• 17420阅读
  • 197回复

悉曇梵文網' Siddham-sanskrit.com!梵文资料

级别: 管理员
只看该作者 10 发表于: 2011-03-01
85

Ye ced citt2` sattva-mama du=6a-citt2`, p2pa-citt2`, raudra-citt2`, vi-dve=a-citt2`, amitra-citt2`,

(Ye ced citt2s sattva-mama du=6a-citt2s, p2pa-citt2s, raudra-citt2s, vi-dve=a-citt2s, amitra-citt2s,)

若誰的心有我的瞋恚心、罪惡心、兇暴心、嫉妒心、怨逆心,



Ye(代名詞,男,主,複):who,which, what

ced(不變詞):若(梵P.g.479)

Citta(名,中):心(梵P.g.469)

Citt2(名,女):心

Citt2s(名,女,業,複):心(被動)



Sattva(名,中):存在,實在,有(梵P.g.1391)

Mama(代名詞,屬,單):我的

Du=6a(過受分->形):惡性,瞋恚(梵P.g.598)

P2pa(形,男):罪惡(梵P.g.776)

Raudra(形,男):兇暴(梵P.g.1139)

vi-dve=a(名,男):嫉妒(梵P.g.1217)

amitra(名,男):怨,逆(梵P.g.120)



86

ut-p2dayanti, k1layanti, Mantrayanti, j2panti, juhanti.

(就)令生之,使釘住之,熟慮之,今誦之,今燒施之。



ut-p2dayati(第四種動詞,使役法,為他,第3人稱,單):令生,發(梵P.g.730)

ut-p2dayanti(第四種動詞,使役法,為他,第3人稱,複):令生,發



K1la(名,男):釘,楔(梵P.g.351)

注:在不空所翻的原典中,絕對是K1layanti。但在「梵和辭典」中,卻沒有這動詞。筆者相信是「梵和辭典」的缺漏。

K1layanti(第7種動詞,使役法,為他,第3人稱,複):使釘住



Mantrayati(名動詞,為他):熟慮,忠告(梵P.g.1002)

Mantrayanti(名動詞,為他,複):熟慮,忠告



Japati(第1種動詞,現在法,為他,第3人稱,單):誦(梵P.g.492)

Japanti(第1種動詞,現在法,為他,第3人稱,複):今誦



Juhoti(第3種動詞,現在法,為他,第3人稱,單):燒施(梵P.g.1559)

Juhanti(第3種動詞,現在法,為他,第3人稱,複):今燒施



注:85 及86的意思是:如果誰像我有瞋恚心、罪惡心、兇暴心、嫉妒心、怨逆心的話,一定要把這些心生起來,使釘住,並熟慮之,誦念之和把這些心燒走掉。





87

Oja-2h2r2`, Garbha-2h2r2`, Rudhira-2h2r2`, M23sa-2h2r2`,

Medha-2h2r2`, Majj2-2h2r2`, Vas2-2h2r2`, J2ta-2h2r2`,

J1vita-2h2r2`, Balya-2h2r2`, M2lya-2h2r2`, Gandha-2h2r2`,

Pu=pa-2h2r2`, Phala-2h2r2`, Sasya-2h2r2`;

(Ojas-2h2r2s, Garbha-2h2r2s, Rudhira-2h2r2s, M23sa-2h2r2s,

Medha-2h2r2s, Majj2-2h2r2s, Vas2-2h2r2s, J2ta-2h2r2s,

J1vita-2h2r2s, Balya-2h2r2s, M2lya-2h2r2s, Gandha-2h2r2s,

Pu=pa-2h2r2s, Phala-2h2r2s, Sasya-2h2r2s;)



食精氣鬼眾、食胎鬼眾、食血鬼眾、食肉鬼眾、

食肉汁鬼眾、食骨鬼眾、食脂肪鬼眾、食子息鬼眾、

食壽命鬼眾、食元氣鬼眾、食花鬘鬼眾、食香鬼眾、

食花鬼眾、食果鬼眾、食穀物鬼眾、



Ojas(名,中):精氣(梵P.g.303)

2h2r2(名,女):食,所食(梵P.g.221),指「食鬼」

2h2r2s(名,女,業,複):食鬼眾(被動)

Ojas-2h2r2s(名,女,業,複):食精氣鬼眾(被動)



Garbha(名,男):子宮,胎(梵P.g.420)

Garbha-2h2r2s(名,女,業,複):食胎鬼眾(被動)

注:根據sandhi rules, Garbha-2h2r2s 應變成Garbhâh2r2`。但為了方便念誦,羅馬字不跟從,而悉曇字跟從(丫愛扣跱),下同。

Rudhira(名,中):血(梵P.g.1132)

M23sa(名,中):肉(梵P.g.1026)

Medha(名,男):肉汁(梵P.g.1064)

Majj2(名,女):髓,骨(梵P.g.985)

Vas2(名,女):脂肪(梵P.g.1183)

J2ta(名,男):子息(梵P.g.498)

J1vita(名,中):壽,身命(梵P.g.507)

Balya(形):元氣(梵P.g.914)

M2lya(名,中):花鬘(梵P.g.1038)

Gandha(名,男):香(梵P.g.414)

Pu=pa(名,中):花(梵P.g.799)

Phala(名,中):果(梵P.g.903)

Sasya(名,中):穀物(梵P.g.1450)



88

P2pa-citt2`, du=6a-citt2`, raudra-citt2`,

(P2pa-citt2s, du=6a-citt2s, raudra-citt2s,)

罪惡心、瞋恚心、兇暴心,



P2pa(形,男):罪惡(梵P.g.776)

Citta(名,中):心(梵P.g.469)

Citt2(名,女):心

Citt2s(名,女,業,複):心(被動)

Du=6a(過受分->形):惡性,瞋恚(梵P.g.598)

Raudra(形,男):兇暴(梵P.g.1139)



