• 12457阅读
  • 662回复

学习印地语类外语的第一个拓展外语梵语

级别: 管理员
只看该作者 650 发表于: 2011-02-27
Bhaktivedanta VedaBase: Bhagavad-gītā As It Is 18.67

idaḿ te nātapaskāya

nābhaktāya kadācana

na cāśuśrūṣave vācyaḿ

na ca māḿ yo 'bhyasūyati

SYNONYMS

idam — this; te — by you; na — never; atapaskāya — to one who is not austere; na — never; abhaktāya — to one who is not a devotee; kadācana — at any time; na — never; ca — also; aśuśrūṣave — to one who is not engaged in devotional service; vācyam — to be spoken; na — never; ca — also; mām — toward Me; yaḥ — anyone who; abhyasūyati — is envious.

级别: 管理员
只看该作者 651 发表于: 2011-02-27
Bhaktivedanta VedaBase: Bhagavad-gītā As It Is 18.68

ya idaḿ paramaḿ guhyaḿ

mad-bhakteṣv abhidhāsyati

bhaktiḿ mayi parāḿ kṛtvā

mām evaiṣyaty asaḿśayaḥ

SYNONYMS

yaḥ — anyone who; idam — this; paramam — most; guhyam — confidential secret; mat — of Mine; bhakteṣu — amongst devotees; abhidhāsyati — explains; bhaktim — devotional service; mayi — unto Me; parām — transcendental; kṛtvā — doing; mām — unto Me; eva — certainly; eṣyati — comes; asaḿśayaḥ — without doubt.

级别: 管理员
只看该作者 652 发表于: 2011-02-27
Bhaktivedanta VedaBase: Bhagavad-gītā As It Is 18.69

na ca tasmān manuṣyeṣu

kaścin me priya-kṛttamaḥ

bhavitā na ca me tasmād

anyaḥ priyataro bhuvi

SYNONYMS

na — never; ca — and; tasmāt — than him; manuṣyeṣu — among men; kaścit — anyone; me — to Me; priya-kṛt-tamaḥ — more dear; bhavitā — will become; na — nor; ca — and; me — to Me; tasmāt — than him; anyaḥ — another; priya-taraḥ — dearer; bhuvi — in this world.

级别: 管理员
只看该作者 653 发表于: 2011-02-27
Bhaktivedanta VedaBase: Bhagavad-gītā As It Is 18.70

adhyeṣyate ca ya imaḿ

dharmyaḿ saḿvādam āvayoḥ

jñāna-yajñena tenāham

iṣṭaḥ syām iti me matiḥ

SYNONYMS

adhyeṣyate — will study; ca — also; yaḥ — he who; imam — this; dharmyam — sacred; saḿvādam — conversation; āvayoḥ — of ours; jñāna — of knowledge; yajñena — by the sacrifice; tena — by him; aham — I; iṣṭaḥ — worshiped; syām — shall be; iti — thus; me — My; matiḥ — opinion.

级别: 管理员
只看该作者 654 发表于: 2011-02-27
Bhaktivedanta VedaBase: Bhagavad-gītā As It Is 18.71

śraddhāvān anasūyaś ca

śṛṇuyād api yo naraḥ

so 'pi muktaḥ śubhāl lokān

prāpnuyāt puṇya-karmaṇām

SYNONYMS

śraddhā-vān — faithful; anasūyaḥ — not envious; ca — and; śṛṇuyāt — does hear; api — certainly; yaḥ — who; naraḥ — a man; saḥ — he; api — also; muktaḥ — being liberated; śubhān — the auspicious; lokān — planets; prāpnuyāt — he attains; puṇya-karmaṇām — of the pious.

级别: 管理员
只看该作者 655 发表于: 2011-02-27
Bhaktivedanta VedaBase: Bhagavad-gītā As It Is 18.72

kaccid etac chrutaḿ pārtha

tvayaikāgreṇa cetasā

kaccid ajñāna-sammohaḥ

praṇaṣṭas te dhanañjaya

SYNONYMS

kaccit — whether; etat — this; śrutam — heard; pārtha — O son of Pṛthā; tvayā — by you; eka-agreṇa — with full attention; cetasā — by the mind; kaccit — whether; ajñāna — of ignorance; sammohaḥ — the illusion; praṇaṣṭaḥ — dispelled; te — of you; dhanañjaya — O conqueror of wealth (Arjuna).

级别: 管理员
只看该作者 656 发表于: 2011-02-27
Bhaktivedanta VedaBase: Bhagavad-gītā As It Is 18.73

arjuna uvāca

naṣṭo mohaḥ smṛtir labdhā

tvat-prasādān mayācyuta

sthito 'smi gata-sandehaḥ

kariṣye vacanaḿ tava

SYNONYMS

arjunaḥ uvāca — Arjuna said; naṣṭaḥ — dispelled; mohaḥ — illusion; smṛtiḥ — memory; labdhā — regained; tvat-prasādāt — by Your mercy; mayā — by me; acyuta — O infallible Kṛṣṇa; sthitaḥ — situated; asmi — I am; gata — removed; sandehaḥ — all doubts; kariṣye — I shall execute; vacanam — order; tava — Your.

级别: 管理员
只看该作者 657 发表于: 2011-02-27
Bhaktivedanta VedaBase: Bhagavad-gītā As It Is 18.74

sañjaya uvāca

ity ahaḿ vāsudevasya

pārthasya ca mahātmanaḥ

saḿvādam imam aśrauṣam

adbhutaḿ roma-harṣaṇam

SYNONYMS

sañjayaḥ uvāca — Sañjaya said; iti — thus; aham — I; vāsudevasya — of Kṛṣṇa; pārthasya — and Arjuna; ca — also; mahā-ātmanaḥ — of the great soul; saḿvādam — discussion; imam — this; aśrauṣam — have heard; adbhutam — wonderful; roma-harṣaṇam — making the hair stand on end.

级别: 管理员
只看该作者 658 发表于: 2011-02-27
Bhaktivedanta VedaBase: Bhagavad-gītā As It Is 18.75

vyāsa-prasādāc chrutavān

etad guhyam ahaḿ param

yogaḿ yogeśvarāt kṛṣṇāt

sākṣāt kathayataḥ svayam

SYNONYMS

vyāsa-prasādāt — by the mercy of Vyāsadeva; śrutavān — have heard; etat — this; guhyam — confidential; aham — I; param — the supreme; yogam — mysticism; yoga-īśvarāt — from the master of all mysticism; kṛṣṇāt — from Kṛṣṇa; sākṣāt — directly; kathayataḥ — speaking; svayam — personally.

级别: 管理员
只看该作者 659 发表于: 2011-02-27
Bhaktivedanta VedaBase: Bhagavad-gītā As It Is 18.76

rājan saḿsmṛtya saḿsmṛtya

saḿvādam imam adbhutam

keśavārjunayoḥ puṇyaḿ

hṛṣyāmi ca muhur muhuḥ

SYNONYMS

rājan — O King; saḿsmṛtya — remembering; saḿsmṛtya — remembering; saḿvādam — message; imam — this; adbhutam — wonderful; keśava — of Lord Kṛṣṇa; arjunayoḥ — and Arjuna; puṇyam — pious; hṛṣyāmi — I am taking pleasure; ca — also; muhuḥ muhuḥ — repeatedly.

描述
快速回复

您目前还是游客,请 登录注册