• 17408阅读
  • 197回复

悉曇梵文網' Siddham-sanskrit.com!梵文资料

级别: 管理员
级别: 管理员
只看该作者 1 发表于: 2011-03-01
楞嚴咒的研究-大正藏944A

Surangama1               Surangama2              Surangama3

Surangama4               Surangama5              Surangama6

Surangama7               Surangama8              Surangama9

Surangama10              Surangama11             Surangama12

                                             ----彭偉洋 整理及翻譯

级别: 管理员
只看该作者 2 发表于: 2011-03-01
楞嚴咒的研究-大正藏944A

Surangama1      
1

Nama` sarva-Tath2gat2ya, Sugat2ya, Arhate, Samyak- sa3buddh2ya.

向每個如來、(向)善逝、(向)應供、(向)正遍知,歸命吧!

(向每個如來、善逝、應供、正遍知,歸命吧!)



Namas (名,中):歸命 (梵P.g.658)

Namas (名,中,呼,單):歸命吧!

Sarva (形,男,單):各人(梵P.g.1441) , everyone, 每個

Tath2gata(名,男):如來(梵P.g.522)

Tath2gat2ya(名,男,為,單):向 如來, to Tath2gata

Sugata(名,男):善逝(梵P.g.1476)

Sugat2ya(名,男,為,單):向 善逝, to Sugata

Arhat(名,男):應供(梵P.g.133)

Arhate(名,男,為,單):向 應供, to Arhat

Samyak-sa3buddha (名,男):正遍知(梵P.g.1438)

Samyak- sa3buddh2ya(名,男,為,單):向正遍知, to Samyak-sa3buddha

2

Nama` sarva-Tath2gata-ko6y-u=51=2ya.

(Namas sarva-Tath2gata-ko6i-u=51=2ya.)

向每個如來頂髻,歸命吧!



Namas (名,中):歸命 (梵P.g.658)

Namas (名,中,呼,單):歸命吧!

Sarva (形,男,單):各人(梵P.g.1441) , everyone, 每個

Tath2gata(名,男):如來(梵P.g.522)

Ko6i(名,女):頂(梵P.g.380)

u=51=a(名,男又中):髻(梵P.g.284)

u=51=2ya(名,男又中,為,單):向髻, to u=51=a



注:以上二句1和2出自流通版之楞嚴咒開頭兩句(原文句子不完整)。



3

Nama` sarva-Buddha-Bodhi-sattvebhya`.

(Namas sarva-Buddha-Bodhi-sattvebhyas.)

向一切的佛菩薩們,歸命吧!



Namas (名,中):歸命 (梵P.g.658)

Namas (名,中,呼,單):歸命吧!

Sarva (形,男,複):一切的(梵P.g.1441) , all

Buddha(名,男):佛,佛陀(梵P.g.926)

Bodhi-sattva(名,男):菩薩(梵P.g.934)

Bodhi-sattvebhyas(名,男,為,複):向 菩薩們



4

Nama` sapt2n23 samyak-sa3buddha-ko61n23, sa-0r2vaka-sa3-gh2n23.

(Namas sapt2n23 samyak-sa3buddha-ko61n23, sa-0r2vaka-sa3-gh2n23.)

(是) 七俱胝正遍知的,結合聲聞僧伽眾的歸命。



Namas (名,中):歸命 (梵P.g.658)

Namas (名,中,業,單):歸命(被動)

sapta(數,男又中又女):七 (梵P.g.1406)- saptaka

sapt2n23(數,男又中又女,屬,複):七個的

Samyak-sa3buddha (名,男):正遍知(梵P.g.1438)

Ko6i(名,女):俱胝,千萬(梵P.g.380)

Ko61n23(名,女,屬,複):俱胝們的

sa(接頭詞):結合,共有,同等(梵P.g.1366)

0r2vaka(名,男):弟子,聲聞(梵P.g.1354)

sa3-gha(名,男):群,眾,僧伽(梵P.g.1385)

sa3-gh2n23(名,男,屬,複):僧伽眾的

sa-0r2vaka- sa3-gh2n23(名,男,屬,複):結合聲聞僧伽眾的

注:這句前頭有一個 ’是’ (is)



5

Namo loke Arhant2n23.

(Namas loke Arhant2n23.)

(是)於世間,阿羅漢們的歸命。



Namas (名,中):歸命 (梵P.g.658)

Namas (名,中,業,單):歸命(被動)

Loka(名,男):世間(梵P.g.1156)

Loke(名,男,於,單):於世間,在世間

Arhanta(名,中):阿羅漢 (梵P.g.134  arhanta-sa3mata)

Arhant2n23(名,中,屬,複):阿羅漢們的



注:這句前頭有一個 ’是’ (is)

注:loke Arhant2n23,根據梵文規則(sandhi rules),應該是loke ‘rhant2n23, Arha-> ‘rha, 悉曇子 ‘狣‘ 不見掉,但念時,還是要念有 ’A’ 的音。因此,為了念誦方便,此處不跟sandhi rules.



6

Nama` srota-2pann2n23.

(Namas srota-2pann2n23.)

(是)須陀洹們的歸命。



Namas (名,中):歸命 (梵P.g.658)

Namas (名,中,業,單):歸命(被動)

Srota-2panna(形):須陀洹,初果(梵P.g.1531)

Srota-2pann2n23(形,屬,複):須陀洹們的



注:這句前頭有一個 ’是’ (is)

注:Srota-2panna的 2  不在悉曇字出現,但是前面的ta 會變成 出 ,這是根據sandhi rules而來的。但為了念誦方便 ,  羅馬字還是把2寫出來。華語字的2 就不曾出現。  





7

Nama` sak4d2gam1n23.

(Namas sak4d2gam1n23.)

(是)須陀含們的的歸命。



Namas (名,中):歸命 (梵P.g.658)

Namas (名,中,業,單):歸命(被動)

Sak4d2gam1(形):須陀含,一來,二果(梵P.g.1531的Srota-2panna)

Sak4d2gam1n23(形,屬,複):須陀含們的

注:這句前頭有一個 ’是’ (is)



8

Namo An2gam1n23.

(Namas An2gam1n23.)

(是)阿那含們的歸命。



Namas (名,中):歸命 (梵P.g.658)

Namas (名,中,業,單):歸命(被動)

An2gam1 (形):阿那含,不還(梵P.g.1531的Srota-2panna)

An2gam1n23(形,屬,複):阿那含們的



注:這句前頭有一個 ’是’ (is)

注:根據sandhi rules, Namas An2 -> Namo ‘n2, “A” 的音還是要念出來,但悉曇字不出現。然而,為了方便念誦,羅馬字還是把“A”寫出來。



9

Namo loke samyag-gat2n23 samyak-pratipann2n23.

(Namas loke samyak-gat2n23 samyak-pratipann2n23.)

(是)於世間,正行(們)的、勤修正行(們)的 歸命。



Namas (名,中):歸命 (梵P.g.658)

Namas (名,中,業,單):歸命(被動)

Loka(名,男):世間(梵P.g.1156)

Loke(名,男,於,單):於世間,在世間

Samyag-gata(形):正行,正道(梵P.g.1438)

Samyag-gat2n23(形,屬,複):正行(們)的

Samyak-pratipanna(過受分->形):勤修正行的(梵P.g.1437)

Samyak-pratipann2n23(形,屬,複):勤修正行(們)的

注:這句前頭有一個 ’是’ (is)



10

Namo Ratna-tray2ya.

(Namas Ratna-tray2ya.)

向 三寶歸命吧!



Namas (名,中):歸命 (梵P.g.658)

Namas (名,中,呼,單):歸命吧!

Ratna-traya(名,中):三寶(梵P.g.1111)

Ratna-tray2ya(名,中,為,單):向 三寶, to triple gems



11

Namo bhagavate, D47ha-s9ra-sen2-pra-hara5a-r2j2ya, Tath2gat2ya, Arhate, Samyak-sa3buddh2ya.

(Namas bhagavate, D47ha-s9ra-sen2-pra-hara5a-r2j2ya, Tath2gat2ya, Arhate, Samyak-sa3buddh2ya.)

向尊敬的、(向)堅猛部隊戰鬥王、(向)如來、(向)應供、(向)正遍知,歸命吧!

(向尊敬的堅猛部隊戰鬥王如來、應供、正遍知,歸命吧!)



Namas (名,中):歸命 (梵P.g.658)

Namas (名,中,呼,單):歸命吧!

Bhagavat(形):尊敬的,著名的(梵P.g.943)(注:此處是指尊敬的)

Bhagavate(形,為,單):向尊敬的

D47ha-s9ra(名,男):堅猛(梵P.g.603)

Sen2(名,女):部隊,軍隊(梵P.g.1502)

Pra-hara5a(名,中):爭斗(梵P.g.882)

R2j(名,男):王(梵P.g.1120)

R2ja(名,男):王(金胎兩部真言解記-吉田惠弘,P.g.298)

注:此處用後者的。

R2j2ya(名,男,為,單):向 王,to the king

D47ha-s9ra-sen2-pra-hara5a-r2j2ya(名,男,為,單):向堅猛部隊戰鬥王

Tath2gat2ya, Arhate, Samyak-sa3buddh2ya->參考1



12

Namo bhagavate, Amit2bh2ya, Tath2gat2ya, Arhate, Samyak-sa3buddh2ya.

(Namas bhagavate, Amit2bh2ya, Tath2gat2ya, Arhate, Samyak-sa3buddh2ya.)

向尊敬的、(向)無量光、(向)如來、(向)應供、(向)正遍知,歸命吧!

(向尊敬的無量光如來、應供、正遍知,歸命吧!)



Namas (名,中):歸命 (梵P.g.658)

Namas (名,中,呼,單):歸命吧!

Bhagavat(形):尊敬的,著名的(梵P.g.943)(注:此處是指尊敬的)

Bhagavate(形,為,單):向尊敬的

Amit2bha(名,男):無量光,阿彌陀(梵P.g.120)

Amit2bh2ya(名,男,為,單):向 無量光

Tath2gat2ya, Arhate, Samyak-sa3buddh2ya->參考1

此後還有:Namo bhagavate,

                (a)    Ak=obhy2ya,

                (b)    Bhai=ajya-guru-vai79rya-prabha-r2j2ya,

                (c)    Sa3-pu=pit2-s2lendra-r2j2ya,

                (d)    _2kyamunaye,

                (e)    Ratna-kusuma-ketu-r2j2ya,

                (f)     Samanta-bhadra-r2j2ya,

                (g)    Vairocan2ya,

                (h)    Vipula-netra-utpala-gandha-ketu-r2j2ya,

                

Tath2gat2ya, Arhate, Samyak-sa3buddh2ya.



                        向尊敬的

                (a)    不動無怒(阿楚鞞)

                (b)    藥師琉璃光王

                (c)    如蓮花朵朵盛開般的娑羅樹王

                (d)    釋迦牟尼

                (e)    寶花幢王

                (f)     普賢王

                (g)    毗盧遮那

                (h)    廣目青蓮花香幢王

如來、應供、正遍知,歸命吧!



(a)    Ak=obhya(名,男):不動,阿楚鞞,無怒(梵P.g.6)

Ak=obhy2ya(名,男,為,單):向 不動無怒

(b)    Bhai=ajya-guru-vai79rya-prabha(名,男):藥師琉璃光(梵  P.g.977)

         r2j2ya:參考11

             Bhai=ajya-guru-vai79rya-prabha-r2j2ya(名,男,為,單):向藥師琉璃光王

(c)    pu=pita(名,男):開敷蓮花  (梵P.g.801)

pu=pit2(名,女):開敷蓮花

sa3(接頭詞):一起,together

sa3-pu=pit2(名,女):蓮花一起開敷

s2lendra-r2ja(名,男):娑羅樹王(梵P.g.1466)

Sa3-pu=pit2-s2lendra-r2j2ya(名,男,為,單):向 如蓮花朵朵盛開般的娑羅樹王

(d)      _2kyamuni(名,男):釋迦牟尼(梵P.g.1320)        

          _2kyamunaye(名,男,為,單):向 釋迦牟尼

(e)      Ratna(名,中):寶(梵P.g.1110)    

                Kusuma(名,中):花(梵P.g.364)

                ketu(名,男):光明,幢,炬   (梵P.g.377)

                Ratna-kusuma-ketu-r2j2ya(名,男,為,單):向寶花幢王

(f)      samanta(形):普,遍,普遍(梵P.g.1412)

Bhadra(形):賢,仁賢(梵P.g.946)

R2j2ya:參考11

(g)   Vairocana(形):毗盧遮那,遍照,普焰(梵P.g.1284)

(h)   Vipula(形):廣博,無量(梵P.g.1228)

Netra(名,男):目,眼(梵P.g.712)

Utpala(名,中):青蓮花(梵P.g.246)

Gandha(名,男又中):香(梵P.g.414)

ketu(名,男):幢,相(梵P.g.377)

注:不空三藏所譯的,只有a 到e,后面的f 到h  ,是原譯者依《佛頂大白傘蓋陀羅尼經》(大正新修大藏經第十九卷密教部二第四O一頁中,自右算起第二十三行至二十六行)而加入。使原有的七個佛加到十個佛,使原咒更加圓滿。
级别: 管理员
只看该作者 3 发表于: 2011-03-01
Surangama2             13

Namo bhagavate, Tath2gata-kul2ya.