注:raudra-citt2` 是原譯者依其他版,而加入。



89

Deva-grah2`, N2ga-grah2`, Yak=a-grah2`,

Gandharva-grah2`, Asura-grah2`, Garu7a-grah2`,

Ki3nara-grah2`, Mahoraga-grah2`, R2k=asa-grah2`,

Preta-grah2`, Pi02ca-grah2`, Bh9ta-grah2`,

P9tana-grah2`, Ka6ap9tana-grah2`, Kumbhâ57a-grah2`,

Skanda-grah2`, Unm2da-grah2`, Ch2y2-grah2`,

Apa-sm2ra-grah2`, &2ka-72kin1-grah2`, Revat1-grah2`,

J2mika-grah2`, _akun1-grah2`, M2t4n2ndi-grah2`,

Mu=6ik2-grah2`, Ka56hapa5in1-grah2`,

Mi=ika-mahi=aka-grah2`, M4gar2ja-grah2`, M2t4k2-grah2`,

K2min1-grah2`, Mukha-ma57itik2-grah2`, "lamb2-grah2`;

    

(Deva-grah2s, N2ga-grah2s, Yak=a-grah2s,

Gandharva-grah2s, Asura-grah2s, Garu7a-grah2s,

Ki3nara-grah2s, Mahoraga-grah2s, R2k=asa-grah2s,

Preta-grah2s, Pi02ca-grah2s, Bh9ta-grah2s,

P9tana-grah2s, Ka6ap9tana-grah2s, Kumbhâ57a-grah2s,

Skanda-grah2s, Unm2da-grah2s, Ch2y2-grah2s,

Apa-sm2ra-grah2s, &2ka-72kin1-grah2s, Revat1-grah2s,

J2mika-grah2s, _akun1-grah2s, M2t4n2ndi-grah2s,

Mu=6ik2-grah2s, Ka56hapa5in1-grah2s,

Mi=ika-mahi=aka-grah2s, M4gar2ja-grah2s, M2t4k2-grah2s,

K2min1-grah2s, Mukha-ma57itik2-grah2s, "lamb2-grah2s;)



天人惡星眾,龍惡星眾,夜叉惡星眾,

尋香惡星眾,阿修羅惡星眾,金翅鳥惡星眾,

人非人惡星眾,大蟒蛇惡星眾,羅剎惡星眾,

餓鬼惡星眾,食血肉鬼惡星眾,妖魅惡星眾

臭鬼惡星眾,極臭鬼惡星眾,甕形鬼惡星眾,

軍神惡星眾,醉鬼惡星眾,陰影惡星眾,

阿波悉魔羅惡星眾,荼加荼加女惡星眾,奎宿惡星眾,

閻彌迦惡星眾,舍究尼惡星眾,曼多難提惡星眾,

牟致迦惡星眾,乾吒婆尼惡星眾,彌迦王惡星眾,魔致迦惡星眾,

迦彌尼惡星眾,目佉曼荼惡星眾,藍婆惡星眾;



Deva(名,男):天,天神(梵P.g.607),天人

graha(名,男):鬼魅,惡星(梵P.g.443)

Grah2(名,女):鬼魅,惡星

Grah2s(名,女,業,複):惡星眾(被動)

n2ga(名,男):龍(梵P.g.664)

Yak=a(名,男):勇健(夜叉)(梵P.g.1071)

Gandharva(名,男):尋香(梵P.g.415)

Asura(名,男):非人(阿修羅)(梵P.g.172)

Garu7a(名,男):金翅鳥(梵P.g.419)

ki3nara(名,男):人非人(梵P.g.348)

Mahoraga(名,男):大腹行(大蟒蛇)(梵P.g.1025)

R2k=asa(名,男):羅剎(梵P.g.1119)



Preta:餓鬼,具有恐怖形相、令人惱害之怪物。為五道之一,六道之一-----「佛光字典」。



Pi02ca:食血肉鬼(梵P.g.787)。意譯食血肉鬼、噉人精氣鬼、癲狂鬼、吸血鬼。原為印度古代神話中之魔鬼,其腹如滄海,咽喉如針,常與阿修羅、羅剎並提。此鬼噉食人之精氣、血肉,乃餓鬼中之勝者--「佛光字典」



Bh9ta:精靈,幽靈,妖魅(梵P.g.968)



P9tana:臭鬼(梵P.g.802)。為鬼神之一種。意譯作臭鬼、臭餓鬼。又稱熱病鬼、災鬼。外形如豬,能使孩童在睡眠中驚怖啼哭。富單那鬼為餓鬼中福報最勝者,其易極為臭穢,能予人畜災害。另有名為迦吒富單那(梵ka6ap9tana)之鬼,與富單那鬼為同類-----「佛光字典」



Ka6ap9tana:極臭鬼(梵P.g.308)



Kumbhâ57a:形如瓶的惡鬼(梵P.g.359)。意譯為甕形鬼、冬瓜鬼、厭魅鬼。乃隸屬於增長天的二部鬼類之一,然圓覺經稱其為大力鬼王之名。此鬼噉人精氣,其疾如風,變化多端,住於林野,管諸鬼眾---「佛光字典」



Skanda:軍神(梵P.g.1508)。為惱亂童子之十五鬼神之一,常遊行於世間,驚嚇孩童-----「佛光字典」



unm2da:顛,狂病(梵P.g.260)。謂醉鬼,或謂食精鬼-----「佛光字典」。



ch2ya(名,男):陰,影(梵P.g.484)

Ch2y2(名,女):陰,影



apa-sm2ra:顛狂病(梵P.g.88)。阿波悉魔羅,為惱亂童子之十五鬼神之一,常遊行於世間,驚嚇孩童-----「佛光字典」



72ka:荼加(一種鬼)(梵P.g.517)

