Bhaktivedanta VedaBase: Bhagavad-gītā As It Is 18.45
sve sve karmaṇy abhirataḥ
saḿsiddhiḿ labhate naraḥ
sva-karma-nirataḥ siddhiḿ
yathā vindati tac chṛṇu
SYNONYMS
sve sve — each his own; karmaṇi — work; abhirataḥ — following; saḿsiddhim — perfection; labhate — achieves; naraḥ — a man; sva-karma — in his own duty; nirataḥ — engaged; siddhim — perfection; yathā — as; vindati — attains; tat — that; śṛṇu — listen.