• 12411阅读
  • 662回复

学习印地语类外语的第一个拓展外语梵语

级别: 管理员
只看该作者 630 发表于: 2011-02-27
Bhaktivedanta VedaBase: Bhagavad-gītā As It Is 18.45

sve sve karmaṇy abhirataḥ

saḿsiddhiḿ labhate naraḥ

sva-karma-nirataḥ siddhiḿ

yathā vindati tac chṛṇu

SYNONYMS

sve sve — each his own; karmaṇi — work; abhirataḥ — following; saḿsiddhim — perfection; labhate — achieves; naraḥ — a man; sva-karma — in his own duty; nirataḥ — engaged; siddhim — perfection; yathā — as; vindati — attains; tat — that; śṛṇu — listen.

级别: 管理员
只看该作者 631 发表于: 2011-02-27
Bhaktivedanta VedaBase: Bhagavad-gītā As It Is 18.46

yataḥ pravṛttir bhūtānāḿ

yena sarvam idaḿ tatam

sva-karmaṇā tam abhyarcya

siddhiḿ vindati mānavaḥ

SYNONYMS

yataḥ — from whom; pravṛttiḥ — the emanation; bhūtānām — of all living entities; yena — by whom; sarvam — all; idam — this; tatam — is pervaded; sva-karmaṇā — by his own duties; tam — Him; abhyarcya — by worshiping; siddhim — perfection; vindati — achieves; mānavaḥ — a man.

级别: 管理员
只看该作者 632 发表于: 2011-02-27
Bhaktivedanta VedaBase: Bhagavad-gītā As It Is 18.47

śreyān sva-dharmo viguṇaḥ

para-dharmāt sv-anuṣṭhitāt

svabhāva-niyataḿ karma

kurvan nāpnoti kilbiṣam

SYNONYMS

śreyān — better; sva-dharmaḥ — one's own occupation; viguṇaḥ — imperfectly performed; para-dharmāt — than another's occupation; su-anuṣṭhitāt — perfectly done; svabhāva-niyatam — prescribed according to one's nature; karma — work; kurvan — performing; na — never; āpnoti — achieves; kilbiṣam — sinful reactions.

级别: 管理员
只看该作者 633 发表于: 2011-02-27
Bhaktivedanta VedaBase: Bhagavad-gītā As It Is 18.48

saha-jaḿ karma kaunteya

sa-doṣam api na tyajet

sarvārambhā hi doṣeṇa

dhūmenāgnir ivāvṛtāḥ

SYNONYMS

saha-jam — born simultaneously; karma — work; kaunteya — O son of Kuntī; sa-doṣam — with fault; api — although; na — never; tyajet — one should give up; sarva-ārambhāḥ — all ventures; hi — certainly; doṣeṇa — with fault; dhūmena — with smoke; agniḥ — fire; iva — as; āvṛtāḥ — covered.

级别: 管理员
只看该作者 634 发表于: 2011-02-27
Bhaktivedanta VedaBase: Bhagavad-gītā As It Is 18.49

asakta-buddhiḥ sarvatra

jitātmā vigata-spṛhaḥ

naiṣkarmya-siddhiḿ paramāḿ

sannyāsenādhigacchati

SYNONYMS

asakta-buddhiḥ — having unattached intelligence; sarvatra — everywhere; jita-ātmā — having control of the mind; vigata-spṛhaḥ — without material desires; naiṣkarmya-siddhim — the perfection of nonreaction; paramām — supreme; sannyāsena — by the renounced order of life; adhigacchati — one attains.

级别: 管理员
只看该作者 635 发表于: 2011-02-27
Bhaktivedanta VedaBase: Bhagavad-gītā As It Is 18.50

siddhiḿ prāpto yathā brahma

tathāpnoti nibodha me

samāsenaiva kaunteya

niṣṭhā jñānasya yā parā

SYNONYMS

siddhim — perfection; prāptaḥ — achieving; yathā — as; brahma — the Supreme; tathā — so; āpnoti — one achieves; nibodha — try to understand; me — from Me; samāsena — summarily; eva — certainly; kaunteya — O son of Kuntī; niṣṭhā — the stage; jñānasya — of knowledge; yā — which; parā — transcendental.