72kin1:荼加女(梵P.g.517)。意譯空行母。係大黑神之眷屬、夜叉鬼之一;有自在之神通力,能於六個月前得知人之死期,遂預先取食其心,而代之以他物,直至此人合當命終時,始告敗壞-----「佛光字典」



revat1:奎宿,大水(梵P.g.1136),為惱亂童子之十五鬼神之一,常遊行於世間,驚嚇孩童----「佛光字典」



J2mik2:閻彌迦,為惱亂童子之十五鬼神之一,常遊行於世間,驚嚇孩童-----「佛光字典」



_akun1:舍究尼,為惱亂童子之十五鬼神之一,常遊行於世間,驚嚇孩童-----「佛光字典」



M2t4n2nd2(名,男):曼多難提、為惱亂童子之十五鬼神之一,常遊行於世間,驚嚇孩童----「佛光字典」

M2t4n2ndi(名,女):曼多難提、為惱亂童子之十五鬼神之一,常遊行於世間,驚嚇孩童-----「佛光字典」

注:這句是原譯者依《佛說謢諸童子陀羅尼經》-大正新修大藏經第十九卷密教部二第七四一及七四二頁,而加入。



Mu=6ik2:牟致迦,為惱亂童子之十五鬼神之一,常遊行於世間,驚嚇孩童-----「佛光字典」

注:這句是原譯者依《佛說謢諸童子陀羅尼經》-大正新修大藏經第十九卷密教部二第七四一及七四二頁,而加入。



Ka56hapa5in1:乾吒婆尼,為惱亂童子之十五鬼神之一,常遊行於世間,驚嚇孩童-----「佛光字典」

注:不空的原典是Ka56hap25i。 這裡依「佛光字典」而改過。



Mi=1ka-mahi=aka:

注:這句是原譯者依《佛說謢諸童子陀羅尼經》-大正新修大藏經第十九卷密教部二第七四一及七四二頁,及無錫丁福保所編《佛學大辭典》卷下第二九四七頁“謢童子法”項目而加入。為惱亂童子之十五鬼神之一。「佛光字典」找不到這句,但多了另外一個'Ma#juka' 。



M4gar2ja:彌迦王,為惱亂童子之十五鬼神之一,常遊行於世間,驚嚇孩童-----「佛光字典」

注:這句是原譯者依《佛說謢諸童子陀羅尼經》-大正新修大藏經第十九卷密教部二第七四一及七四二頁,而加入。



M2t4k2:魔致迦,為惱亂童子之十五鬼神之一,常遊行於世間,驚嚇孩童-----「佛光字典」

注:這句是原譯者依《佛說謢諸童子陀羅尼經》-大正新修大藏經第十九卷密教部二第七四一及七四二頁,而加入。



K2min1:迦彌尼,為惱亂童子之十五鬼神之一,常遊行於世間,驚嚇孩童-----「佛光字典」

注:這句是原譯者依《佛說謢諸童子陀羅尼經》-大正新修大藏經第十九卷密教部二第七四一及七四二頁,而加入。



Mukha-ma57itik2:目佉曼荼,為惱亂童子之十五鬼神之一,常遊行於世間,驚嚇孩童-----「佛光字典」

注:不空的原典是ma57ika。 這裡依「佛光字典」而改過。



"lamb2:藍婆,為惱亂童子之十五鬼神之一,常遊行於世間,驚嚇孩童-----「佛光字典」

注:不空的原典是la3vika。 這裡依「佛光字典」而改過。

级别: 管理员
只看该作者 11 发表于: 2011-03-01
90

Jvar2`, ek2hik2`, dvait1yak2`, trait1yak2`, c2turthak2`, nitya-jvar2`, vi=ama-jvar2`, v2tik2`, paittik2`,

0lai=mik2`, s23-nip2tik2`, sarva-jvar2`, 0iro’rt1`, ardha- ava-b2dhak2`, arocak2`;



(Jvar2s, ek2hik2s, dvait1yak2s, trait1yak2s, c2turthak2s, nitya-jvar2s, vi=ama-jvar2s, v2tik2s, paittik2s, 0lai=mik2s, s23-nip2tik2s, sarva-jvar2s, 0iro’rt1s, ardha- ava-b2dhak2s, arocak2s;)



眾熱惱,眾 一日熱病,眾 二日熱病,眾 三日熱病,眾 四日熱病,眾 恆常的熱惱,眾 極險的熱惱,眾 風病,眾 膽汁病,眾 痰病,眾 身體不調病,眾 一切的熱惱,眾 頭痛,眾 半下身苦痛,眾 食慾不振;



Jvara(名,男):苦痛,熱惱(梵P.g.514)

Jvar2(名,女):苦痛,熱惱

Jvar2s(名,女,業,複):眾苦痛(被動),眾熱惱(被動)



Ek2hika(名,男):一日疫,一日熱病(梵P.g.297)

Ek2hik2(名,女):一日熱病

Ek2hik2s(名,女,業,複):眾 一日熱病(被動)



Dvait1yaka(名,男): 二日熱病(梵P.g.627)

Dvait1yak2(名,女): 二日熱病

Dvait1yak2s(名,女,業,複):眾 二日熱病(被動)



Trait1yaka(名,男):三日熱病(梵P.g.560)

Trait1yak2(名,女):三日熱病

Trait1yak2s(名,女,業,複):眾 三日熱病(被動)



C2turthaka(名,男):四日熱病(梵P.g.465)

C2turthak2(名,女):四日熱病

C2turthak2s(名,女,業,複):眾 四日熱病(被動)



Nitya(形):常常,恆,常(梵P.g.674)

Nitya-jvar2s(名,女,業,複):眾 恆常的熱惱(被動)



Vi=ama(形):危,險,極險(梵P.g.1253)

Vi=ama-jvar2s(名,女,業,複):眾 極險的熱惱(被動)



V2tika(形,男):風病者,風病(梵P.g.1191)

V2tik2(形,女):風病者,風病

V2tik2s(形,女,業,複):眾 風病(被動)



Paittika(形,男):膽汁質的(梵P.g.814),指膽汁病

Paittik2(形,女):膽汁病

Paittik2s(形,女,業,複):眾 膽汁病(被動)



_lai=mika(形,男):痰(梵P.g.1361),指痰病

_lai=mik2(形,女):痰病

_lai=mik2s(形,女,業,複):眾 痰病(被動)



