大隨求的研究
Study-1
1
Nama` sarva-Tath2gat2n23 nama`.
(Namas sarva-Tath2gat2n23 namas.)
歸命一切諸如來的歸命。
Namas (名,中):歸命 (梵P.g.658)
Namas (名,中,主,單):歸命(主動)
Sarva(形,男,複):一切的(梵P.g.1441), all
Tath2gata(名,男):如來(梵P.g.522)
Tath2gat2n23(名,男,屬,複):諸如來的, Tath2gatas’
Namas (名,中,業,單):歸命(被動)
2
Nama` sarva-Buddha-Bodhisattva-Buddha-Dharma-Sa3ghebhya`.
(Namas sarva-Buddha-Bodhisattva-Buddha-Dharma-Sa3ghebhyas.)
向 一切的佛、菩薩、佛法僧眾,歸命吧!
Namas (名,中):歸命 (梵P.g.658)
Namas (名,中,呼,單):歸命吧!
Sarva(形,男,複):一切的(梵P.g.1441), all
Buddha(名,男):佛,佛陀(梵P.g.926)
Bodhisattva(名,男):菩薩(梵P.g.934)
Dharma(名,男):法,正法(梵P.g.631)
Sa3gha(名,男):僧,僧伽(梵P.g.1385)
Sa3ghebhyas(名,男,為,複):向眾僧伽
3
Tadyath2:O3! Vipula-garbhe, vipula-vimale, jaya-garbhe, vajra-jvala-garbhe, gati-gahane, gagana-vi0odhane, sarva-p2pa-vi0odhane,
即說咒曰:O3!在廣大無量的胎藏中,在廣大無量的清淨中,在勝能伏藏中,在金剛焰火光明藏中,在行走險難處途中,在令虛空清淨中,在令一切罪業清淨中,
Tadyath2:所謂(梵P.g.524)(注:玄奘法師翻譯成「即說咒曰」)
O3(聖字):極讚,祈念,祈禱文之開始之時。(梵P.g.303)
注:O3 字是無法解釋的,是佛與佛之間的語言,其意思只有佛才知道。因此無法解釋其意思。但能念誦正確的梵音,即可使念誦者得到不可思議的功效。在此,證明咒語不可明譯。
vipula(形):廣大,無量(梵P.g.1227)
Garbha(名,男):胎,胎藏(梵P.g.420)
Garbhe(名,男,於,單):在…….胎藏中
vimala(形):無垢,清淨(梵P.g.1234)
Vipula-vimale(形,於,單):在廣大無量的清淨中
jaya(名,男):勝,降,能伏(梵P.g.493)
jaya-garbhe(名,男,於,單):在勝能伏藏中
Vajra(名,男又中):金剛(梵P.g.1165)
Jvala(名,男):焰,光明,火(梵P.g.515)
Vajra-jvala-garbhe(名,男,於,單):在金剛焰火光明藏中
gati(名,女):行,步,行動(梵P.g.413)
gahana(名,中):深林,險難處(梵P.g.423)
gati-gahane(名,中,於,單):在行走險難處途中
Gagana(名,男):空,虛空(梵P.g.409)
vi0odhana(名,中):清淨,令清淨(梵P.g.1250)
Gagana-vi0odhane(名,中,於,單):在令虛空清淨中
Sarva(形,男,複):一切的(梵P.g.1441), all
p2pa(名,男又中):苦惱,罪業(梵P.g.776)
Sarva-p2pa-vi0odhane(名,中,於,單):在令一切罪業清淨中
4
O3! Gu5avati, gagari5i, giri giri, ga-mari ga-mari, gaha, gaha, gha-g2li, gha-g2li, ga-gari, ga-gari, ga3-bhari, ga3-bhari.