(Namas bhagavate, Tath2gata-kul2ya.)

向 尊敬的、(向)佛部,歸命吧!

(向 尊敬的佛部,歸命吧!)



Namas (名,中):歸命 (梵P.g.658)

Namas (名,中,呼,單):歸命吧!

Bhagavat(形):尊敬的,著名的(梵P.g.943)(注:此處是指尊敬的)

Bhagavate(形,為,單):向尊敬的

Tath2gata(名,男):如來,佛(梵P.g.522)

Kula(名,中):部,種姓(梵P.g.360)

Kul2ya(名,中,為,單):向 部

Tath2gata-kul2ya(名,中,為,單):向 佛部



此後還有:Namo bhagavate, (a) padma-kul2ya.

                                                        (b) vajra-kul2ya.

(c) ma5i-kul2ya.

(d) gaja-kul2ya.

(e) kum2ra-kul2ya.

(f)     n2ga-kul2ya.

向 尊敬的      (a) 蓮花部,歸命吧!

                                       (b) 金剛部,歸命吧!

                                       (c) 寶部 ,歸命吧!

                                       (d) 象部 ,歸命吧!

                                        (e) 童子部,歸命吧!

(f)       龍部 ,歸命吧!



Padma(名,男又中):蓮花(梵P.g.733)

Vajra(名,中):金剛(梵P.g.1165)

Ma5i(名,男):寶(梵P.g.986)

Gaja (名,男):象(梵P.g.410)

Kum2ra(名,男):童子(梵P.g.357)

N2ga(名,男):龍(梵P.g.664)



注:不空三藏法師所譯的版,只有:「佛,蓮花,金剛,寶,象」五部。後面2部是原譯者依《佛頂大白傘蓋陀羅尼經》(大正新修大藏經第十九卷密教部二第四O一頁中,自右算起第十四行至十五行)而加入,使原咒更加圓滿。



14

Namo Devar=1n23;

(Namas Devar=1n23;)

(是) 天仙們的歸命;



Namas (名,中):歸命 (梵P.g.658)

Namas (名,中,業,單):歸命(被動)

Devar=i(名,男):天仙,神仙(梵P.g.609)

Devar=1n23(名,男,屬,複):天仙們 的

注:這裡是指前面七部「佛部,蓮花部,金剛部,寶部,象部,童子部,龍部」是天仙們的歸命。此後還有:15 16 17,七部,也是他們的歸命。



15

Nama` siddh2-vidy2-dhar2n23;

(Namas siddh2-vidy2-dhar2n23;)

(是)女魔法者咒術,受持者們的歸命;



Namas (名,中):歸命 (梵P.g.658)

Namas (名,中,業,單):歸命(被動)

Siddha(名,男):魔法者(梵P.g.1469)

Siddh2(名,女):女魔法者

Vidy2(名,女):明,咒術,咒法(梵P.g.1215)

Dhara(形):持,受,受持者(梵P.g.630)

Dhar2n23(形,屬,複):受持者們的



16

Nama` siddh2-vidy2-dhara-r=1n23;

(Namas siddh2-vidy2-dhara-4=1n23;)

(是)受持女魔法者咒術,仙人們的歸命;



Namas (名,中):歸命 (梵P.g.658)

Namas (名,中,業,單):歸命(被動)

Siddh2-vidy2-dhara->參考15

4=i(名,男):仙人,神仙,仙(梵P.g.291)

4=1n23(名,男,屬,複):仙人們 的

siddh2-vidy2-dhara-4=1n23(名,男,屬,複):受持女魔法者咒術,仙人們 的



17

02pa-anu-graha-samarth2n23.

(是)有能力攝受降頭(黑法)者們的(歸命)。



02pa(名,男):咒人,對人惡口(梵P.g.1322)是指 ’ 降頭’(黑法之類), bad magic

anu(副詞):隨(梵P.g.54)after, following

graha(名,男):攝受,取,捕捉(梵P.g.442)

anu-graha(名,男):攝受

samartha(名,中):資格,能用,堪能(梵P.g.1415)

samarth2n23(名,中,屬,複):有能力者們的

02pa-anu-graha-samarth2n23(名,中,屬,複):有能力攝受降頭(黑法)者們的

注:根據sandhi rules, 02pa-anu應變成02p2nu。但為了方便念誦,羅馬字不跟從,而悉曇字跟從(圭扒平)。



18

Namo Brahmane.

(Namas Brahmane.)

向 梵天,敬禮吧!



Namas (名,中):歸命,敬禮(梵P.g.658),這裡是指「敬禮」

Namas (名,中,呼,單):敬禮吧!

Brahman(名,中):梵天 (梵P.g.935,brahma)

brahmane(名,中,為,單):向 梵天



19

Nama Indr2ya.

(Namas Indr2ya.)

向 帝釋天,敬禮吧!



Namas (名,中):歸命,敬禮(梵P.g.658),這裡是指「敬禮」

Namas (名,中,呼,單):敬禮吧!

Indra(名,男):帝釋天,因陀羅(梵P.g.227),注:也就是「玉皇大帝」

Indr2ya(名,男,為,單):向 帝釋天



20

Namo bhagavate, Rudr2ya, Um2-pati-sahây2ya.

(Namas bhagavate, Rudr2ya, Um2-pati-sahây2ya.)

向 著名的大自在天、烏摩天后主及眷屬,敬禮吧!



Namas (名,中):歸命,敬禮(梵P.g.658),這裡是指「敬禮」

Namas (名,中,呼,單):敬禮吧!

Bhagavat(形):尊敬的,著名的(梵P.g.943),這裡是指「著名的」

Bhagavate(形,為,單):向 著名的

Rudra(名,男):嵐之神,暴惡(梵P.g.1131),佛光字典是指「大自在天」

Rudr2ya(名,男,為,單):向 大自在天

Um2(名,女):烏摩天后(梵P.g.281),佛光字典是指「大自在天」之妻

Pati(名,男):主,司,官(梵P.g.728)

Sahâya(名,男):伴,眷屬(梵P.g.1454)



注:華語字的Saheya 在「梵和大辭典」中找不到。因此,筆者懷疑可能和sahâya 通用。 「大正藏」84 卷有提到,梵文原來有東印度,北印度,西印度,南印度,中印度之分別。或許,這正是其中一個例子吧。



Sahây2ya(名,男,為,單):向 眷屬

Um2-pati-sahây2ya(名,男,為,單):向烏摩天后主及眷屬



21

Namo N2r2ya52ya, Lak=m1-sahây2ya, pa#ca-mah2-mudr2-namas-k4t2ya.

(Namas N2r2ya52ya, Lak=m1-sahây2ya, pa#ca-mah2-mudr2-namas-k4t2ya.)

向 那羅延天、大財富天女及眷屬、歸命五大印者,敬禮吧!



Namas (名,中):歸命,敬禮(梵P.g.658),這裡是指「敬禮」

Namas (名,中,呼,單):敬禮吧!

N2r2ya5a(名,男):那羅延天,人種神(梵P.g.669)

N2r2ya52ya(名,男,為,單):向 那羅延天

Lak=m1(名,女):吉祥,福德,功德,富(梵P.g.1141),這裡是指「大吉祥天女」,「大財富天女」。

Sahây2ya:參考20

Pa#ca(形):五(梵P.g.721)

Mah2(形):大(梵P.g.1012)

Mudr2(名,女):印,封印(梵P.g.1050)

Namas-k4ta(過受分->形):所禮敬,所恭敬(梵P.g.658),這裡是指「所歸命的」

Pa#ca-Mah2-Mudr2-Namas-k4t2ya(形,為,單):向歸命五大印者。

注:這裡的五大印是指五大尊,即不動明王、降三世明王、軍荼利明王、大威德明王與金剛夜叉明王。



22

Namo Mah2-k2l2ya,

(Namas Mah2-k2l2ya,)

向大黑天,敬禮吧!



Namas (名,中):歸命,敬禮(梵P.g.658),這裡是指「敬禮」

Namas (名,中,呼,單):敬禮吧!

Mah2-k2la(名,男):大黑,摩訶伽羅(梵P.g.1012),這裡是指「大黑天」

Mah2-k2l2ya(名,男,為,單):向 大黑天



23

tripura-nagara-vidr2-2pa5a-k2r2ya,

向逃離三重城國商業市場者,(敬禮吧!)



adhi-muktika-0ma02na-v2sini m2t4-ga5a-namas-k4t2ya.

向 喜歡住在墓地者,也是歸命神母的部眾,(敬禮吧!)



tripura(名,中):三之城,三重之城(梵P.g.557)

nagara(名,中):市,國(梵P.g.653)

vidr2(第二種動詞):逃走,向相反方向逃離(梵P.g.619,dr2),run apart

2pa5a(名,男):市肆,邸店,商賈,市場(梵P.g.197)

k2ra(名,男):作者,作製者(梵P.g.339)

k2r2ya(名,男,為,單):向 作製者



注:這裡是共用前面mah2-k2la 的 namas.

注:根據sandhi rules, vidr2-2pa5a應變成vidrâpa5a。但為了方便念誦,羅馬字不跟從,而悉曇字跟從(合泡扔仕)。

注:根據sandhi rules, k2r2ya之後如果跟著adhi,k2r2ya-adhi應變成k2r2y2dhi。但因adhi是屬於後面不同的一句,所以兩者不可相連。

Adhi-muktika(形):喜,樂(梵P.g.35)

0ma02na(名,中):墓地,塚墓(梵P.g.1351)

V2sin(形):居住者(梵P.g.1197),someone living

V2sini(形,於,單):居住者(在),someone living at

M2t4(名,女):母,神母(梵P.g.1028)

Ga5a(名,男):群眾,部眾,從者(梵P.g.410)

M2t4-ga5a(名,男):神母的部眾

Namas-k4t2ya:參考21



注:這裡也共用前面mah2-k2la 的 namas.



24

Ebhyo namas-k4tv2, im2n Bhagavatas Tath2gato=51=a3 Sita-2-tapatra3;  namo apar2jita-praty-a{gira3.

(Ebhyas namas-k4tv2, im2n Bhagavatas Tath2gata-u=51=a3 Sita-2-tapatra3;  namas apar2jita-prati-a{gira3.}

如是歸命這些世尊們,如來頂髻,白傘蓋;歸命無能勝的惡魔之調伏對治咒法。



Ebhyas 「ida3的(為又從,複)」,(梵P.g.299):從這些,from these

ida3(代,中,主又業,單):此,以下,彼,是,所有,如是(梵P.g.226),this here

Namas(名,中):歸命 (梵P.g.658)

K4tvan(形,男):活動的,作著的(梵P.g.372)

K4tv2(形,男,主,單):作著的(主動)

Namas-k4tv2(形,男,主,單):作歸命的(主動)

Im2n  「ida3 的(男,業,複)」:這些(被動),these

Bhagavat(名,男):世尊(梵P.g.943)

Bhagavatas(名,男,業,複):世尊們(被動)

Tath2gata:參考2

U=51=a  :參考2

Tath2gato=51=a3(名,男又中,業,單):如來頂髻(被動)

Sita(形):白(梵P.g.1469)

2-tapatra(名,中):傘蓋(梵P.g.187)

sita-2-tapatra(名,中):白傘蓋

sita-2-tapatra3(名,中,業,單):白傘蓋(被動)

注:根據sandhi rules, sita-2-tapatra3應變成sitâ-tapatra3。但為了方便念誦,羅馬字不跟從,而悉曇字跟從(帆出凹扔沼)。



Namas (名,中,主,單):歸命(主動)

apar2jita(形):無能勝,無能超勝,莫能壞,無能動(梵P.g.83)

prati(副詞):對,各各(梵P.g.828),against, back

a{gira=a{giras(名,男):具力(梵P.g.13),為調伏之咒法:惡魔與怨敵之調伏法,或令他人之咒詛無效,而反破滅咒詛者之反擊法-----「佛光字典」。

prati- a{gira->praty- a{gira(名,男):惡魔之調伏對治咒法

praty- a{gira3(名,男,業,單):惡魔之調伏對治咒法(被動)



注:根據sandhi rules, Namas- apar2jita應變成Namo- ‘par2jita。但為了方便念誦,羅馬字不跟從,而悉曇字跟從(巧伕 扔全元凹)。


级别: 管理员
只看该作者 4 发表于: 2011-03-01
25

Sarva-deva-namas-k4ta3;

(是)每個天人所恭敬的;



Sarva(形,男,單):各人(梵P.g.1441),everyone,每個

Deva(名,男):天,天神(梵P.g.607),天人

Namas-k4ta(過受分->形):所恭敬,所禮敬(梵P.g.658)

Namas-k4ta3(形,主,單):所恭敬的(主動)



注:這句前頭有一個 ’是’ (is),是指前面的「世尊們,如來頂髻,白傘蓋,歸命無能勝,具力對抗」是被每個天人所恭敬的。後面的26 27 也是一樣。



26

Sarva-devebhya` p9jita3;

(Sarva-devebhyas p9jita3;)

(是)為了一切的天人們,而被供養的;



Sarva(形,男,複):一切的(梵P.g.1441),all

Deva(名,男):天,天神(梵P.g.607),天人

Devebhyas(名,男,為,複):為了天人們,for deva s

P9jita(過受分->形):所奉,供養(梵P.g.802)

P9jita3(形,業,單):被……所供養的

注:這句前頭有一個 ’是’ (is),參考 25。



27

Sarva-deve0 ca pari-p2lita3.