S23-nip2tika(形,男):和合,身體和合不調(梵P.g.1461)

S23-nip2tik2(形,女):身體不調病

S23-nip2tik2s(形,女,業,複):眾 身體不調病(被動)



Sarva(形,男,複):一切的(梵P.g.1441),all

Sarva-jvar2s(名,女,業,複):眾 一切的熱惱(被動)



_iro’rti(名,女):頭痛(梵P.g.1331)

_iro’rt1s(名,女,業,複):眾 頭痛(被動)



Ardha(名,男又中):半,中(梵P.g.131)

Ava(名動):下(梵P.g.137)

B2dha(名,男):苦痛(梵P.g.920)

B2dhaka(名,男):苦痛

注:在梵文文法裡,ka 加在後面,並不會影響原字意思。



B2dhak2(名,女):苦痛

Ardha- ava-b2dhak2(名,女):半下身體的苦痛

注:根據sandhi rules, Ardha- ava-b2dhak2應變成Ardh2va-b2dhak2。但為了方便念誦,羅馬字不跟從,而悉曇字跟從(狣勢向 用叻乙)。



B2dhak2s(名,女,業,複):眾 苦痛(被動)

Ardha- ava-b2dhak2s(名,女,業,複):眾 半下身苦痛(被動)



Rocaka(形,男):食慾很好(梵P.g.1137)

Arocaka(形,男):食慾不振

注:在梵文文法裡,’ a ‘ 是 「不」,「無」的意思。

Arocak2(形,女):食慾不振

Arocak2s(形,女,業,複):眾 食慾不振(被動)



91

Ak=i-roga3, mukha-roga3, h2rda-roga3, ghr25a-09la3,

kar5a-09la3, danta-09la3, h4daya-09la3, marman-09la3,

p2r0va-09la3, p4=6ha-09la3, udara-09la3, ka6i-09la3,

vasti-09la3, 9ru-09la3,  nakha-09la3,  hasta-09la3,

p2da-09la3, sarva-a{ga-pratya{ga-09la3;

眼病,              口病,             心臟病,         鼻痛,

耳痛,              牙痛,             心痛,             關節痛,

肋骨痛,          背痛,             肚痛,             腰痛,

膀胱痛,          腿痛,             指甲痛,         手痛,

腳痛,              每個肢節痛;



ak=i(名,中):眼(梵P.g.6)

roga(名,男):病(梵P.g.1137)

roga3(名,男,業,單):病(被動)

mukha(名,中):口(梵P.g.1046)

h2rda(形):心臟(梵P.g.1555)

ghr25a(名,中):鼻(梵P.g.451)

09la(名,男又中):痛苦(梵P.g.1345)

09la3(名,男,業,單):痛苦(被動)

kar5a(名,男):耳(梵P.g.321)

danta(名,男又中):牙(梵P.g.568)

h4daya(名,中):心(梵P.g.1563)

marman(名,中):關節(梵P.g.1008)

p2r0va(名,中):肋骨部(梵P.g.781)

p4=6ha(名,中):背(梵P.g.812)

Udara(名,中):肚,腹(梵P.g.251)

Ka6i(名,女):腰(梵P.g.309)

Vasti(名,男):膀胱(梵P.g.1184)

9ru(名,男):腿(梵P.g.285)

Nakha(名,男又中):指甲(梵P.g.653)

Hasta(名,男):手(梵P.g.1552)

P2da(名,男):腳(梵P.g.774)

Sarva (形,男,單):各人(梵P.g.1441) , everyone, 每個

A{ga-pratya{ga(名,中):肢節,肢體(梵P.g.12)



92

Bh9ta-vet27a-72ka-72kin1-jvar2`, dadr9`, ka579`,

ki6ibh2`, l9t2`, vaisarp2`, loha-li{g2`;

(Bh9ta-vet27a-72ka-72kin1-jvar2s, dadr9s, ka579s,

ki6ibh2s, l9t2s, vaisarp2s, loha-li{g2s;}

妖魅、起屍鬼、荼加荼加女引起的眾瘟疫,眾皮膚發疹,眾疥蒼,

       眾小痘疹,眾皮膚病,眾火蒼,眾疔蒼;



Bh9ta(名,中):精靈,幽靈,妖魅(梵P.g.968)

Vet27a(名,男):起屍鬼(梵P.g.1275)

72ka(名,男):荼加(一種鬼)(梵P.g.517)

72kin1(名,女):荼加女(梵P.g.517)。意譯空行母。係大黑神之眷屬、夜叉鬼之一;有自在之神通力,能於六個月前得知人之死期,遂預先取食其心,而代之以他物,直至此人合當命終時,始告敗壞-----「佛光字典」



Jvara(名,男):苦痛,熱惱,瘟疫(梵P.g.514)

Jvar2(名,女):苦痛,熱惱,瘟疫

Jvar2s(名,女,業,複):眾瘟疫(被動),眾熱惱(被動)



Dadru(名,女):皮膚發疹(梵P.g.567)

Dadr9s(名,女,業,複):眾 皮膚發疹(被動)



Ka57u(名,女):疥蒼(梵P.g.310)

Ka579s(名,女,業,複):眾 疥蒼(被動)



Ki6ibha(名,男):小痘疹(梵P.g.348)

Ki6ibh2(名,女):小痘疹

Ki6ibh2s(名,女,業,複):眾 小痘疹(被動)



L9t2(名,女):一種皮膚病(梵P.g.1155)

L9t2s(名,女,業,複):眾 皮膚病(被動)



Vaisarpa(名,男):火蒼(梵P.g.1286)

Vaisarp2(名,女):火蒼

Vaisarp2s(名,女,業,複):眾 火蒼(被動)



Loha-li{ga(名,男):疔蒼(梵P.g.1161)

Loha-li{g2(名,女):疔蒼

Loha-li{g2s(名,女,業,複):眾 疔蒼(被動)



93

_astra-sa3-gara, vi=a-yoga, agne, udaka, m2ra, vaira, k2nt2ra, ak2la-m4tyo;

刀兵戰爭啊!毒咒啊!火災啊!水災啊!障害啊!怨敵啊!險難啊!夭死啊!