O3!在善德中,發出gagari5i, giri giri, ga-mari ga-mari, gaha, gaha, gha-g2li, gha-g2li, ga-gari, ga-gari, ga3-bhari, ga3-bhari的聲音。
gu5avat(形):有德,勝,善(梵P.g.428)
gu5avati(形,於,單):在善德中
gagari5i, giri giri, ga-mari ga-mari, gaha, gaha, gha-g2li, gha-g2li, ga-gari, ga-gari, ga3-bhari, ga3-bhari-->沒有意思,只取其音。和O3!一樣,是佛與佛之間的語言,其意思只有佛才知道。但能念誦正確的音,即可得到不可思議的功效。
5
Gati-gati-gamane, gare, guru-guru-guru5i`.
Cale, acale, muc-cale, jaye, vijaye, sarva-bhaya-vigate.
(Gati-gati-gamane, gare, guru-guru-guru5is.
Cale, acale, muc-cale, jaye, vijaye, sarva-bhaya-vigate.)
在行走,行走,行步中,在流動體中,敬重,敬重,女敬重者。
在變動中,在不變動中,在解放變動中,在勝利中,在勝開中,每個怖畏在棄離中。
gati(名,女):行,步,行動(梵P.g.413),行走
gamana(名,中):行步,到,達(梵P.g.418)
gamane(名,中,於,單):在行步中
gara(形):流動體(梵P.g.419)
gare(形,於,單):在流動體中
guru(形):尊敬,尊重,敬重(梵P.g.429)
guru5i(名,女):女敬重者
注:梵文中,有把描寫的詞,變成作的人之詞。如0rama(名,男):勤勞,辛苦(梵P.g.1352),變成0rama5a(名,男):苦行者(梵P.g.1353),又可變成女性0rama5i=0rama5ika(名,女):女苦行者。
guru5is(名,女,主,單):女敬重者
cala(形):動,轉,遷流,變動(梵P.g.465)
cale(形,於,單):在變動中
acala(形):不變,不變動(梵P.g.14)
Acale(形,於,單):在不變動中
muc(形):解放(梵P.g.1049)
muc-cale(形,於,單):在解放變動中
jaya(名,男):勝利,降,能伏(梵P.g.493),succeed
jaye(名,男,於,單):在勝利中
Vijaya(名,男):勝利(梵P.g.1207),succeed apart,勝開
Vijaye(名,男,於,單):在勝開中
Sarva (形,男,單):各人(梵P.g.1441) , everyone, 每個
bhaya(名,中):怖畏(梵P.g.947)
Vigata(過受分->形):棄,除,離(梵P.g.1203)
Vigate(形,於,單):在棄離中
6
Garbha-sa3-bhara5i, siri siri, miri miri, giri giri, samanta-2kar=a5e, sarva-0atru-pra-mathane,
rak=a rak=a mama sarva-sattv2n23 ca viri viri.
在siri siri, miri miri, giri giri聲中, 在普遍召請中,每個怨敵在摧伏中,胎藏資糧啊!請你(命令)一定要救護,守護我的及一切眾有情眾生的viri viri。
Garbha(名,男):胎,胎兒,胎藏(梵P.g.420)
sa3-bhara5a(名,中):資糧,滿足(梵P.g.1435)
sa3-bhara51(名,女):資糧,滿足
Garbha-sa3-bhara5i(名,女,呼,單):胎藏資糧啊!
siri siri, miri miri, giri giri-->沒有意思,只取其音。
samanta(形):普,遍,普遍(梵P.g.1412)
2kar=a5a(形,男):召請,開引(梵P.g.179)
samanta-2kar=a5e(形,男,於,單):在普遍召請中
注:根據sandhi rules, samanta-2kar=a5e應變成samantâkar=a5e。但為了方便念誦,羅馬字不跟從,而悉曇字跟從(屹亙阤一溶仞)。
Sarva (形,男,單):各人(梵P.g.1441) , everyone, 每個
0atru(名,男):怨家,怨敵(梵P.g.1309)
pra-mathana(形,男):摧伏(梵P.g.863)
Sarva-0atru-pra-mathane(形,男,於,單):每個怨敵在摧伏中
Rak=(第一種動詞):護,守護,救護(梵P.g.1105)
Rak=a(第一種動詞,命令法,為他,單,第2人稱):請你一定要救護
Mama(代,屬,單):gen. sg. of 1st person(M.Monier-W P.g.789),我的,指念誦者的
Sarva(形,男,複):一切的(梵P.g.1441) , all
sattva(名,男):有情,眾生(梵P.g.1391)
sattv2n23(名,男,屬,複):眾有情眾生的
ca(接詞):及(梵P.g.451)
viri viri -->意思不明,只取其音。
7
Vigata-2vara5a-bhaya-n20ane, suri suri, ciri ciri.