(Sarva-deva-10 ca pari-p2lita3.)

(是)被每個天人及其主,所守護的。



Sarva(形,男,單):各人(梵P.g.1441),everyone,每個

Deva(名,男):天,天神(梵P.g.607),天人

10(名,男):主,支配者(梵P.g.235)

ca(接詞):及,與(梵P.g.451),and

deva-10 ca->deve0 ca:天人及其主

pari-p2lita(過受分->形):被守護(梵P.g.751)

pari-p2lita3(形,業,單):被……所守護的



注:把deve0 ca解釋成「天女等」是不對的。Dev1 是「天女」,文法上是不可能變成deve0 ca。deve0a 也不對,因不空三藏法師翻有0ca 的音。華語字「奢」可能是「者」的錯寫。

注:這句前頭有一個 ’是’ (is),參考 25。



28

Sarva-bh9ta-graha-nigraha-kary23;

每個鬼病,在作投降;



Sarva(形,男,單):各人(梵P.g.1441),everyone,每個

Bh9ta-graha(名,男):鬼病,鬼所魅(梵P.g.968)

Nigraha(名,男):降,伏(梵P.g.673),投降

Kar1(形,女):作,能作,生(梵P.g.317, kara)do, make

Kary23(形,女,於,單):在作,in doing, in making

Nigraha- kary23(形,女,於,單):在作投降



注:kary23不應該是karin。不空三藏法師翻成「迦唎炎(二合)」,  rin 是無法二合的。



29

Para-vidy2-chedana-kary23;

仇敵咒語,在作斷;



Para(名,男):仇敵,反對者(梵P.g.735)

Vidy2(名,女):咒術,咒禁(梵P.g.1215),咒語

Chedana(形):斷,消滅(梵P.g.486)

Kary23:參考28

Chedana-kary23(形,女,於,單):在作斷



30

Dur-d2nt2n23, sattv2n23, damaka3; Du=62n23 niv2ra5y23;

難調伏(們)的、剛強(們)的,被調御了;罪業(們)的,在停止;



Dur-d2nta(過受分->形):難調伏(梵P.g.593)

Dur-d2nt2n23(形,屬,複):難調伏(們)的

Sattva(名,中):勇健,猛健(梵P.g.1391)

Sattv2n23(名,中,屬,複):剛強(們)的

Damaka(形):調御(梵P.g.569)

Damaka3(形,業,單):被調御

Du=6a(名,中):罪過,罪業,惡事(梵P.g.598)

Du=62n23(名,中,屬,複):罪業(們)的

Niv2ra5a(形,中):防止,禁止,停止(梵P.g.696)

Niv2ra51(形,女):防止,禁止,停止

Niv2ra5y23(形,女,於,單):在停止



31

Ak2la-m4tyu-pra-0amana-kary23;

夭死在作息滅;



Ak2la-m4tyu(名,男):夭死(梵P.g.3)

Pra-0amana(形):息滅(梵P.g.875)

kary23:參考28

pra-0amana-kary23(形,女,於,單):在作息滅



32

Sarva-bandhana-mok=a5a-kary23;

每個縛結在作解脫;



Sarva(形,男,單):各人(梵P.g.1441),everyone,每個

Bandhana(名,中):縛,結,禁閉(梵P.g.910)

Mok=a5a(名,中):解,脫(梵P.g.1067)

Kary23:參考28



33

Sarva-du=6a-du`-svapna-niv2ra5y23;

每個極惡的惡夢在停止;



Sarva(形,男,單):各人(梵P.g.1441),everyone,每個

Du=6a(過受分->形):惡性,極惡(梵P.g.598)

Du`-svapna(名,男):惡夢(梵P.g.600)

Niv2ra5y23:參考30



34

Catur-a01t1n23 graha-sahasr2n23 vi-dhva3sana-kary23;

八萬四千惡星們的(眾生),在作敗壞;



Catur-a01ti(數,女):八十四(梵P.g.456),eighty four

Catur-a01t1n23(數,女,屬,複):八十四個(們)的

Graha(名,男):宿,星,惡星,曜(梵P.g.443)

Sahasra(數,男又中):千(梵P.g.1453),thousand

Sahasr2n23(數,男又中,屬,複):千(們)的

Vi-dhva3sana(名,中):降伏,破壞,摧,敗壞(梵P.g.1219)

Kary23:參考28

Vi-dhva3sana-Kary23(形,女,於,單):在作敗壞



35

A=6a-vi30at1n23 nak=atr2n23 pra-s2dana-kary23;

二十八星宿們的(眾生),在作清淨;



A=6a(數,男又中又女):八(梵P.g.162),eight

Vi30ati(數,女):二十(梵P.g.411), twenty

Vi30at1n23(數,女,屬,複):二十個(們)的

A=6a-vi30at1n23(數,女,屬,複):二十八個(們)的

Nak=atra(名,中):星宿,天體,星座(梵P.g.652)

Nak=atr2n23(名,中,屬,複):星宿(們)的

Pra-s2dana(名,中):清淨,能清淨,生歡喜(梵P.g.878)

Kary23:參考28

Pra-s2dana-kary23(形,女,於,單):在作清淨



36

A=62n23 mah2-grah2n23 vi-dhva3sana-kary23;

八大惡星們的(眾生),在作敗壞;



A=6a(數,男又中又女):八(梵P.g.162),eight

A=62n23(數,男又中又女,屬,複):八個(們)的

Mah2(形):大(梵P.g.1012)

Graha:參考34

        

Grah2n23(名,男,屬,複):惡星(們)的

vi-dhva3sana-kary23:參考34



37

Sarva-0atru-niv2ra5y23;

每個怨家,在停止;



Sarva(形,男,單):各人(梵P.g.1441),everyone,每個

0atru(名,男):怨家,怨敵(梵P.g.1309)

niv2ra5y23:參考30



38

Ghor23 du`-svapn2n23 ca n20any23;

女魔咒法及諸惡夢,在消失;



Ghora(名,中):恐怖,魔法,咒法(梵P.g.450),魔咒法

Ghor2(名,女):女魔咒法

Ghor23(名,女,業,單):女魔咒法(被動)

Du`-svapna(名,男):惡夢(梵P.g.600)

Du`-svapn2(名,女):惡夢

Du`-svapn2n23(名,女,屬,複):惡夢(們)的

Ca(接詞):及,與(梵P.g.451)

N20an1(形,女):消失,捨(梵P.g.670)

N20any23(形,女,於,單):在消失

        

39

Vi=a, 0astra, agni, udaka, ut-tara5y23;

毒害、刀兵、火災、水災,在舟渡中;



Vi=a(名,中):毒,毒物,毒害(梵P.g.1253)

0astra(名,中):刀,兵器,箭,刀兵(梵P.g.1318)

agni(名,男):火,火災(梵P.g.8)

Udaka(名,中):水(梵P.g.249),指水災

Ut-tara5a(形,男):通過,救渡,救濟(梵P.g.244)

Tara51(名,女):小舟(梵P.g.531)

Ut-tara51(形,女):舟渡

Ut-tara5y23(形,女,於,單):在舟渡中



注:這一句一定要被分隔成一段落一段落,否則sandhi rules 將影響這一句。

0astra, agni, udaka, ut-tara5y23;

                                        -> 0astr2 gny udakot-tara5y23;



40

Apar2jit2-ghor2, mah2-bala-ca5723, mah2-d1pta3, mah2-teja3, mah2-0veta3 jvala, mah2-bala.

無能勝的咒力,(是)大可畏的、(是)大暉耀的、(是)大銳利的

(是)大輝白的火焰啊!(是)大勢力啊!



Apar2jita(形,男):無能勝,無能超勝,莫能壞,無能動(梵P.g.83)

Apar2jit2(形,女):無能勝

Ghor2:參考38,指咒力

Apar2jit2-ghor2(名,女):無能勝的咒力

Mah2(形):大(梵P.g.1012)

bala(名,中):大力,大勢(梵P.g.912)

Ca572(形,女):暴戾可畏的(梵P.g.454)

Ca5723(形,女,業,單):暴戾可畏的(被動),令人覺得暴戾可畏的。

Mah2-bala-ca5723(形,女,業,單):(是)大可畏的

注:這句前頭有一個 ’是’ (is)。



D1pta(過受分->形):燃,暉耀(梵P.g.585)

D1pta3(形,業,單):暉耀如燃火的(被動),令人覺得暉耀如燃火的

Mah2-d1pta3(形,業,單):(是)大暉耀的

注:這句前頭有一個 ’是’ (is)。



Teja(名,男):銳利(梵P.g.550)

Teja3(名,男,業,單):令人覺得銳利的

Mah2-teja3(名,男,業,單):(是)大銳利的

注:這句前頭有一個 ’是’ (is)。



注:把teja3譯成「威光」似乎不正確。因為Tejas(威光)(梵P.g.550),是無法變成teja3的。



0veta(形):白,輝(梵P.g.1363)

0veta3(形,業,單):輝白(被動),令人覺得輝白的

Jvala(名,男):焰(梵P.g.515)

0veta3 jvala(名,男,呼,單):(是)輝白的火焰啊!

注:這句前頭有一個 ’是’ (is)。



bala(名,中):大力,大勢(梵P.g.912)

mah2-bala(名,中,呼,單):(是)大勢力啊!

注:這句前頭有一個 ’是’ (is)。



41

_riy2, p257ara-v2siny23 "rya-t2r2;

穿白衣、具備吉祥的聖救度母;

(In white cloth, with fortune, "rya-t2r2; )



_r1(名,女):吉祥,幸運,富(梵P.g.1356)fortune

_riy2(名,女,具,單):具備吉祥,with fortune

p257ara-v2sin1(名,女):白衣(梵P.g.772),white cloth

p257ara-v2siny23(名,女,於,單):穿白衣,in white cloth

"rya(形,男):聖,聖者(梵P.g.208)

t2r2(名,女):救度母(梵P.g.536)

"rya-t2r2(名,女,主,單):聖救度母

级别: 管理员
只看该作者 5 发表于: 2011-03-01
42

Bh4-ku6y23, ced v2j23 vajra-maleti`;

(Bh4-ku6y23, ced v2j23 vajra-mala-itis;)

在瞋怒、猶如有速力有氣力的垢穢行女金剛;



Bh4-ku6i(名,女):瞋怒(梵P.g.974),anger

Bh4-ku6y23(名,女,於,單):在瞋怒,in anger

Ced(不變詞):若(梵P.g.479),猶如

V2ja(名,男):速力,氣力(梵P.g.1190)

V2j23(名,男,業,單):令人覺得有速力有氣力的

Vajra(名,男又中):金剛(梵P.g.1165)

Mala(名,中):垢穢,污物(梵P.g.1009)

Iti (名,女):行(梵P.g.226)

Mala-iti->maleti(名,女):垢穢行女

Vajra-maletis(名,女,主,單):垢穢行女金剛



注:這一句,原譯者翻成「Bh4-ku613 ced va Vijaya-vajra-m2liti」

     筆者並不同意,原因有:

(1)        原譯者的翻譯並不跟從不空三藏法師的原典,

(2)        m2l2(花鬘)無法在梵文文法上,變成m2liti,

(3)        m2l2(花鬘)在後面再一次出現。



43

Vi-0rut23, padmaka3 vajra-jihva` ca m2l2 ce va apar2jit2-vajra-da571;