级别: 管理员
只看该作者 636 发表于: 2011-02-27
Bhaktivedanta VedaBase: Bhagavad-gītā As It Is 18.51-53

buddhyā viśuddhayā yukto

dhṛtyātmānaḿ niyamya ca

śabdādīn viṣayāḿs tyaktvā

rāga-dveṣau vyudasya ca

vivikta-sevī laghv-āśī

yata-vāk-kāya-mānasaḥ

dhyāna-yoga-paro nityaḿ

vairāgyaḿ samupāśritaḥ

ahańkāraḿ balaḿ darpaḿ

kāmaḿ krodhaḿ parigraham

vimucya nirmamaḥ śānto

brahma-bhūyāya kalpate

SYNONYMS

buddhyā — with the intelligence; viśuddhayā — fully purified; yuktaḥ — engaged; dhṛtyā — by determination; ātmānam — the self; niyamya — regulating; ca — also; śabda-ādīn — such as sound; viṣayān — the sense objects; tyaktvā — giving up; rāga — attachment; dveṣau — and hatred; vyudasya — laying aside; ca — also; vivikta-sevī — living in a secluded place; laghu-āśī — eating a small quantity; yata — having controlled; vāk — speech; kāya — body; mānasaḥ — and mind; dhyāna-yoga-paraḥ — absorbed in trance; nityam — twenty-four hours a day; vairāgyam — detachment; samupāśritaḥ — having taken shelter of; ahańkāram — false ego; balam — false strength; darpam — false pride; kāmam — lust; krodham — anger; parigraham — and acceptance of material things; vimucya — being delivered from; nirmamaḥ — without a sense of proprietorship; śāntaḥ — peaceful; brahma-bhūyāya — for self-realization; kalpate — is qualified.

级别: 管理员
只看该作者 637 发表于: 2011-02-27
Bhaktivedanta VedaBase: Bhagavad-gītā As It Is 18.54

brahma-bhūtaḥ prasannātmā

na śocati na kāńkṣati

samaḥ sarveṣu bhūteṣu

mad-bhaktiḿ labhate parām

SYNONYMS

brahma-bhūtaḥ — being one with the Absolute; prasanna-ātmā — fully joyful; na — never; śocati — laments; na — never; kāńkṣati — desires; samaḥ — equally disposed; sarveṣu — to all; bhūteṣu — living entities; mat-bhaktim — My devotional service; labhate — gains; parām — transcendental.

级别: 管理员
只看该作者 638 发表于: 2011-02-27
Bhaktivedanta VedaBase: Bhagavad-gītā As It Is 18.55

bhaktyā mām abhijānāti

yāvān yaś cāsmi tattvataḥ

tato māḿ tattvato jñātvā

viśate tad-anantaram

SYNONYMS

bhaktyā — by pure devotional service; mām — Me; abhijānāti — one can know; yāvān — as much as; yaḥ ca asmi — as I am; tattvataḥ — in truth; tataḥ — thereafter; mām — Me; tattvataḥ — in truth; jñātvā — knowing; viśate — he enters; tat-anantaram — thereafter.

级别: 管理员
只看该作者 639 发表于: 2011-02-27
Bhaktivedanta VedaBase: Bhagavad-gītā As It Is 18.56

sarva-karmāṇy api sadā

kurvāṇo mad-vyapāśrayaḥ

mat-prasādād avāpnoti

śāśvataḿ padam avyayam

SYNONYMS

sarva — all; karmāṇi — activities; api — although; sadā — always; kurvāṇaḥ — performing; mat-vyapāśrayaḥ — under My protection; mat-prasādāt — by My mercy; avāpnoti — one achieves; śāśvatam — the eternal; padam — abode; avyayam — imperishable.

描述
快速回复

您目前还是游客,请 登录注册