在suri suri, ciri ciri聲中,無保護的怖畏在滅除中,
Vigata(過受分->形):離,永離,無,非(梵P.g.1203)
2vara5a(形,中):蓋,保護(梵P.g.212)
注:根據sandhi rules, Vigata-2vara5a應變成Vigatâvara5a。但為了方便念誦,羅馬字不跟從,而悉曇字跟從(合丫出向先仕)。
bhaya(名,中):怖畏(梵P.g.947)
n20ana(形,男):破壞,滅除(梵P.g.670)
n20ane(形,男,於,單):在滅除中
suri suri, ciri ciri-->沒有意思,只取其音。
8
Kamale, vimale, jaye, jaya-2vahe, jayavati,
bhagavati, ratna-maku6a-m2l2-dh2ri`,
(Kamale, vimale, jaye, jaya-2vahe, jayavati,
bhagavati, ratna-maku6a-m2l2-dh2ris,)
在蓮花中,在無垢清淨中,在勝利中,在得勝中,在勝利者中,
在尊敬中,持著寶冠纓絡男,
kamala(名,男又中):蓮花(梵P.g.316)
kamale(名,男又中,於,單):在蓮花中
Vimala(形):淨,無垢,清淨(梵P.g.1234)
Vimale(形,於,單):在無垢清淨中
jaya(名,男):勝,降,能伏,勝利(梵P.g.493)
jaye(名,男,於,單):在勝利中
jaya-2vaha--跟據sandhi rules-> jay2vaha(形):得勝(梵P.g.494)
注:根據sandhi rules, jaya-2vaha應變成jay2vaha。但為了方便念誦,羅馬字不跟從,而悉曇字跟從(介仲向成)。
jay2vahe(形,於,單):在得勝中
jayavat(形):勝利的(梵P.g.494)
Jayavati(形,於,單):在勝利者中
bhagavat(形):幸運的,尊敬的(梵P.g.942)
Bhagavati(形,於,單):在尊敬中
ratna(名,中):寶(梵P.g.1110)
maku6a(名,中):冠(梵P.g.983)
m2l2(名,女):纓絡(梵P.g.1037)
dh2ri(名,男):持(梵P.g.643)
ratna-maku6a-m2l2-dh2ris(名,男,主,單):持著寶冠纓絡男(主動)
9
bahu-vividha-vicitra-ve=a-r9pa-dh2ri5i`, bhagavati, mah2-vidy2-devi, rak=a rak=a mama sarva-sattv2n23 ca, samanta-sarvatra.
(bahu-vividha-vicitra-ve=a-r9pa-dh2ri5is, bhagavati, mah2-vidy2-devi, rak=a rak=a mama sarva-sattv2n23 ca, samanta-sarvatra.)