(Vi-0rut23, padmaka3 vajra-jihvas ca m2l2 ca iva apar2jit2-vajra-da571;)

美名稱的、如蓮花般的金剛舌及(金剛)鬘及猶如 無能勝的金剛杵;



Vi-0ruta(名,中):名聲,善聞,美名稱(梵P.g.1251)

Vi-0rut2(名,女):名聲,善聞,美名稱

Vi-0rut23(名,女,業,單):令人覺得有美名稱的

Padmaka(名,男):蓮花(梵P.g.733)

Padmaka3(名,男,業,單):令人覺得如蓮花般的

Vajra(名,男又中):金剛(梵P.g.1165)

Jihva(名,男):舌(梵P.g.504)

Vajra-jihvas(名,男,主,單):金剛舌

ca(接詞):及,與(梵P.g.451),and

M2l2(名,女):鬘,瓔絡(梵P.g.1037)

M2l2(名,女,主,單):鬘,瓔絡

Iva(附帶詞):如,猶如,喻如(梵P.g.230)

apar2jita(形,男):無能勝,無能超勝,莫能壞,無能動(梵P.g.83)

apar2jit2(形,女):無能勝

Da57a(名,男又中):棒,仗,柄,棍(梵P.g.565)

Da571(名,女):棒

Vajra-da571(名,女,主,單):金剛杵



注:根據sandhi rules, iva apar2jit2應變成iv2par2jit2。但為了方便念誦,羅馬字不跟從,而悉曇字跟從(珌名扔全元凹)。



44

Vi02l2 ca 02nta-vaideha-p9jita-saum1-r9pa-mah2-0vet2-"rya-T2r2;

廣大的及寂靜的、勝身的,供養月光形相的大白聖救度母;



Vi02la(形,中):廣大,闊,修高的(梵P.g.1247)

Vi02l2(形,女):廣大,闊,修高的

ca(接詞):及,與(梵P.g.451),and

_2nta(過受分->形,中):寂,靜,無熱(梵P.g.1322)

Vaidehaka(形):勝身(梵P.g.1281)

Vaideha(形):勝身

注:在梵文的文法中,ka 可加在後面,但不影響本來的意思。



P9jita(過受分->形):所奉,供養(梵P.g.802)

Saum1(名,女):月光(梵P.g.1507)

R9pa(名,中):形貌,形,相,色相(梵P.g.1134)

Mah2(形):大(梵P.g.1012)

_vet2(名,女):白的(梵P.g.1363)

"rya-T2r2:參考41



45

Mah2-bala-apara-vajra-sa3kal2 ce va Vajra-kaum2r1;

(Mah2-bala-apara-vajra-sa3kal2 ca iva Vajra-kaum2r1;)

大大力異常的金剛鎖及猶如金剛的童女;



Mah2(形):大(梵P.g.1012)

bala(名,中):大力,大勢(梵P.g.912)

Apara(形):異常的(梵P.g.83)

Vajra(名,男又中):金剛(梵P.g.1165)

Sa3kala(名,中):鎖(梵P.g.1380)

Sa3kal2(名,女):鎖

Sa3kal2(名,女,主,單):鎖

Vajra-sa3kal2(名,女,主,單):金剛鎖

Ca iva:參考43

Kaum241(名,女):少女(梵P.g.382),童女

Kaum241(名,女,主,單):童女



注:根據sandhi rules, bala-apara應變成bal2para。但為了方便念誦,羅馬字不跟從,而悉曇字跟從(生匠扔先)。



46

Kula3 dh2ri`; Vajra-hast2 ca Mah2-vidy2;

(Kula3 dh2ris; Vajra-hast2 ca Mah2-vidy2;)

        持(七)部者;金剛手及大明;



Kula(名,中):部,種性(梵P.g.360)

Kula3(名,中,業,單):部(被動)

Dh2ri(形,女):持(梵P.g.643)

Dh2ris(形,女,主,單):持(主動)

Kula3 dh2ris(形,女,主,單):持部,形容持七部者(七部-->佛,蓮花,金剛,寶,象,童子,龍)

Vajra(名,男又中):金剛(梵P.g.1165)

Hasta(名,男):手(梵P.g.1552)

Hast2(名,女):手

Hast2(名,女,主,單):手

Vajra-hast2(名,女,主,單):金剛手

ca(接詞):及,與(梵P.g.451),and

Mah2(形):大(梵P.g.1012)

Vidy2(名,女):明,咒術,咒法(梵P.g.1215)

Vidy2(名,女,主,單):明,咒術



47

Tath2-k2#cana-mallik2`; kusumbha-ratna`;

(Tath2-k2#cana-mallik2s; kusumbha-ratnas;)

如黃金般的鬘花們;紅色寶珠;



Tath2(副詞):如(梵P.g.522)

K2#cana(名,中):黃金(梵P.g.333)

Mallik2(名,女):鬘花(梵P.g.1010)

Mallik2s(名,女,主,複):鬘花們

kusumbha(名,男):紅(梵P.g.364)

ratna(名,男又中):寶,寶珠(梵P.g.1110)

ratnas(名,男,主,單):寶珠



48

ce va vairocana-ku-da-artho=51=2;

(ca iva vairocana-ku-da-artha-u=51=2;)

        及猶如普照大地施予財富的頂髻;



ca iva:參考43

Vairocana(形):太陽的,遍照,普照(梵P.g.1284)

Ku(名,女):大地(梵P.g.352)

Da(形):施,給施(梵P.g.563)

Artha(名,男又中):利益,財產,財,富(梵P.g.129)

u=51=a(名,男又中):頂髻,最勝頂相(梵P.g.284)

u=51=2(名,女):頂髻,最勝頂相

u=51=2(名,女,主,單):頂髻



注:根據sandhi rules, da-artha應變成d2rtha。但為了方便念誦,羅馬字不跟從,而悉曇字跟從(叼飲)。



49

Vi-j4mbha-m2n2-ca-vajra-kanaka-prabha-locan2;

相似眉開展及金光般的金剛眼;



Vi-j4mbha(名,男):眉開展的(梵P.g.1208)

m2na(名,男):形,相似(梵P.g.1031)

m2n2(名,女):形,相似

ca(接詞):及,與(梵P.g.451),and

Vajra(名,男又中):金剛(梵P.g.1165)

Kanaka(名,中):黃金,金色(梵P.g.313)

Prabha(名,男):光(梵P.g.861)

Locana(名,中):眼(梵P.g.1159)

Locan2(名,女):眼

Locan2(名,女,主,單):眼



50

Vajra-tu571 ca 0vet2 ca kamala-ak=a`; _a0i-prabh2.

(Vajra-tu571 ca 0vet2 ca kamala-ak=as; _a0i-prabh2.)

金剛嘴及白色及淡紅色的面;月的光輝。



Vajra(名,男又中):金剛(梵P.g.1165)

tu571(名,女):嘴,啄(梵P.g.543)

tu571(名,女,主,單):嘴

ca(接詞):及,與(梵P.g.451),and

0vet2(名,女):白色(梵P.g.1363)

0vet2(名,女,主,單):白色

kamala(形):淡紅色的(梵P.g.316)

ak=a(名,男又中):面,感覺器官(梵P.g.5)

ak=as(名,男,主,單):面

注:根據sandhi rules, kamala-ak=a`應變成kamal2k=a`。但為了方便念誦,羅馬字不跟從,而悉曇字跟從(一亙匠江)。



_a0i-prabha(形,男):月的光輝(梵P.g.1318)

_a0i-prabh2(形,女):月的光輝

_a0i-prabh2(形,女,主,單):月的光輝



51

Ity-2di-mudra-ga5a`, sarve rak=a3 kurvantu mama asya.

(Iti- 2di-mudra-ga5as, sarve rak=a3 kurvantu mama asya.)

前面所說種種喜氣的徒眾,都來(命令)作我的、這裡這個的守護。



Iti(副詞):如是,前說(梵P.g.225)

2di(名,男):等,種種(梵P.g.191)

Iti-2di(名,男):前面所說種種

Mudra(形):陽氣的,喜氣的(梵P.g.1050)

Ga5a(名,男):大眾,社會,聚,徒眾(梵P.g.410)

Ga5as(名,男,主,單):徒眾

Sarva (形,男,複):一切的(梵P.g.1441) , all

Sarve (形,男,主,複):一切的

Rak=a(名,男):守護(梵P.g.1105)

Rak=a3(名,男,業,單):守護(被動)

K4(第8種動詞):作,為(梵P.g.366)

Kurvantu(第8種動詞,命令法,為他,第3 人稱):作,為(金胎兩部真言解記P.g.321)

Rak=a3 kurvantu:作…….守護

Mama(代名詞,屬,單):我的(梵P.g.1005),my

Asya 「 ida3 的(屬,單)」:這裡這個的,this here(金胎兩部真言解記P.g.302)



注:根據sandhi rules, mama asya 應變成mam2sya。但為了方便念誦,羅馬字不跟從,而悉曇字跟從(亙交兩)。



注:這一句是驅使前面的「聖救度母,垢穢行女金剛,金剛舌,金剛鬘,金剛杵,大白聖救度母,金剛鎖,金剛童女,持部者,金剛手,大明,鬘花,紅色寶珠,頂髻,金剛眼,金剛嘴,白色,淡紅色的面,月的光輝」,都來作念誦者及同伴的守護。其中有些表面上是些東西,但在密宗裡實際上代表更深一層的意思。絕不是一般人錯誤的說法,以為佛咒語是請一般的鬼神來保護,「請神容易,送神難」。在此,請讀者明察。



注:「命令法」這種文法是梵文獨有的,因此只有念正確的梵音才能使念誦者驅使護法神來守護。別的語文無法做到。在此,為不明譯咒語有了另一個證明。

此外,也反駁一般錯誤的說法,說什麼心誠就可以,音不準沒關係。實不知是一知半解,盲者引盲及誤人誤己的說法,正使咒語失去其效力,從而使念誦者得不到功用下,放棄學習咒語。這正是真言宗的悲哀!



更可笑的是一般學者,在明譯咒語後,放棄念誦梵音,只用華語或英語來念誦咒語的意思,這比以上所說的人還要愚不可救!對其研究的功力也不得不懷疑。果真功力到家,應該知道「命令法」在梵文文法上的獨特及功用,也因而不會做出這樣愚蠢的事情。


级别: 管理员
只看该作者 6 发表于: 2011-03-01
52   O3!

O3(聖字):極讚,祈念,祈禱文之開始之時。(梵P.g.303)



注:O3 字是無法解釋的,是佛與佛之間的語言,其意思只有佛才知道。因此無法解釋其意思。但能念誦正確的梵音,即可使念誦者得到不可思議的功效。在此,又一次證明咒語不可明譯。



53

$=i-ga5a-pra-0asta-Tath2gato=51=a-sita-2-tapatra3,

($=i-ga5a-pra-0asta-Tath2gata-u=51=a-sita-2-tapatra3,)

仙眾讚美的如來頂髻,白傘蓋,



$=i(名,男):仙,仙人,神仙(梵P.g.291)

ga5a(名,男):眾,大眾(梵P.g.410)

pra-0asta(過受分->形):讚嘆,讚美(梵P.g.875)

Tath2gata-u=51=a-sita-2-tapatra:參考24

Tath2gata-u=51=a-sita-2-tapatra3(名,中,主,單):如來頂髻,白傘蓋



54

H93! Bhr93!Jambhana`;H93! Bhr93!Stambhana`;

H93! Bhr93! Mohana`; H93! Bhr93!Mathana`.

(H93! Bhr93!Jambhanas;H93! Bhr93!Stambhanas;

H93! Bhr93! Mohanas; H93! Bhr93!Mathanas.)



H93 = Hu3(梵P.g.1560)

Hu3(間投):雷或牛的聲響(梵P.g.1560)

Bhr93:(無法查詢)

Jambhana(形,男):破碎了(梵P.g.493)

Jambhanas(形,男,主,單):破碎了

Stambhana(形,男):禁伏,降伏(梵P.g.1511)

Stambhanas(形,男,主,單):降伏

Mohana(形,男):失去知覺,作昏(梵P.g.1068)

Mohanas(形,男,主,單):作昏

Mathana(形,男):破壞了(梵P.g.990)

Mathanas(形,男,主,單):破壞了



私意: 雷聲H93! Bhr93!一聲響後,如來頂髻白傘蓋,破碎了某一些東西。

雷聲H93! Bhr93!一聲響後,如來頂髻白傘蓋,降伏了某一些東西。

雷聲H93! Bhr93!一聲響後,如來頂髻白傘蓋,作昏了某一些東西。

雷聲H93! Bhr93!一聲響後,如來頂髻白傘蓋,破壞了某一些東西。



注:和O3 一樣,H93! Bhr93!是咒語常用的,是佛與佛之間的語言,其意思惟佛證知。據說連一生補處的菩薩都無法證知。H93! Bhr93!也是「一字輪」真言,據經典記載,佛陀在宣說此真言時,真言所發出的威力,就連觀世音菩薩都受不了,可見其威力之強。據經典記載,H93! Bhr93!有強迫性的意思。凡念此真言後,所有一切真言一定要成就。



55

H93! Bhr93!Para-vidy2-sa3-bhak=a5a-kara.