0astra(名,中):刀兵(梵P.g.1318)

sa3-gara(名,男):戰爭(梵P.g.1384)

注:不空的原典是 sa-gara,筆者認為是sa3-gara的錯寫。

sa3-gara(名,男,呼,單):戰爭啊!



vi=a(名,中):毒藥(梵P.g.1253)

yoga(名,男):咒術(梵P.g.1100)

vi=a-yoga(名,男):毒咒

vi=a-yoga(名,男,呼,單):毒咒啊!



agni(名,男):火,火災(梵P.g.8)

agne(名,男,呼,單):火災啊!



Udaka(名,中):水(梵P.g.249)指水災

Udaka(名,中,呼,單):水災啊!



M2ra(名,男):障害(梵P.g.1034)

M2ra(名,男,呼,單):障害啊!



Vaira(名,中):怨敵,怨仇(梵P.g.1283)

Vaira(名,中,呼,單):怨敵啊!



K2nt2ra(名,男又中):險難,險路(梵P.g.335)

K2nt2ra(名,男,呼,單):險難啊!



Ak2la-m4tyu(名,男):夭死(梵P.g.3)

Ak2la-m4tyo(名,男,呼,單):夭死啊!



94

Try-ambuka, trai-l26aka, v4scika, sarpa, nakula, si3ha, vy2ghra,4k=a, tarak=a, camara;

J1vi bh1 te=23 sarve=23.

土蜂啊!馬蜂啊!蝎啊!蛇啊!大黃鼠啊!獅子啊!虎啊!熊啊!豺啊!西牛啊!

從他們一切的畏怖中,活命啊!



Try-ambuka(名,男):土蜂(梵P.g.561)

Try-ambuka(名,男,呼,單):土蜂啊!



trai-l26a(名,男):馬蜂(梵P.g.560)

trai-l26aka(名,男):馬蜂,注:在梵文文法中,ka 加在後面,並不影響原意思。

trai-l26aka(名,男,呼,單):馬蜂啊!



v4scika(名,男):蝎(梵P.g.1272)

v4scika(名,男,呼,單):蝎啊!



Sarpa(名,男):蛇(梵P.g.1440)

Sarpa(名,男,呼,單):蛇啊!



Nakula(名,男):大黃鼠(梵P.g.652)

Nakula(名,男,呼,單):大黃鼠啊!



si3ha(名,男):獅子(梵P.g.1467)

si3ha(名,男,呼,單):獅子啊!



vy2ghra(名,男):虎(梵P.g.1295)

vy2ghra(名,男,呼,單):虎啊!



4k=a(名,男):熊(梵P.g.288)

4k=a(名,男,呼,單):熊啊!



Tarak=a(名,男):豺(梵P.g.530)

Tarak=a(名,男,呼,單):豺啊!



Camara(名,男):西牛(梵P.g.461)

Camara(名,男,呼,單):西牛啊!



j1va(形,男):活命(梵P.g.505)

j1v1(形,女):活命

j1vi(形,女,呼,單):活命啊!



bh1(名,女,從又於):畏,畏怖(梵P.g.962),指從畏怖中

te=23 sarve=23:參考68,他們一切們的



注:也就是從  87 的一切食鬼

88 的一切惡心

89 的一切惡星

90 的一切病苦

91 的一切病痛

92 的一切瘟疫,疾病

93 的一切災難

94 的一切惡獸                        ,的畏怖中活命。






级别: 管理员
只看该作者 12 发表于: 2011-03-01
95

Mah2-sita-2-tapatra-mah2-vajro=51=a3,

mah2-praty-a{gira3.

(Mah2-sita-2-tapatra-mah2-vajra-u=51=a3, mah2-prati-a{gira3.}

大白傘蓋大金剛髻,(是)大惡魔之調伏對治咒法。



mah2(形):大 (梵P.g.1012)

sita-2-tapatra:參考24,:白傘蓋

Vajra(名,男):金剛(梵P.g.1165)

u=51=a(名,男又中):髻(梵P.g.284)

u=51=a3(名,中,主,單):髻(主動)

Vajra-u=51=a3-->vajro=51=a3(名,中,主,單):金剛髻(主動)

prati-a{gira:參考24,注:prati-a{gira也可能是中性。

praty- a{gira3(名,男,主,單):惡魔之調伏對治咒法(主動)

注:這裡中間有一個「是」。



96

Y2vad-dv2da0a-yojana-abhy-antarena,

                        s1m2-bandha3 karomi,

                        di02-bandha3 karomi,

                        para-vidy2-bandha3 karomi,

                        tejo-bandha3 karomi,

                        hasta-bandha3 karomi,

                        p2da-bandha3 karomi,

                        sarva-a{ga-pratya{ga-bandha3 karomi,



(Y2vat-dv2da0a-yojana-abhi-antarena,

                        s1m2-bandha3 karomi,

                        di02-bandha3 karomi,

                        para-vidy2-bandha3 karomi,

                        tejas-bandha3 karomi,

                        hasta-bandha3 karomi,

                        p2da-bandha3 karomi,

                        sarva-a{ga-prati-a{ga-bandha3 karomi,}





以所有十二由旬為內,

                        我今結界

                        我今結方角

                        我今結最勝咒術

                        我今結威神力

                        我今結手執

                        我今結足

                        我今結一切肢體





Y2vat(形):所有(梵P.g.1093)

Dv2da0a(形,男):十二(梵P.g.622)

Yojana(名,中):由旬(梵P.g.1102)

Abhy-antara(名,中):內,中(梵P.g.114)

Abhy-antarena(名,中,具,單):以…..為內

S1m2(名,女):界(梵P.g.1472)

Bandha(名,男):結,縛(梵P.g.909)

Bandha3(名,男,業,單):結(被動)

K4(第一種動詞):作,為(梵P.g.366)

