Bhaktivedanta VedaBase: Bhagavad-gītā As It Is 18.5
yajña-dāna-tapaḥ-karma
na tyājyaḿ kāryam eva tat
yajño dānaḿ tapaś caiva
pāvanāni manīṣiṇām
SYNONYMS
yajña — of sacrifice; dāna — charity; tapaḥ — and penance; karma — activity; na — never; tyājyam — to be given up; kāryam — must be done; eva — certainly; tat — that; yajñaḥ — sacrifice; dānam — charity; tapaḥ — penance; ca — also; eva — certainly; pāvanāni — purifying; manīṣiṇām — even for the great souls.