H93! Bhr93!:參考54

Para(形):最勝,勝,利(梵P.g.735)

Vidy2(名,女):咒術(梵P.g.1215)

Para-vidy2(名,女):最勝咒術

Sa3:一同,together

Bhak=a5a(名,中):食,殘害(梵P.g.942)

Kara(形):發,作,生,增長(梵P.g.317)

kara(形,呼,單):作啊!



私意:雷聲H93! Bhr93!一聲響後,最勝咒術一同作殘害啊!



56

H93! Bhr93!Sarva-du=62n23 sta3bhana-kara.



H93! Bhr93!:參考54

Sarva(形,男,複):一切的(梵P.g.1441),all

Du=6a(過受分->形):瞋恚,恚恨(梵P.g.598)

Du=62n23(形,屬,複):瞋恚們的

Stambhana(形,男):禁伏,降伏(梵P.g.1511)

kara:參考55



私意:雷聲H93! Bhr93!一聲響後,一切的瞋恚們的(眾生)作降伏啊!



57

H93!Bhr93! Sarva-yak=a-r2k=asa-grah2n23 vi-dhva3sana-kara.



H93! Bhr93!:參考54

Sarva(形,男,複):一切的(梵P.g.1441),all

yak=a(名,中):夜叉(梵P.g.1071)

r2k=asa(名,男):羅剎(梵P.g.1119)

graha(名,男):宿星,惡星(梵P.g.443)

grah2n23(名,男,屬,複):惡星們的

Vi-dhva3sana(名,中):降伏,破壞,摧,敗壞(梵P.g.1219)

kara:參考55



私意:雷聲H93! Bhr93!一聲響後,一切的夜叉、羅剎、惡星們的(眾生),作降伏啊!





58

H93! Bhr93! Catur-a01t1n23 graha-sahasr2n23 vin20ana-kara.



H93! Bhr93!:參考54

Catur-a01ti(名,女):八十四(梵P.g.456)

Catur-a01t1n23(名,女,屬,複):八十四們的

graha(名,男):宿星,惡星(梵P.g.443)

Sahasra(名,中):千(梵P.g.1453)

Sahasr2n23(名,中,屬,複):千們的

Vin20ana(形,男):除去,破壞,消失(梵P.g.1221)

kara:參考55



私意:雷聲H93! Bhr93!一聲響後,八萬四千惡星們的(眾生),作消失啊!



59

H93! Bhr93! A=6a-vi30at1n23 nak=atr2n23 pra-s2dana-kara.



H93! Bhr93!:參考54

A=6a-vi30at1n23 nak=atr2n23 pra-s2dana:參考35

kara:參考55

私意:雷聲H93! Bhr93!一聲響後,二十八星宿們的(眾生),作清淨啊!



60

H93! Bhr93!A=62n23 mah2-grah2n23 vi-dhva3sana-kara.



H93! Bhr93!:參考54

A=62n23 mah2-grah2n23 vi-dhva3sana:參考36

kara:參考55

私意:雷聲H93! Bhr93!一聲響後,八大惡星們的(眾生),作敗壞啊!



61

Rak=a, rak=a m23,

請你(命令)一定要救護,守護我



Rak=(第一種動詞):護,守護,救護(梵P.g.1105)

Rak=a(第一種動詞,命令法,為他,單,第2人稱):請你一定要救護

M23 (代,單,業):我(被動),指念誦者

注:這裡是命令62來救護,守護念誦者。



62

Bhagav2ns Tath2gato=51=a`,

(Bhagav2ns Tath2gata-u=51=as,)

世尊如來頂髻,



Bhagavat(名,男):世尊(梵P.g.943)

Bhagav2ns(名,男,主,單):世尊(主動)

Tath2gata-u=51=a:參考2

Tath2gata-u=51=as(名,男,主,單):如來頂髻(主動)



63

Mah2-praty-a{gire, mah2-sahasra-bhuje, sahasra-01r=e, ko6i-0ata-sahasra-netre;

(Mah2-prati-a{gire, mah2-sahasra-bhuje, sahasra-01r=e, ko6i-0ata-sahasra-netre;)

在大調伏反擊咒法中,在大千臂上,在千頭上,在百千萬億眼中;



Mah2(形):大(梵P.g.1012)

prati(副詞):對,各各(梵P.g.828),against, back

a{gira(名,男):具力(梵P.g.13),為調伏之咒法:惡魔與怨敵之調伏法,或令他人之咒詛無效,而反破滅咒詛者之反擊法-----「佛光字典」。

prati- a{gira->praty- a{gira(名,男):令他人之咒詛無效的調伏反擊咒法

prati-a{gire(名,男,於,單):在調伏反擊咒法中

Sahasra(數,男又中):千(梵P.g.1453),thousand

Bhuja(名,男):臂(梵P.g.964)

Bhuje(名,男,於,單):在臂上,on hand

Mah2-sahasra-bhuje(名,男,於,單):在大千臂上

注:這裡的「大千臂」是單數,不是複數。

01r=a(名,中):頭,首(梵P.g.1335),head

01r=e(名,中,於,單):在頭上,on the head

Sahasra-01r=e(名,中,於,單):在千頭上

注:這裡的「千頭」是單數,不是複數。

Ko6i(數,女):千萬,萬億(梵P.g.380)

0ata(數,男又中):一百(梵P.g.1307)

netra(名,男):目,眼(梵P.g.712)

ko6i-0ata-sahasra-netre(名,男,於,單):在百千萬億眼中

                     注:這裡的「百千萬億眼」是單數,不是複數。



注:61,62,63 加起來的意思是指念誦者命令世尊如來頂髻,在大具力對抗中,在大千臂上,在千頭上,在百千萬億眼中;來救護,來守護念誦者。



64

Abhedya-jvalita-na6anaka. Mah2-vajrod2ra-tri-bhuvana-ma57ala.

(Abhedya-jvalita-na6anaka.Mah2-vajra-ud2ra-tri-bhuvana-ma57ala.)

金剛石光輝舞踊啊! 大金剛殊妙三界檀啊!

Abhedya(名,中):金剛石(梵P.g.114)

Jvalita(名,中):光輝,照耀(梵P.g.515)

Na6ana(名,中):舞踊(梵P.g. 654)

Na6anaka(名,中):舞踊

注:在梵文的文法中,ka 加在後面,多數沒有影響原字的意思。



Na6anaka(名,中,呼,單):舞踊啊!

Mah2(形):大(梵P.g.1012)

Vajra(名,男又中):金剛(梵P.g.1165)

Ud2ra(形):微妙,殊妙,廣大(梵P.g.252)

Tri-bhuvana(名,中):三有,三界(梵P.g.557)

Ma57ala(名,中):檀(梵P.g.987)

Ma57ala(名,中,呼,單):檀啊!



65

O3!Svast1r bhavatu mama

R2ja-bhaya, cora-bhaya, agni-bhaya, udaka-bhaya, vi=a-bhaya, 0astra-bhaya, paracakra-bhaya, dur-bhik=a-bhaya, a0ani-bhaya, ak2la-m4tyu-bhaya, dhara5i-bh9mi-kampa-bhaya, ulk2-p2ta-bhaya, r2ja-da57a-bhaya, n2ga-bhaya,vidyud-bhaya, supar51-bhaya,



O3!請(命令)作福我的

   王怖畏啊!賊怖畏啊!火怖畏啊!水怖畏啊!毒怖畏啊!刀兵怖畏啊!怨敵怖畏啊!飢饉怖畏啊!雷電怖畏啊!夭死怖畏啊!大地地震怖畏啊!流星崩落怖畏啊!王刀仗怖畏啊!龍怖畏啊!電光怖畏啊!大猛禽怖畏啊!



O3:參考52

Svast1(名,女):福祉,好運,吉,福(梵P.g.1541)

Svast1s(名,女,業,複):福們(被動)

Bh9(第一種動詞):發生,生起,成,作,為(梵P.g.966)

Bhavatu(第一種動詞,命令法,為他,單,第三人稱):一定要作

Mama(代,屬,單):我的(梵P.g.1033)

R2ja:   參考11

Cora(名,男):賊,盜人(梵P.g.480)

agni(名,男):火,火災(梵P.g.8)

Udaka(名,中):水(梵P.g.249),指水災

Vi=a(名,中):毒,毒物,毒害(梵P.g.1253)

0astra(名,中):刀,兵器,箭,刀兵(梵P.g.1318)

para-cakra(名,中):敵兵,怨敵(梵P.g.736)

dur-bhik=a(名,中):飢饉,飢災(梵P.g.594)

a0ani(名,女):雷電(梵P.g.157)

ak2la-m4tyu(名,男):夭死(梵P.g.3)

dhara5i(名,女):大地(梵P.g.630)

bh9mi-kampa(名,男):地震(梵P.g.971)

ulk2-p2ta(名,男):流星崩落(梵P.g.282)

da57a(名,男又中):仗,刀仗(梵P.g.565)

N2ga(名,男):龍(梵P.g.664)

vidyut-bhaya->vidyud-bhaya, 根據 sandhi rules。

Vidyut(形,女):電光,電(梵P.g.1216)

Supar51(形,女):大猛禽,禿鷹(梵P.g.1482)

Bhaya(名,中):怖,畏,恐怖(梵P.g.947)

Bhaya(名,中,呼,單):怖畏啊!

级别: 管理员
只看该作者 7 发表于: 2011-03-01
66

Deva-graha, n2ga-graha, yak=a-graha, gandharva-graha,

天惡星啊!龍惡星啊!夜叉惡星啊!尋香惡星啊!

asura-graha, garu7a-graha, ki3nara-graha, mahoraga-graha,

阿修羅惡星啊!金翅鳥惡星啊!人非人惡星啊!大蟒蛇惡星啊!

r2k=asa-graha, preta-graha, pi02ca-graha, bh9ta-graha,

羅剎惡星啊! 餓鬼惡星啊!食血肉鬼惡星啊!  幽靈惡星啊!

p9tana-graha, ka6ap9tana-graha, kumbhâ57a-graha,

臭鬼惡星啊!  極臭鬼惡星啊!   形如瓶的惡鬼惡星啊!

skanda-graha, unm2da-graha, ch2ya-graha, apa-sm2ra-graha,

軍神惡星啊! 狂病惡星啊!影惡星啊!  顛狂病惡星啊!

72ka-72kin1-graha, revat1-graha;

荼加,荼加女惡星啊!  奎宿惡星啊!  



