• 12412阅读
  • 662回复

学习印地语类外语的第一个拓展外语梵语

级别: 管理员
只看该作者 640 发表于: 2011-02-27
Bhaktivedanta VedaBase: Bhagavad-gītā As It Is 18.57

cetasā sarva-karmāṇi

mayi sannyasya mat-paraḥ

buddhi-yogam upāśritya

mac-cittaḥ satataḿ bhava

SYNONYMS

cetasā — by intelligence; sarva-karmāṇi — all kinds of activities; mayi — unto Me; sannyasya — giving up; mat-paraḥ — under My protection; buddhi-yogam — devotional activities; upāśritya — taking shelter of; mat-cittaḥ — in consciousness of Me; satatam — twenty-four hours a day; bhava — just become.

级别: 管理员
只看该作者 641 发表于: 2011-02-27
Bhaktivedanta VedaBase: Bhagavad-gītā As It Is 18.58

mac-cittaḥ sarva-durgāṇi

mat-prasādāt tariṣyasi

atha cet tvam ahańkārān

na śroṣyasi vinańkṣyasi

SYNONYMS

mat — of Me; cittaḥ — being in consciousness; sarva — all; durgāṇi — impediments; mat-prasādāt — by My mercy; tariṣyasi — you will overcome; atha — but; cet — if; tvam — you; ahańkārāt — by false ego; na śroṣyasi — do not hear; vinańkṣyasi — you will be lost.

级别: 管理员
只看该作者 642 发表于: 2011-02-27
Bhaktivedanta VedaBase: Bhagavad-gītā As It Is 18.59

yad ahańkāram āśritya

na yotsya iti manyase

mithyaiṣa vyavasāyas te

prakṛtis tvāḿ niyokṣyati

SYNONYMS

yat — if; ahańkāram — of false ego; āśritya — taking shelter; na yotsye — I shall not fight; iti — thus; manyase — you think; mithyā eṣaḥ — this is all false; vyavasāyaḥ — determination; te — your; prakṛtiḥ — material nature; tvām — you; niyokṣyati — will engage.

级别: 管理员
只看该作者 643 发表于: 2011-02-27
Bhaktivedanta VedaBase: Bhagavad-gītā As It Is 18.60

svabhāva-jena kaunteya

nibaddhaḥ svena karmaṇā

kartuḿ necchasi yan mohāt

kariṣyasy avaśo 'pi tat

SYNONYMS

svabhāva-jena — born of your own nature; kaunteya — O son of Kuntī; nibaddhaḥ — conditioned; svena — by your own; karmaṇā — activities; kartum — to do; na — not; icchasi — you like; yat — that which; mohāt — by illusion; kariṣyasi — you will do; avaśaḥ — involuntarily; api — even; tat — that.

级别: 管理员
只看该作者 644 发表于: 2011-02-27
Bhaktivedanta VedaBase: Bhagavad-gītā As It Is 18.61

īśvaraḥ sarva-bhūtānāḿ

hṛd-deśe 'rjuna tiṣṭhati

bhrāmayan sarva-bhūtāni

yantrārūḍhāni māyayā

SYNONYMS

īśvaraḥ — the Supreme Lord; sarva-bhūtānām — of all living entities; hṛt-deśe — in the location of the heart; arjuna — O Arjuna; tiṣṭhati — resides; bhrāmayan — causing to travel; sarva-bhūtāni — all living entities; yantra — on a machine; ārūḍhani — being placed; māyayā — under the spell of material energy.

级别: 管理员
只看该作者 645 发表于: 2011-02-27
Bhaktivedanta VedaBase: Bhagavad-gītā As It Is 18.62

tam eva śaraṇaḿ gaccha

sarva-bhāvena bhārata

tat-prasādāt parāḿ śāntiḿ

sthānaḿ prāpsyasi śāśvatam

SYNONYMS

tam — unto Him; eva — certainly; śaraṇam gaccha — surrender; sarva-bhāvena — in all respects; bhārata — O son of Bharata; tat-prasādāt — by His grace; parām — transcendental; śāntim — peace; sthānam — the abode; prāpsyasi — you will get; śāśvatam — eternal.

级别: 管理员
只看该作者 646 发表于: 2011-02-27
Bhaktivedanta VedaBase: Bhagavad-gītā As It Is 18.63

iti te jñānam ākhyātaḿ

guhyād guhyataraḿ mayā

vimṛśyaitad aśeṣeṇa

yathecchasi tathā kuru

SYNONYMS

iti — thus; te — unto you; jñānam — knowledge; ākhyātam — described; guhyāt — than confidential; guhya-taram — still more confidential; mayā — by Me; vimṛśya — deliberating; etat — on this; aśeṣeṇa — fully; yathā — as; icchasi — you like; tathā — that; kuru — perform.

级别: 管理员
只看该作者 647 发表于: 2011-02-27
Bhaktivedanta VedaBase: Bhagavad-gītā As It Is 18.64

sarva-guhyatamaḿ bhūyaḥ

śṛṇu me paramaḿ vacaḥ

iṣṭo 'si me dṛḍham iti

tato vakṣyāmi te hitam

SYNONYMS

sarva-guhya-tamam — the most confidential of all; bhūyaḥ — again; śṛṇu — just hear; me — from Me; paramam — the supreme; vacaḥ — instruction; iṣṭaḥ asi — you are dear; me — to Me; dṛḍham — very; iti — thus; tataḥ — therefore; vakṣyāmi — I am speaking; te — for your; hitam — benefit.

级别: 管理员
只看该作者 648 发表于: 2011-02-27
Bhaktivedanta VedaBase: Bhagavad-gītā As It Is 18.65

man-manā bhava mad-bhakto

mad-yājī māḿ namaskuru

mām evaiṣyasi satyaḿ te

pratijāne priyo 'si me

SYNONYMS

mat-manāḥ — thinking of Me; bhava — just become; mat-bhaktaḥ — My devotee; mat-yājī — My worshiper; mām — unto Me; namaskuru — offer your obeisances; mām — unto Me; eva — certainly; eṣyasi — you will come; satyam — truly; te — to you; pratijāne — I promise; priyaḥ — dear; asi — you are; me — to Me.

级别: 管理员
只看该作者 649 发表于: 2011-02-27
Bhaktivedanta VedaBase: Bhagavad-gītā As It Is 18.66

sarva-dharmān parityajya

mām ekaḿ śaraṇaḿ vraja

ahaḿ tvāḿ sarva-pāpebhyo

mokṣayiṣyāmi mā śucaḥ

SYNONYMS

sarva-dharmān — all varieties of religion; parityajya — abandoning; mām — unto Me; ekam — only; śaraṇam — for surrender; vraja — go; aham — I; tvām — you; sarva — all; pāpebhyaḥ — from sinful reactions; mokṣayiṣyāmi — will deliver; mā — do not; śucaḥ — worry.

描述
快速回复

您目前还是游客,请 登录注册