Karomi(第一種動詞,現在法,為他,第一人稱):我今作之

S1m2-bandha3 karomi=我今作結使之成為界->我今結界

Di02(名,女):方向,方角(梵P.g.584)

Di0a-bandha3 karomi=我今作結使之成為方角->我今結方角

Para(副詞):最勝,利(梵P.g.735),very strong

Vidy2(名,女):咒術(梵P.g.1215)

Para-vidy2-bandha3 karomi=我今作結使之成為最勝咒術->我今結最勝咒術

Tejas(名,中):威神力(梵P.g.550)

Tejas-bandha3 karomi=我今作結使之成為威神力->我今結威神力

Hasta(名,男):手,執(梵P.g.1552)

Hasta-bandha3 karomi=我今作結使之成為手執->我今結手執

P2da(名,男):足(梵P.g.774)

P2da-bandha3 karomi=我今作結使之成為足->我今結足

Sarva(形,男,複):一切的(梵P.g.1441),all

A{ga-pratya{ga(名,中):肢體,身(梵P.g.12)

sarva-a{ga-pratya{ga-bandha3 karomi=我今作結使之成為肢體->我今結一切肢體



注:根據sandhi rules, sarva-a{ga應變成sarv2{ga。但為了方便念誦,羅馬字不跟從,而悉曇字跟從(屹楔忉)



97

Tadyath2: O3! Anale, anale, vi0ada, vi0ada, bandha, bandha, bandhani, bandhani,  V1ra-vajra-p25i`.  

Pha6! H93! Bhr93! Pha6! Sv2h2.

(Tadyath2: O3! Anale, anale, vi0ada, vi0ada, bandha, bandha, bandhani, Bandhani,  V1ra-vajra-p25is.  Pha6! H93! Bhr93! Pha6! Sv2h2.)

即說咒曰:O3!勇猛金剛手,在火中,在火中,白輝啊! 明輝啊!縛結啊!縛結啊!縛結啊!縛結啊!Pha6! H93! Bhr93! Pha6!Sv2h2.



注:這一句為楞嚴咒心。

Tadyath2:所謂(梵P.g.524)(注:玄奘法師翻譯成「即說咒曰」)



O3:參考52



Anala(名,男):火(梵P.g.45),fire

Anale(名,男,於,單):在火中,in the fire

Vi0ada(形):白輝,明輝(梵P.g.1247)

Vi0ada(形,呼,單):白輝啊!  明輝啊!

Bandha(名,男):結,縛(梵P.g.909)

Bandha(名,男,呼,單):縛結啊!

Bandhan1(形,女):縛,結(梵P.g.909)

Bandhani(形,女,呼,單):縛結啊!

V1ra(名,男):勇猛(梵P.g.1262)

注:許多人把V1ra翻譯成vaira(形):結怨,怨恨(梵P.g.1283), 想把vaira-vajra-p25i 變成「忿怒金剛手」。但根據原譯者的看法,「忿怒」是有另外一個專有名詞krudha,所以他認為vaira不是「忿怒」,而是「怨恨」,使vaira-vajra-p25i的意思變成「和金剛手有怨仇」,於意思上,似乎行不通。



Vajra(名,男):金剛(梵P.g.1165)

P25i(名,男):手(梵P.g.771)

Vajra-p25is(名,男,主,單):金剛手(主動)



Pha6!:參考73

H93! Bhr93!:參考54



Sv2h2:參考73



98

Namas Tath2gat2ya, Sugat2ya, Arhate, Samyak-sa3buddh2ya.  sidhyantu mantra-pad2`  sv2h2.

(Namas Tath2gat2ya, Sugat2ya, Arhate, Samyak-sa3buddh2ya.  sidhyantu mantra-pad2s  sv2h2.)

向 如來,向 善逝,向 應供,向 正遍知,歸命吧!  命之成就眾咒句。Sv2h2.



Namas (名,中):歸命 (梵P.g.658)

Namas (名,中,呼,單):歸命吧!

Tath2gata(名,男):如來(梵P.g.522)

Tath2gat2ya(名,男,為,單):向 如來, to Tath2gata

Sugata(名,男):善逝(梵P.g.1476)

Sugat2ya(名,男,為,單):向 善逝, to Sugata

Arhat(名,男):應供(梵P.g.133)

Arhate(名,男,為,單):向 應供, to Arhat

Samyak-sa3buddha (名,男):正遍知(梵P.g.1438)

Samyak- sa3buddh2ya(名,男,為,單):向 正遍知, to Samyak-sa3buddha

Sidh(第4 種動詞):成就(梵P.g.1471)

Sidhyantu(第4 種動詞,命令法,為他,第3 人稱,複):命之成就

Mantra-pada(名,中):咒句(梵P.g.1002)

Mantra-pad2(名,女):咒句

Mantra-pad2s(名,女,業,複):眾咒句(被動)



Sv2h2:參考73



咒名研究:



Namas Tath2gato=51=a3 Sita-2-tapatram       Apar2jita3 Praty-a{gira3 Dh2ra51

歸命 如來頂髻,白傘蓋,無能勝的惡魔之調伏對治咒法,陀羅尼



Namas (名,中):歸命 (梵P.g.658)

Namas (名,中,主,單):歸命(主動)



Tath2gata:參考2

U=51=a  :參考2

Tath2gato=51=a3(名,男又中,業,單):如來頂髻(被動)



Sita(形):白(梵P.g.1469)

2-tapatra(名,中):傘蓋(梵P.g.187)

sita-2-tapatra(名,中):白傘蓋

sita-2-tapatra3(名,中,業,單):白傘蓋(被動)

注:根據sandhi rules, sita-2-tapatra3應變成sitâ-tapatra3。但為了方便念誦,羅馬字不跟從,而悉曇字跟從(帆出凹扔沼)。



apar2jita(形):無能勝,無能超勝,莫能壞,無能動(梵P.g.83)