Deva:天(梵P.g.607)

n2ga:龍(梵P.g.607)

yak=a:勇健(夜叉)(梵P.g.607)

gandharva:尋香(梵P.g.607)

asura:非人(阿修羅)(梵P.g.607)

garu7a:金翅鳥(梵P.g.607)

ki3nara:人非人(梵P.g.607)

mahoraga:大腹行(大蟒蛇)(梵P.g.607)

r2k=asa:羅剎(梵P.g.1119)

preta:惡靈,餓鬼(梵P.g.898),為六道之一。



pi02ca:食血肉鬼(梵P.g.787)。意譯食血肉鬼、噉人精氣鬼、癲狂鬼、吸血鬼。原為印度古代神話中之魔鬼,其腹如滄海,咽喉如針,常與阿修羅、羅剎並提。此鬼噉食人之精氣、血肉,乃餓鬼中之勝者-----「佛光字典」



bh9ta:精靈,幽靈,妖魅(梵P.g.968)



p9tana:臭鬼(梵P.g.802)。為鬼神之一種。意譯作臭鬼、臭餓鬼。又稱熱病鬼、災鬼。外形如豬,能使孩童在睡眠中驚怖啼哭。富單那鬼為餓鬼中福報最勝者,其易極為臭穢,能予人畜災害。另有名為迦吒富單那(梵ka6ap9tana)之鬼,與富單那鬼為同類-----「佛光字典」

ka6ap9tana:極臭鬼(梵P.g.308)



kumbhâ57a:形如瓶的惡鬼(梵P.g.359)。意譯為甕形鬼、冬瓜鬼、厭魅鬼。乃隸屬於增長天的二部鬼類之一,然圓覺經稱其為大力鬼王之名。此鬼噉人精氣,其疾如風,變化多端,住於林野,管諸鬼眾-----「佛光字典」



skanda:軍神(梵P.g.1508)。為惱亂童子之十五鬼神之一,常遊行於世間,驚嚇孩童-----「佛光字典」



注:惱亂童子之十五鬼神。常遊行於世間,驚嚇孩童。即彌酬迦(梵 Mabjuka)、彌迦王(梵 Mrgaraja)、騫陀(梵 Skanda)、阿波悉魔羅(梵 Apasmara)、牟致迦(梵 Mustika)、魔致迦(梵 Matrika)、閻彌迦(梵 Jamika)、迦彌尼(梵 Kamini)、黎婆坻(梵 Revati)、富多那(梵 Putana)、曼多難提(梵 Matrnanda)、舍究尼(梵 Cakuni)、乾吒婆尼(梵 Kanthapanini)、目佉曼荼(梵 Mukhamanditika)、藍婆(梵Alamba)-----「佛光字典」



unm2da:顛,狂病(梵P.g.260)

ch2ya:陰,影(梵P.g.484)

apa-sm2ra:顛狂病(梵P.g.88)為惱亂童子之十五鬼神之一,常遊行於世間,驚嚇孩童-----「佛光字典」

72ka:荼加(一種鬼)(梵P.g.517)



72kin1:荼加女(梵P.g.517)。意譯空行母。係大黑神之眷屬、夜叉鬼之一;有自在之神通力,能於六個月前得知人之死期,遂預先取食其心,而代之以他物,直至此人合當命終時,始告敗壞-----「佛光字典」



revat1:奎宿,大水(梵P.g.1136)為惱亂童子之十五鬼神之一,常遊行於世間,驚嚇孩童-----「佛光字典」



graha(名,男):鬼魅,惡星(梵P.g.443)

graha(名,男,呼,單):鬼魅啊!惡星啊!



注:graha是代表靈界的惡勢力,所以稱為「鬼魅,惡星」。天、龍,夜叉,尋香,阿修羅,金翅鳥,人非人,大蟒蛇,雖是護持佛法的佛門弟子,俗稱「天龍八部」,但他們之中也有不護持佛法的,就好比人類一樣,有好人,惡人之分。這裡是指「天龍八部」中的「惡人」。



67

Oja-2-h2r1ny2,garbha-2-h2r1ny2, j2ta-2-h2r1ny2,,j1vita-2-h2r1ny2,

食精氣者,     食胎者,      食子息者,    食生命者,

rudhira-2-h2r1ny2, vas2-2-h2r1ny2, m23sa-2-h2r1ny2,

食血者,            食腦者,          食肉者,



medha-2-h2r1ny2, majj2-2-h2r1ny2, v2nta-2-h2r1ny2,

食肉汁者,       食骨髓者,     食吐液者,

a0ucya-2-h2r1ny2,citta-2-h2r1ny2;

食不淨者,        食心者;



Ojas(名,中):精,精氣(梵P.g.303),enargy

Garbha(名,男):胎,胎兒(梵P.g.420)

J2ta(名,男):子息(梵P.g.498)

J1vita(名,中):生命(梵P.g.507)

Rudhira(名,男):血(梵P.g.1132)

Vas2(名,女):腦(梵P.g.1183)

M23sa(名,中):肉,身肉(梵P.g.1026)

Medha(名,男):肉汁(梵P.g.1064)

Majj2(名,女):髓,骨(梵P.g.985)

V2nta(過受分->形):吐,唾(梵P.g.1192),指「吐液」

A0uci(名,女):不淨(梵P.g.158)dirt

A0ucy2(名,女,具,單):以不淨, by dirt,  指以不淨為體的東西

Citta(名,中):心(梵P.g.469)

2-h2r1(形,女):食,所食(梵P.g.221)

2-h2r1n(形,男):食

注:梵文常有這樣的變化,比如p25in=p25i(P.g.772)

2-h2r1n1(形,女):食

注:「金胎兩部真言解記」P.g.293 解釋 kira5in(名,男)可變成kira5in1(名,女)

2-h2r1ny2(形,女,具,單):以…..為食,eat with



Ojas-2-h2r1ny2--根據sandhi rules-->Oja-2-h2r1ny2(形,女,具,單):以精氣為食,eat with enargy



注:根據sandhi rules, garbha-2-h2r1ny2應變成garbhâh2r1ny2。但為了方便念誦,羅馬字不跟從,而悉曇字跟從(丫愛扣再沉)。garbha-2-h2r1ny2以下到citta-2-h2r1ny2,也是一樣。



68

Te=23 sarve=23, sarva-grah2n23 vidy23 cheday2mi, k1lay2mi;

使我斷除,使我釘住彼一切們的(及其他)一切的惡星們的咒術;



Te=23(人稱代名詞,男又中,屬,複):彼們的,他們的(金胎兩部真言解記P.g.301),their

Sarva3(代名詞,中):一切的, all

Sarve=23(代名詞,中,屬,複):一切們的

Sarva (形,男,複):一切的(梵P.g.1441) , all

graha(名,男):鬼魅,惡星(梵P.g.443)

grah2n23(名,男,屬,複):惡星們的

Vidy2(名,女):咒術(梵P.g.1215)

Vidy23(名,女,業,單):咒術(被動)

Chid(第7 種動詞):斷除(梵P.g.484)

chedayati(第7種動詞,使役法,為他,第3人稱,單):使斷除(梵P.g.485)

Cheday2mi(第7種動詞,使役法,為他,第1人稱,單):使我斷除

注:在不空所翻的原典中,是Chiday2mi。筆者相信Cheday2mi在古印度是和Chiday2mi相通的。



K1la(名,男):釘,楔(梵P.g.351)

注:在不空所翻的原典中,絕對是K1lay2mi。但在「梵和辭典」中,卻沒有這動詞。筆者相信是「梵和辭典」的缺漏。

K1lay2mi(第7種動詞,使役法,為他,第1人稱,單):使我釘住



注:這一段是使念誦者斷除及釘住 66 的21 種惡星及 67 的12 種食噉者及其他一切惡星們的咒術。



69

Pari-vr2jaka-k4ta3 vidy23 cheday2mi k1lay2mi;

使我斷除,使我釘住出家外道造作的咒術;



Pari-vr2jaka(名,男):出家外道,梵志(梵P.g.757)

k4ta(過受分->形):造,作(梵P.g.368)

k4ta3(形,中,主,單):造作(主動)

vidy23 cheday2mi k1lay2mi:參考68



之後還有:

                &2ka-&2kin1-k4ta3 vidy23 cheday2mi k1lay2mi;

                使我斷除,使我釘住荼加,荼加女造作的咒術;

                Mah2-pa0upati-Rudra-k4ta3 vidy23 cheday2mi k1lay2mi;

                使我斷除,使我釘住大獸主,大自在天造作的咒術;

                Tattva-garu7a-sahâya-k4ta3 vidy23 cheday2mi k1lay2mi;

                使我斷除,使我釘住真實金翅鳥及眷屬造作的咒術;

                Mah2-k2la-m2t4-ga5a-k4ta3 vidy23 cheday2mi k1lay2mi;

                使我斷除,使我釘住大黑天,神母眾造作的咒術;

                K2p2lika-k4ta3 vidy23 cheday2mi k1lay2mi;

                使我斷除,使我釘住_iva教徒造作的咒術;

                Jaya-kara-madhu-kara-sarva-artha-s2dhana-k4ta3 vidy23 cheday2mi k1lay2mi;

                使我斷除,使我釘住作勝者,作甘露者,成就一切惡事者所造作的咒術;

                Catur-bhagin1-k4ta3 vidy23 cheday2mi k1lay2mi;

                使我斷除,使我釘住四姐妹造作的咒術;

                Bh4{gi-ri6ika-nandike0vara-ga5a-pati-sahâya-k4ta3 vidy23 cheday2mi k1lay2mi;

                使我斷除,使我釘住_iva神之從者,歡喜自在天,象頭神及眷屬造作的咒術;

                Nagna-0rama5a-k4ta3 vidy23 cheday2mi k1lay2mi;

                使我斷除,使我釘住裸形外道,苦行者造作的咒術;

                Arhanta-k4ta3 vidy23 cheday2mi k1lay2mi;

                使我斷除,使我釘住阿羅漢造作的咒術;

                V1ta-r2ga-k4ta3 vidy23 cheday2mi k1lay2mi;

                使我斷除,使我釘住修離欲梵行者造作的咒術;

                Brahma-k4ta3 vidy23 cheday2mi k1lay2mi;

                使我斷除,使我釘住梵天造作的咒術;

                Rudra-k4ta3 vidy23 cheday2mi k1lay2mi;

                使我斷除,使我釘住大自在天造作的咒術;

                N2r2ya5a-k4ta3 vidy23 cheday2mi k1lay2mi;

                使我斷除,使我釘住那羅延天造作的咒術;

                Vajra-p25i-guhyakâdhipati-k4ta3 vidy23 cheday2mi k1lay2mi.

                使我斷除,使我釘住金剛手秘密主造作的咒術。



&2ka:參考66

&2kin1:參考66

Mah2(形):大(梵P.g.1012)

Pa0upati(名,男):畜主,獸主(梵P.g.768)

Rudra(名,男):嵐之神,暴惡(梵P.g.1131),佛光字典是指「大自在天」

Tattva(名,中):真,實,真實(梵P.g.520)

Garu7a(名,男):金翅鳥(梵P.g.419)

Sahâya:參考20

K2la(名,男):黑(梵P.g.342)

Mah2-k2la(名,男):大黑天

M2t4-ga5a(名,男):神母之集合(梵P.g.1029)

K2p2lika(名,男):_iva教徒(梵P.g.335)

Jaya-kara(形):作勝(梵P.g.493)



Madhu-kara(名,男):作蜜(梵P.g.993),佛光字典是指「金剛鬘」。又稱「金剛食」,為密教金剛界外金剛部二十天之一,即大教王經卷十所列虛空行諸天中之作甘露。



Sarv2rtha-s2dhana(形):一切事成就(梵P.g.1447)。注:這裡的「事」是指不好的惡事

Sarva-artha-s2dhana--根據sandhi rules-->Sarv2rtha-s2dhana



注:根據sandhi rules, Sarva-artha-s2dhana 應變成Sarv2rtha-s2dhana。但為了方便念誦,羅馬字不跟從,而悉曇字跟從(屹楔飲 州叻巧)。



Catur(數,男又中):四(梵P.g.455)

Bhagin1(名,女):姐妹,天女(梵P.g.943)

Bh4{gi-ri6i(名,男):_iva神之從者之名(梵P.g.975)

Bh4{gi-ri6ika(名,男):_iva神之從者之名。注:梵文中常有ka 隨後,但不影響原字的意思。

Nandika(名,男):喜,歡喜(梵P.g.656)

10vara(名,男):主,王,自在天(梵P.g.235)



nandika-10vara--根據sandhi rules-->nandike0vara(名,男):全名大聖歡喜自在天。又作歡喜自在天、難提自在天、大聖歡喜天。略作聖天、天尊。原為印度濕婆神(梵 Civa)之別稱,佛教則稱為歡喜天-----「佛光字典」



ga5a-pati(名,男):集團之首領(梵P.g.411)。象頭神,為印度教所信奉之智慧神,乃將人與象之智慧相結合,尤為濕婆教與毘濕奴教所崇奉。-----「佛光字典」



Sahâya:參考20

Nagna(名,男):裸形者(梵P.g.654)。古印度有裸露身體的修行外道。

0rama5a(名,男):苦行者(梵P.g.1353),沙門之古譯--「佛光字典」

Arhanta(名,中):阿羅漢(梵P.g.134,arhanta-sa3mata)

V1ta-r2ga(形):離欲,斷愛,無漏(梵P.g.1261)指「修離欲梵行者」

Brahma(名,中):梵,梵天(梵P.g.935)

Rudra(名,男):嵐之神,暴惡(梵P.g.1131),佛光字典是指「大自在天」

N2r2ya5a(名,男):那羅延天(梵P.g.669)。乃具有大力之印度古神。又作那羅延那天、那羅野拏天。意譯為堅固力士、金剛力士、鉤鎖力士、人中力士、人生本天。那羅延係欲界中之天名,又稱毘紐天(梵 Vi=5u)--「佛光字典」

Vajra-p25i(名,男):金剛手,執金剛神,金剛密跡(梵P.g.1166)

Guhyakâdhipati(名,男):密主(梵P.g.431)



70

Rak=a rak=a m23, Bhagavan, Sita-2-tapatra-namo-astute.