持有眾多無量端嚴的相貌顏貌女,在尊敬中,
大明天妃啊!,請你(命令)一定要救護,守護我的及一切眾有情眾生的一切時處。
解:8 和9 的意思是「大明天妃」,在蓮花中,在無垢清淨中,在勝利中,在得勝中,在勝利者中,有 「持著寶冠纓絡男」和 「持有眾多無量端嚴的相貌顏貌女」相伴。在尊敬的氣氛中,念誦者祈求「大明天妃」救護,守護自己及一切有情眾生,無論是在何時何處。
bahu(形,男):眾多,無數(梵P.g.916)
Vividha(形):諸,無量(梵P.g.1244)
Vicitra(形):殊勝,端嚴(梵P.g.1206)
ve=a(名,男):相貌(梵P.g.1279)
r9pa(名,中):顏貌,形貌(梵P.g.1134)
dh2ri(名,男):持(梵P.g.643)
dh2ri5i(名,女):持…. 女
注:梵文中,有把描寫的詞,變成作的人之詞。如0rama(名,男):勤勞,辛苦(梵P.g.1352),變成0rama5a(名,男):苦行者(梵P.g.1353),又可變成女性0rama5i=0rama5ika(名,女):女苦行者。
dh2ri5is(名,女,主,單):持…. 女(主動)
bhagavat(形):幸運的,尊敬的(梵P.g.942)
Bhagavati(形,於,單):在尊敬中
mah2(形):大(梵P.g.1012)
vidy2(名,女):明,咒術(梵P.g.1215)
dev1(名,女):天女,后,王妃(梵P.g.611)
devi(名,女,呼,單):天妃啊!
Rak=(第一種動詞):護,守護,救護(梵P.g.1105)
Rak=a(第一種動詞,命令法,為他,單,第2人稱):請你一定要救護
Mama(代,屬,單):gen. sg. of 1st person(M.Monier-W P.g.789),我的,指念誦者的
Sarva(形,男,複):一切的(梵P.g.1441) , all
sattva(名,男):有情,眾生(梵P.g.1391)
sattv2n23(名,男,屬,複):眾有情眾生的
ca(接詞):及(梵P.g.451)
samanta(形):普,遍,普遍(梵P.g.1412)
Sarvatra(副):一切處,一切時,一切時處(梵P.g.1442)
10
Sarva-p2pa-vi0odhane, huru huru, nak=atra-m2l2-dh2ri5i`,
rak=a rak=a m23. Mama, an2thasya tr25a-parâya5asya.
在huru huru 聲中,在令每個罪業清淨中,持鬘星宿女,
請你(命令)一定要救護,守護我。我的、無依護者的救護(是)決定得到的。
Sarva (形,男,單):各人(梵P.g.1441) , everyone, 每個
p2pa(名,男又中):苦惱,罪業(梵P.g.776)
vi0odhana(名,中):清淨,令清淨(梵P.g.1250)
Sarva-p2pa-vi0odhane(名,中,於,單):在令每個罪業清淨中
huru huru-->沒有意思,只取其音。
nak=atra(名,中):星宿,宿(梵P.g.652)
m2l2(名,女):鬘,纓絡(梵P.g.1037)
dh2ri(名,男):持(梵P.g.643)
dh2ri5i(名,女):持…. 女
注:梵文中,有把描寫的詞,變成作的人之詞。如0rama(名,男):勤勞,辛苦(梵P.g.1352),變成0rama5a(名,男):苦行者(梵P.g.1353),又可變成女性0rama5i=0rama5ika(名,女):女苦行者。
dh2ri5is(名,女,主,單):持…. 女(主動)
dh2ri5is--根據sandhi rules-->dh2ri5i`
Rak=(第一種動詞):護,守護,救護(梵P.g.1105)
Rak=a(第一種動詞,命令法,為他,單,第2人稱):請你一定要救護
m23(代,業,單):我(被動),指念誦者被救護
Mama(代,屬,單):gen. sg. of 1st person(M.Monier-W P.g.789),我的,指念誦者的
an2tha(名,男):無依護者(梵P.g.49)
an2thasya(名,男,屬,單):無依護者的
tr25a(名,中):救護,救度(梵P.g.554)
parâya5a(形):得,決定得(梵P.g.742)
parâya5asya(形,屬,單):決定得到的
注:Mama, an2thasya 不可以連成Mam2n2thasya,因其中間有分段。