Apar2jita3(形,業,單):無能勝(被動)



prati(副詞):對,各各(梵P.g.828),against, back

a{gira=a{giras(名,男):具力(梵P.g.13),為調伏之咒法:惡魔與怨敵之調伏法,或令他人之咒詛無效,而反破滅咒詛者之反擊法-----「佛光字典」。

prati- a{gira->praty- a{gira(名,男):惡魔之調伏對治咒法

praty- a{gira3(名,男,業,單):惡魔之調伏對治咒法(被動)



Dh2ra51(名,女):總持,總持咒,陀羅尼(梵P.g.642)



级别: 管理员
只看该作者 13 发表于: 2011-03-01
楞 嚴 咒

_9ra3gama  Mantra





大 佛 頂 如 來 放 光 悉 怛 多 砵 怛 羅 陀 羅 尼

( 不空三藏法師譯版 )

Namas Tath2gato=51=a3 Sita-2-tapatram  

Apar2jita3 Praty-a{gira3 Dh2ra51

歸命 如來頂髻,白傘蓋,

無能勝的惡魔之調伏對治咒法,陀羅尼



1Nama` sarva-Tath2gat2ya, Sugat2ya, Arhate, Samyak- sa3buddh2ya.2Nama`sarva-Tath2gata-ko6y-u=51=2ya. 3 Nama`      sarva-Buddha-Bodhi-

sattvebhya`.4Nama` sapt2n23 samyak-sa3buddha-ko61n23, sa-0r2vaka-sa3-gh2n23.5Namo loke Arhant2n23.6Nama` srota-2pann2n23.7Nama` sak4d2gam1n23. 8Namo An2gam1n23. 9Namo loke samyag-gat2n23 samyak-pratipann2n23.10Namo Ratna-tray2ya. 11Namo bhagavate, D47ha-s9ra-sen2-pra-hara5a-r2j2ya, Tath2gat2ya,Arhate, Samyak-sa3buddh2ya. 12Namo bhagavate, Amit2bh2ya, Tath2gat2ya, Arhate, Samyak-sa3buddh2ya.  Namo  bhagavate,   Ak=obhy2ya,    Tath2gat2ya,

Arhate,   Samyak-sa3buddh2ya. Namo Bhagavate Bhai=ajya-guru-vai79rya- prabha-r2j2ya, Tath2gat2ya, Arhate, Samyak-sa3buddh2ya. Namo Bhagavate, Sa3-pu=pit2- s2lendra-r2j2ya, Tath2gat2ya, Arhate, Samyak-sa3buddh2ya. Namo Bhagavate, _2kyamunaye, Tath2gat2ya, Arhate, Samyak-sa3buddh2ya. Namo Bhagavate, Ratna-kusuma-ketu-r2j2ya, Tath2gat2ya, Arhate, Samyak- sa3buddh2ya. Namo bhagavate, Samanta-bhadra-r2j2ya, Tath2gat2ya, Arhate, Samyak-sa3buddh2ya. Namo bhagavate, Vairocan2ya, Tath2gat2ya, Arhate, Samyak-sa3buddh2ya. Namo bhagavate,    Vipula-netra-utpala-gandha-ketu-

r2j2ya, Tath2gat2ya, Arhate, Samyak-sa3buddh2ya.13Namo bhagavate, Tath2gata-kul2ya. Namo bhagavate, padma-kul2ya. Namo bhagavate, vajra-kul2ya. Namo bhagavate, ma5i-kul2ya. Namo bhagavate, gaja-kul2ya. Namo bhagavate, kum2ra-kul2ya. Namo bhagavate, n2ga-kul2ya. 14Namo Devar=1n23; 15 Nama`  siddh2-vidy2-dhar2n23;  16 Nama`  siddh2-vidy2-

dhara-r=1n23; 1702pa-anu-graha-samarth2n23. 18Namo Brahmane. 19Nama

Indr2ya. 20 Namo  bhagavate,  Rudr2ya,  Um2-pati-sahây2ya.  21   Namo

N2r2ya52ya, Lak=m1-sahây2ya, pa#ca-mah2-mudr2-namas-k4t2ya. 22 Namo

Mah2-k2l2ya, 23 tripura-nagara-vidr2-2pa5a-k2r2ya, adhi-muktika-0ma02na-

v2sini  m2t4-ga5a-namas-k4t2ya.    24Ebhyo namas-k4tv2, im2n Bhagavatas

Tath2gato=51=a3 Sita-2-tapatra3; namo apar2jita-praty-a{gira3.   25 Sarva-

deva-namas-k4ta3;   26  Sarva-devebhya` p9jita3;   27   Sarva-deve0 ca  

pari-p2lita3. 28  Sarva-bh9ta-graha-nigraha-kary23; 29 Para-vidy2-chedana-

kary23; 30 Dur-d2nt2n23, sattv2n23, damaka3;  Du=62n23   niv2ra5y23;  

31 Ak2la-m4tyu-pra-0amana-kary23; 32  Sarva-bandhana-mok=a5a-kary23;  

33Sarva-du=6a-du`-svapna-niv2ra5y23;34 Catur- a01t1n23 graha-sahasr2n23  

vi-dhva3sana-kary23;35 A=6a-vi30at1n23 nak=atr2n23  pra-s2dana-kary23;