(Rak=a rak=a m23, Bhagavan, Sita-2-tapatra-namas-astute.)

在歸命稱讚白傘蓋中,念誦者敬請世尊說道:「世尊啊!請您一定要(命令)救護,守護我。」



Rak=a rak=a m23:參考61

Bhagavat(名,男):世尊(梵P.g.943)

Bhagavan(名,男,呼,單):世尊啊!

Sita-2-tapatra:參考24

Namas(名,中):歸命(梵P.g.658)

Astuta(過受分->形):稱讚(梵P.g.173)

Namas-astute(形,中,於,單):在歸命稱讚中

注:根據sandhi rules, Namas-astute應變成Namo-‘stute。但為了方便念誦,羅馬字不跟從,而悉曇字跟從(巧伕肣包)。
级别: 管理员
只看该作者 8 发表于: 2011-03-01
71

Asita-nala-arka-prabha-sphu6a-vi-kas, sita-2-tapatre.

在白傘蓋中,黑葦火光普照開來。



Asita(形):黑(梵P.g.171)

Nala(名,男):葦(梵P.g.661)

Arka(名,男):火,日,日光(梵P.g.128)

注:根據sandhi rules, nala-arka應變成nal2rka。但為了方便念誦,羅馬字不跟從,而悉曇字跟從(巧匠硬)。

Prabha(名,男):光,光明(梵P.g.861)

Sphu6a(形):普照(梵P.g.1526)

vi-kas(第一種動詞):伸開,開(梵P.g.331)

sita-2-tapatra:參考24

sita-2-tapatre(名,中,於,單):在白傘蓋中



72

Jvala jvala, dhakka dhakka, vi-dhakka vi-dhakka, dara dara, vi-dara vi-dara,

chida chida, bhida bhida;

光明啊! 熾盛啊!破壞啊!破壞啊!破壞開來啊!破壞開來啊!裂開啊!裂開啊!裂開來啊!裂開來啊!

切斷啊!切斷啊!破裂啊!破裂啊!



Jvala(名,男):光明,熾盛(梵P.g.515)

Jvala(名,男,呼,單):光明啊! 熾盛啊!

Dhakk (第10種動詞): to destroy(去破壞)(【A Sanskrit English Dictionary】P.g 508)

dhakka(名或形):破壞。注:梵文常可把動詞變成形容詞或名詞。

dhakka(形,呼,單):破壞啊!

Vi(副詞):動詞之結合之前置詞(梵P.g.1198),apart

vi-dhakka(形):破壞開來,destroy apart

vi-dhakka(形,呼,單):破壞開來啊!

Dara(形):裂開,粉碎(梵P.g.569),split

Dara(形,呼,單):裂開啊!

vi-dara(形):裂開(梵P.g.1214)split apart,裂開來

vi-dara(形,呼,單):裂開來啊!

chid2(名,女):切斷(梵P.g.485)

chida(名,男):切斷

chida(名,男,呼,單):切斷啊!

bhid2(名,女):破裂(梵P.g.961)

Bhida(名,男):破裂

Bhida(名,男,呼,單):破裂啊!



73

H93!H93!Pha6!Pha6! Sv2h2.  Hehe  Pha6!



H93=hu3:聲響(梵P.g.1560)

Hu3-k4ta:牛的鳴聲,雷的聲響(梵P.g.1560)

Pha6:「梵和辭典」找不到,筆者認為是裂開的聲響。

Sv2h2(不變詞):祈禱之終的用詞(梵P.g.1544)

注:有點像兩個正在使用無線電話的人,每講完話,會叫一聲 over,意思是告訴對方我講完了,請你回應。Sv2h2  就像這over,只是對方是靈界眾生。

Hehe:「梵和辭典」找不到,筆者認為是氣喘時發出的聲響。



私意:兩聲H93!H93!之後,有東西在Pha6!Pha6!聲中,裂開了。也有東西在Hehe聲地氣喘,之後也Pha6!一聲裂了。



74

Amogh2ya Pha6! Apratihat2ya Pha6!

向 誤入邪道者Pha6一聲!  向 無惱害者Pha6一聲!



Amogha(名,男):誤入邪道者(梵P.g.122)

Amogh2ya(名,男,為,單):向 誤入邪道者

Apratihata(過受分->形):無礙,無惱害(梵P.g.94)

Apratihat2ya(形):向 無惱害者

注:從 74  到 84  的 Pha6! 是一個聲音,是警告,警示或使破裂的意思。



75

Vara-prad2ya Pha6! Asura-vid2rak2ya Pha6!

向 施與願望者Pha6一聲! 向 切裂阿修羅者Pha6一聲!



vara(名,男):願望,所願(梵P.g.1174)

prada(形):與,施(梵P.g.856)

prad2ya(形,為,單):向 施與

asura(名,男):阿修羅(梵P.g.172)

vid2raka(形):裂開,切裂(梵P.g.1214)

vid2rak2ya(形,為,單):向 切裂

注:Asura-vid2rak2ya 在不空所翻譯的原典中,是Asura-vidr2pak2ya。但「梵和辭典」找不到vidr2paka。因此,筆者懷疑是抄寫上的錯誤。

注:從 74  到 84  的 Pha6! 是一個聲音,是警告,警示或使破裂的意思。



76

Sarva-devebhya` Pha6!       Sarva-n2gebhya` Pha6!

向 一切的天人眾 Pha6一聲!   向 一切的龍眾 Pha6一聲!

Sarva-yak=ebhya` Pha6!      Sarva-gandharvebhya` Pha6!

向 一切的夜叉眾 Pha6一聲!   向 一切的尋香眾 Pha6一聲!

Sarva-asurebhya` Pha6!      Sarva-garu7ebhya` Pha6!

向 一切的阿修羅眾Pha6一聲!  向 一切的金翅鳥眾 Pha6一聲!

Sarva-ki3narebhya` Pha6!    Sarva-mahoragebhya` Pha6!  

向 一切的人非人眾 Pha6一聲! 向 一切的大蟒蛇眾 Pha6一聲!



Sarva (形,男,複):一切的(梵P.g.1441) , all

Deva(名,男):天,天神(梵P.g.607),天人

Devebhyas(名,男,為,複):向 天人眾,for deva s

Devebhyas--根據sandhi rules-->Devebhya`,下同。

n2ga(名,男):龍(梵P.g.664)

n2gebhyas(名,男,為,複):向 龍眾

yak=a(名,男):勇健(夜叉)(梵P.g.1071)

yak=ebhyas(名,男,為,複):向 夜叉眾

gandharva(名,男):尋香(梵P.g.415)

gandharvebhyas(名,男,為,複):向 尋香眾

asura(名,男):非人(阿修羅)(梵P.g.172)

asurebhyas(名,男,為,複):向 阿修羅眾

garu7a(名,男):金翅鳥(梵P.g.419)

garu7ebhyas(名,男,為,複):向 金翅鳥眾

ki3nara(名,男):人非人(梵P.g.348)

ki3narebhyas(名,男,為,複):向 人非人眾

mahoraga(名,男):大腹行(大蟒蛇)(梵P.g.1025)

mahoragebhyas(名,男,為,複):向 大蟒蛇眾



注:從 74  到 84  的 Pha6! 是一個聲音,是警告,警示或使破裂的意思。



77

Sarva-r2k=asebhya` Pha6!     Sarva-bh9tebhya` Pha6!

向 一切的羅剎眾 Pha6一聲!   向 一切的幽靈眾 Pha6一聲!

Sarva-pi02cebhya` Pha6!     Sarva-kumbhâ57ebhya` Pha6!

向 一切的食血肉鬼眾 Pha6一聲! 向 一切的形如瓶的惡鬼眾 Pha6一聲!

Sarva-p9tanebhya` Pha6!     Sarva-ka6a-p9tanebhya` Pha6!

向 一切的臭鬼眾 Pha6一聲!   向 一切的極臭鬼眾 Pha6一聲!

Sarva-dur-la{ghitebhya` Pha6!Sarva-du=-prek=itebhya` Pha6!

向 一切的誤想過眾 Pha6一聲! 向 一切的漲眼法眾 Pha6一聲!



Sarva (形,男,複):一切的(梵P.g.1441), all

r2k=asa(名,男):羅剎(梵P.g.1119)

r2k=asebhyas(名,男,為,複):向 羅剎眾

r2k=asebhyas--根據sandhi rules-->r2k=asebhya`,下同。

bh9ta(名,男):精靈,幽靈,妖魅(梵P.g.968)

bh9tebhyas(名,男,為,複):向 幽靈眾

pi02ca參考66

pi02cebhyas(名,男,為,複):向 食血肉鬼眾

kumbhâ57a參考66,鳩槃荼

kumbhâ57ebhyas(名,男,為,複):向 形如瓶的惡鬼眾

p9tana參考66

p9tanebhyas(名,男,為,複):向 臭鬼眾

ka6a-p9tana參考66

ka6a-p9tanebhyas(名,男,為,複):向 極臭鬼眾

注:原譯者在這裡,依《佛頂大白傘蓋陀羅尼經》加入Sarva-u=62rakebhya` Pha6。筆者無法確定其意思,因而沒有加入。在《佛頂大白傘蓋陀羅尼經》里是Sarva-u=62ragetebhya` Pha6,而不是Sarva-u=62rakebhya` Pha6。



dur-la{ghita(名,中):誤想過,誤戒過(梵P.g.595)

dur-la{ghitebhyas(名,中,為,複):向誤想過眾

du=-prek=ita(名,中):漲眼法,懊見過(梵P.g.599)

du=-prek=itebhyas(名,中,為,複):向漲眼法眾

注:從 74  到 84  的 Pha6! 是一個聲音,是警告,警示或使破裂的意思。



78

Sarva-jvarebhya` Pha6!

向 一切的瘟疫鬼眾 Pha6一聲!

Sarva-k4tya-k2rma5i-k2khordebhya` Pha6!

向 一切的起尸鬼之魔法蠱道鬼眾 Pha6一聲!

Sarva-apasm2rebhya` Pha6!

向 一切的顛狂病鬼眾 Pha6一聲!

Sarva-0rama5ebhya` Pha6!

向 一切的苦行者眾 Pha6一聲!

Sarva-t1rthikebhya` Pha6!

向 一切的外道師眾 Pha6一聲!

Sarva-unm2debhya` Pha6!

向 一切的狂病鬼眾 Pha6一聲!

Sarva-vidy2-2c2ryebhya` Pha6!

向 一切的咒師眾 Pha6一聲!



Sarva (形,男,複):一切的(梵P.g.1441) , all

Jvara(名,男):瘟,疫,熱惱(梵P.g.514)

Jvarebhyas(名,男,為,複):向 瘟疫鬼眾

Jvarebhyas--根據sandhi rules-->Jvarebhya`,下同。

K4tya(名,男):吉遮,惡鬼之一種(梵P.g.372),意譯所作、造、事。為惡鬼之名,即指起尸鬼----------「佛光字典」。

k2rma5a(名,中):魔法(梵P.g.341)

k2rma5i(名,女):魔法

k2khorda(名,男):蠱道(梵P.g.333)

k2khordebhya`(名,男,為,複):向蠱道鬼眾

注:這一句是原譯者,依《佛頂大白傘蓋陀羅尼經》(大正新修大藏經第十九卷密教部二第四O二頁下)而加入。



apasm2ra(名,男):顛狂病(梵P.g.88)惱亂童子之十五鬼神之一。常遊行於世間,驚嚇孩童--「佛光字典」。



apasm2rebhyas(名,男,為,複):向 顛狂病鬼眾

0rama5a(名,男):苦行者(梵P.g.1353),沙門之古譯--「佛光字典」

0rama5ebhyas(名,男,為,複):向 苦行者眾

t1rthika(名,男):外道師(梵P.g.542)

t1rthikebhyas(名,男,為,複):向 外道師眾

unm2da(名,男):狂病(梵P.g.260),烏摩,又作憂摩陀鬼。或謂醉鬼,或謂食精鬼----「佛光字典」

unm2debhyas(名,男,為,複):向狂病鬼眾

注:根據sandhi rules, Sarva-unm2da應變成Sarvonm2da。但因為不空的原典是Sarva-unm2da,所以羅馬字不跟從,而悉曇字也不跟從。

vidy2(名,女):咒術(梵P.g.1215)

2c2rya(名,男):師,教師(梵P.g.184)

vidy2-2c2ryebhyas(名,男,為,複):向 咒師眾



注:從 74  到 84  的 Pha6! 是一個聲音,是警告,警示或使破裂的意思。

级别: 管理员
只看该作者 9 发表于: 2011-03-01
79

Jaya-kara-madhu-kara-sarva-artha-s2dhakebhyo, vidy2-2c2ryebhya` Pha6! Catur-bhagin1bhya` Pha6!

