtvā — having come into being; bhavitā — will come to be; vā — or; na — not; bhūyaḥ — or is again coming to be; ajaḥ — unborn; nityaḥ — eternal; śāśvataḥ — permanent; ayam — this; purāṇaḥ — the oldest; na — never; hanyate — is killed; hanyamāne — being killed; śarīre — the body.