(Jaya-kara-madhu-kara-sarva-artha-s2dhakebhyas, vidy2-2c2ryebhyas Pha6! Catur-bhagin1bhyas Pha6!)

向 作勝、作甘露者及成諸惡事者眾,                         向 咒師眾Pha6一聲!    向 四姐妹眾 Pha6一聲!



Jaya-kara(形):作勝(梵P.g.493)

Madhu-kara(名,男):作蜜(梵P.g.993),佛光字典是指「金剛鬘」。又稱「金剛食」,為密教金剛界外金剛部二十天之一,即大教王經卷十所列虛空行諸天中之作甘露。



Sarv2rtha-s2dhaka(形,男):成諸事(梵P.g.1447)。注:這裡的「事」是指不好的惡事

Sarva-artha-s2dhaka--根據sandhi rules-->Sarv2rtha-s2dhaka

注:根據sandhi rules, Sarva-artha-s2dhaka 應變成Sarv2rtha-s2dhaka。但為了方便念誦,羅馬字不跟從,而悉曇字跟從(屹楔飲 州叻一)。



Sarva-artha-s2dhakebhyas(形,男,為,複):向 成諸事者眾



vidy2(名,女):咒術(梵P.g.1215)

2c2rya(名,男):師,教師(梵P.g.184)

vidy2-2c2ryebhyas(名,男,為,複):向 咒師眾



注:根據sandhi rules, vidy2-2c2ryebhya`  應變成vidyâc2ryebhya`。但為了方便念誦,羅馬字不跟從,而悉曇字跟從(合攻弓搗言)。



Catur(數,男又中):四(梵P.g.455)

Bhagin1(名,女):姐妹,天女(梵P.g.943)

Catur-bhagin1bhyas(名,女,為,複):向 四姐妹眾



注:從 74  到 84  的 Pha6! 是一個聲音,是警告,警示或使破裂的意思。



80

Vajra-kaum2r1-kula3 dhar1-vidy2-r2jebhya` Pha6! Mah2-praty-a{girebhya` Pha6!

(Vajra-kaum2r1-kula3 dhar1-vidy2-r2jebhyas Pha6! Mah2-prati-a{girebhyas Pha6!}

向 受持咒王的金剛嬌麼哩部眾Pha6一聲!

向 大調伏反擊咒法眾Pha6一聲!



Vajra(名,男):金剛(梵P.g.1165)

kaum2r1(名,男):軍神之女性勢力(梵P.g.383)。指焰摩天或大黑天之眷屬,為七女鬼。又作七摩怛里天、七母女天、七姊妹、七母。其名如下:左悶拏(梵 Camunda)、嬌吠哩(梵 Kauveri)、吠瑟拏微(梵 Visnavi)、嬌麼哩(梵 Kaumari)、燕捺利(梵 Indri)、咾捺哩(梵 Raudri)、末羅呬弭(梵 Brahmi)----「佛光字典」。



kula(名,中):群,部(梵P.g.360)

Vajra-kaum2r1-kula3(名,中,業,單):金剛嬌麼哩部(被動)

dhara(形,男):受持(梵P.g.630)

dhar1(形,女):受持

vidy2(名,女):咒術(梵P.g.1215)

r2ja(名,男):王(梵P.g.1120)

vidy2-r2ja(名,男):咒王

dhar1-vidy2-r2jebhyas(名,男,為,複):向 受持咒王眾

mah2(形):大 (梵P.g.1012)

prati(副詞):對,各各(梵P.g.828),against, back

a{gira(名,男):具力(梵P.g.13),為調伏之咒法:惡魔與怨敵之調伏法,或令他人之咒詛無效,而反破滅咒詛者之反擊法-----「佛光字典」。

prati- a{gira->praty- a{gira(名,男):令他人之咒詛無效的調伏反擊咒法

praty- a{girebhyas(名,男,為,複):向 令他人之咒詛無效的調伏反擊咒法眾

注:從 74  到 84  的 Pha6! 是一個聲音,是警告,警示或使破裂的意思。



81

Vajra-sa3kal2ya, praty-a{gira-r2j2ya Pha6! Mah2-k2l2ya, m2t4-ga5a-namas-k4t2ya Pha6!

(Vajra-sa3kal2ya, prati-a{gira-r2j2ya Pha6! Mah2-k2l2ya, m2t4-ga5a-namas-k4t2ya Pha6!}

向 金剛鎖,向 調伏反擊咒法王Pha6一聲! 向 大黑天,向禮拜神母之集合者Pha6一聲!



Vajra(名,男):金剛(梵P.g.1165)

Sa3kala(名,男):鎖(梵P.g.1380)

Vajra-sa3kal2ya(名,男,為,單):向 金剛鎖

praty-a{gira:參考80

r2ja(名,男):王(梵P.g.1120)

praty-a{gira-r2j2ya(名,男,為,單):向 調伏反擊咒法王

mah2(形):大 (梵P.g.1012)

k2la(名,男):黑(梵P.g.342)

Mah2-k2l2ya(名,男,為,單):向 大黑天

M2t4-ga5a(名,男):神母之集合(梵P.g.1029)

Namas-k4ta(過受分->形):禮拜(梵P.g.658)

Namas-k4t2ya(形,為,單):向禮拜……者



注:從 74  到 84  的 Pha6! 是一個聲音,是警告,警示或使破裂的意思。



82

Indr2ya Pha6!              Br2hma5iye Pha6!

向 帝釋 Pha6一聲!         向 梵天 Pha6一聲!

Rudr2ya Pha6!             Vi=5ave Pha6!

向 大自在天 Pha6一聲!   向 毘紐天 Pha6一聲!



Indra(名,男):天主,帝釋(梵P.g.227)

Indr2ya(名,男,為,單):向 帝釋



Br2hma51(名,女):梵天(女性)(梵P.g.939)

Br2hma5iye(名,女,為,單):向 梵天(女性)

注:不空的原典是Br2hmi5iye。相信在古印度,這和Br2hma5iye是相通的。



Rudra(名,男):嵐之神,暴惡(梵P.g.1131),佛光字典是指「大自在天」

Rudr2ya(名,男,為,單):向 大自在天



Vi=5u(名,男):毘紐天(梵P.g.1256)。意譯遍人天、遍淨天等。乃印度教三主神之一。於吠陀神話時期被視為太陽神之一。其具慈愛、恩惠之神性,故人能親之、信之、崇之。又其特性為「權化」,以救度眾生為目的----佛光字典。



Vi=5ave(名,男,為,單):向 毘紐天

注:不空的原典是Vi=5aviye。但筆者肯定是「毘紐天」,因此相信是後人抄錄的錯寫。



注:從 74  到 84  的 Pha6! 是一個聲音,是警告,警示或使破裂的意思。



注:  曾經有一個說法,凡念「楞嚴咒」時,天空經過的天眾都要停下來等待。念誦結束後,他們才可以飛過念誦者的頭頂。不明者會認為不可思議,但相信看了這裡的解釋,就會明白其原因。Indra,Br2hma51,Rudra,Vi=5u都是天上最大的神明,統轄眾多天眾,為外道所供奉。他們都會在念誦者念誦「楞嚴咒」時,被警告,被警示,何況是其他天眾。



83

Vi=5aviye Pha6!                    Br2hmiye Pha6!

向 吠瑟拏微Pha6一聲!            向 末羅呬弭Pha6一聲!



Var2hiye Pha6!                          Agniye Pha6!

向 豬頭天Pha6一聲!                向 火天Pha6一聲!



Mah2-k2liye Pha6!                     Raudriye Pha6!

向 大女黑天Pha6一聲!            向 咾捺哩天Pha6一聲!



K2la-da57iye Pha6!                    Aindriye Pha6!

向 死天Pha6一聲!                    向 燕捺利天Pha6一聲!



M2tre Pha6!                                C2mu57iye Pha6!

向 寶藏天女Pha6一聲!            向 左悶拏天Pha6一聲!



K2l2-r2triye Pha6!                      K2p2liye Pha6!

向 黑夜天Pha6一聲!                向 _iva教徒Pha6一聲!



Vi=5av1(名,女):七母天之一。是焰摩天或大黑天之眷屬,為七女鬼。又作七摩怛里天、七母女天、七姊妹、七母。七母天其名如下:左悶拏(梵 Camunda)、嬌吠哩(梵 Kauveri)、吠瑟拏微(梵 Visnavi)、嬌麼哩(梵 Kaumari)、燕捺利(梵 Indri)、咾捺哩(梵 Raudri)、末羅呬弭(梵 Brahmi)--------------佛光字典。



Vi=5aviye(名,女,為,單):向 吠瑟拏微



Br2hm1(名,女):末羅呬弭,七母天之一  -----佛光字典。

Br2hmiye(名,女,為,單):向 末羅呬弭



Var2ha(名,男):Vi=5u神之化身為野豬(梵P.g.1175)。金剛面,梵名 Vajravkucah。又稱金剛豬頭天、金剛豬面天、豬頭天。------------佛光字典。



Var2h1(名,女):豬頭天(女性)

Var2hiye(名,女,為,單):向 豬頭天

注:此句為原譯者依其他版,而加入。



Agni(名,男):火天,護持佛法之十二天尊之一。乃諸天、龍鬼神、星宿、冥官之總主。由八方、上下、日月等合計共為十二天。即:東方帝釋天(梵 Indra)、東南火天(梵 Agni)、南方焰摩天(梵 Yama)、西南羅剎天(梵 Niriti)、西方水天(梵 Varuna)、西北風天(梵 Vayu)、北方多聞天(梵 Vaicravana,又作毘沙門天)、東北伊舍那天(梵 Icana,又作大自在天,鎮守東北),以上為八方天。又有上方梵天(梵 Brahma)、下方地天(梵 Prthivi)、日天(梵 Aditya)、月天(梵 Candra)等。------------佛光字典。



Agn1(名,女):火天(女性)

Agniye(名,女,為,單):向 火天(女性)



Mah2(形):大(梵P.g.1012)

K2l1(名,女):黑(梵P.g.342)

Mah2-k2l1(名,女):大女黑天

Mah2-k2liye(名,女,為,單):向 大女黑天



Raudr1(名,女):咾捺哩,七母天之一,是焰摩天或大黑天之眷屬----------佛光字典。

Raudriye(名,女,為,單):向 咾捺哩天



K2la-da57a(名,男):死(梵P.g.343)

K2la-da571(名,女):死,指「死天」

K2la-da57iye(名,女,為,單):向 死天



Aindr1(形,女):Indra神之屬部(梵P.g.301)

注:筆者相信是七母天之一的燕捺利(梵 Indri)。七母天是焰摩天或大黑天之眷屬------佛光字典。



Aindriye(形,女,為,單):向 燕捺利天



M2t4(名,女):Lak=m1女神之稱(梵P.g.1028)。為施福德之女神。又稱摩訶室利、室唎天女、吉祥天女、吉祥功德天、寶藏天女、第一威德成就眾事大功德天-----佛光字典。



M2tre(名,女,為,單):向 寶藏天女

注:不空的原典是M2t4ye。相信在古印度,這和M2tre是相通的。



C2mu572(名,女):左悶拏,七母天之一。是焰摩天或大黑天之眷屬----------佛光字典。

C2mu571(名,女):C2mu572

C2mu57iye(名,女,為,單):向 左悶拏天

K2l2-r2tr1(名,女):黑夜天,又稱黑暗天、暗夜天。此尊位於密教之胎藏現圖曼荼羅外院閻摩天之西,為閻摩王之后妃。據大日經疏卷十載,因黑夜之中有諸多恐怖、過患,故此尊之本誓乃加護眾生,消除恐怖、過患-------佛光字典。



K2l2-r2triye(名,女,為,單):向 黑夜天



K2p2l1(名,女):_iva教徒(梵P.g.335)

K2p2liye(名,女,為,單):向 _iva教徒



注:從 74  到 84  的 Pha6! 是一個聲音,是警告,警示或使破裂的意思。



84

Adhi-muktaka-0ma02na-v2siniye Pha6!

向 樂愛居住墓地者 Pha6一聲!



Adhi-mukta(過受分->形):愛樂(梵P.g.35)

Adhi-muktaka(形):愛樂

注:在梵文文法裡,ka 加在後面,並不會影響原字意思。

0ma02na(名,中):墓地(梵P.g.1351)

v2sin(形):居住(梵P.g.1197)

v2sin1(形,女):居住

v2siniye(形,女,為,單):向 居住



注:從 74  到 84  的 Pha6! 是一個聲音,是警告,警示或使破裂的意思。

描述
快速回复

您目前还是游客,请 登录注册