36A=62n23   mah2-grah2n23    vi-dhva3sana-kary23;    37  Sarva-0atru-

niv2ra5y23; 38 Ghor23 du`-svapn2n23  ca  n20any23;  39 Vi=a, 0astra,

agni, udaka, ut-tara5y23;  40  Apar2jit2-ghor2,   mah2-bala-ca5723,  mah2-

d1pta3, mah2-teja3,  mah2-0veta3  jvala,  mah2-bala.  41 _riy2,  p257ara-

v2siny23 "rya-t2r2; 42Bh4-ku6y23, ced v2j23 vajra-maleti`;43Vi-0rut23, padmaka3 vajra-jihva` ca m2l2 ce va apar2jit2-vajra-da571;   44Vi02l2 ca 02nta-vaideha-p9jita-saum1-r9pa-mah2-0vet2-"rya-T2r2; 45Mah2-bala-apara-

vajra-sa3kal2 ce va Vajra-kaum2r1; 46Kula3 dh2ri`; Vajra-hast2 ca Mah2-vidy2; 47Tath2-k2#cana-mallik2`;  kusumbha-ratna`;  48  ce  va vairocana-ku-da-

artho=51=2;  49   Vi-j4mbha-m2n2-ca-vajra-kanaka-prabha-locan2;  50 Vajra-

tu5d1  ca 0vet2 ca kamala-ak=a`; _a0i-prabh2. 51Ity-2di-mudra-ga5a`,  sarve rak=a3 kurvantu mama asya. 52 O3!53 $=i-ga5a-pra-0asta-Tath2gato=51=a-

sita-2-tapatra3, 54H93! Bhr93!Jambhana`;H93! Bhr93!Stambhana`;

H93!Bhr93!Mohana`;H93!Bhr93!Mathana`. 55H93!Bhr93! Para-vidy2-sa3-bhak=a5a-kara.  56  H93!   Bhr93!     Sarva-du=62na3

sta3bhana-kara.     57  H93!  Bhr93!  Sarva-yak=a-r2k=asa-grah2n23

vi-dhva3sana-kara.  58  H93! Bhr93!  Catur-a01t1n23 graha-sahasr2n23

vin20ana-kara. 59 H93!  Bhr93!  A=6a- vi30at1n23  nak=atr2n23  pra-

s2dana- kara. 60H93!Bhr93!A=62n23 mah2-grah2n23 vi-dhva3sana-kara.

61Rak=a, rak=a m23, 62 Bhagav2ns Tath2gato=51=a`, 63Mah2-praty-a{gire,

mah2-sahasra-bhuje,  sahasra-01r=e,  ko6i-0ata-sahasra-netre; 64 Abhedya-

jvalita-na6anaka. Mah2-vajrod2ra-tri-bhuvana-ma57ala. 65O3!Svast1r bhavatu mama R2ja-bhaya, cora-bhaya, agni-bhaya, udaka-bhaya, vi=a-bhaya, 0astra-bhaya, paracakra-bhaya, dur-bhik=a-bhaya,  a0ani-bhaya, ak2la-m4tyu-

bhaya,   dhara5i- bh9mi- kampa- bhaya,    ulk2- p2ta- bhaya,    r2ja-da57a-

bhaya, n2ga-bhaya, vidyud-bhaya, supar51-bhaya,66Deva-graha, n2ga-graha, yak=a-graha, gandharva-graha, asura-graha, garu7a-graha, ki3nara-graha, mahoraga-graha, r2k=asa-graha,  preta-graha, pi02ca-graha,    bh9ta-graha,

p9tana-graha, ka6ap9tana-graha, kumbhâ57a-graha, skanda-graha, unm2da-

graha, ch2ya-graha, apa-sm2ra-graha, 72ka-72kin1-graha, revat1-graha; 67Oja-2-h2r1ny2,  garbha-2-h2r1ny2,  j2ta-2-h2r1ny2,  j1vita-2-h2r1ny2, rudhira-2-

h2r1ny2, vas2-2-h2r1ny2, m23sa-2-h2r1ny2, medha-2-h2r1ny2, majj2-2-h2r1ny2,  v2nta-2-h2r1ny2,  a0ucya-2-h2r1ny2,citta-2-h2r1ny2; 68Te=23 sarve=23, sarva-grah2n23 vidy23 cheday2mi, k1lay2mi; 69Pari-vr2jaka-k4ta3 vidy23 cheday2mi k1lay2mi;  &2ka-&2kin1-k4ta3 vidy23 cheday2mi k1lay2mi;  Mah2-

pa0upati-Rudra-k4ta3   vidy23 cheday2mi  k1lay2mi;  Tattva-garu7a-sahâya-

k4ta3  vidy23 cheday2mi k1lay2mi; Mah2-k2la-m2t4-ga5a-k4ta3 vidy23

cheday2mi k1lay2mi;  K2p2lika-k4ta3vidy23 cheday2mi k1lay2mi;  Jaya-kara-

madhu-kara-sarva-artha-s2dhana-k4ta3 vidy23  cheday2mi k1lay2mi;  Catur-

bhagin1-k4ta3   vidy23  cheday2mi  k1lay2mi;   Bh4{gi-ri6ika-nandike0vara-

ga5a-pati-sahâya-k4ta3 vidy23  cheday2mi k1lay2mi;  Nagna-0rama5a-k4ta3

vidy23  cheday2mi k1lay2mi; Arhanta-k4ta3  vidy23  cheday2mi  k1lay2mi;  

V1ta-r2ga-k4ta3 vidy23 cheday2mi k1lay2mi; Brahma-k4ta3 vidy23 cheday2mi

k1lay2mi; Rudra-k4ta3 vidy23 cheday2mi k1lay2mi;  N2r2ya5a-k4ta3   vidy23  

cheday2mi  k1lay2mi;  Vajra-p25i-guhyakâdhipati-k4ta3  vidy23  cheday2mi

k1lay2mi. 70Rak=a rak=a m23, Bhagavan, Sita-2-tapatra-namo-astute.71

Asita-nala-arka-prabha-sphu6a-vi-kas, sita-2-tapatre.  72 Jvala  jvala, dhakka

dhakka, vi-dhakka vi-dhakka, dara dara,  vi-dara vi-dara,  chida chida,  bhida

bhida; 73H93!H93! Pha6! Pha6! Sv2h2.  Hehe  Pha6! 74 Amogh2ya

Pha6! Apratihat2ya Pha6! 75 Vara-prad2ya Pha6! Asura-vid2rak2ya Pha6!

76Sarva-devebhya` Pha6!  Sarva-n2gebhya`  Pha6!    Sarva-yak=ebhya`  

Pha6! Sarva-gandharvebhya`  Pha6! Sarva-asurebhya`  Pha6!   Sarva-

garu7ebhya`  Pha6! Sarva-ki3narebhya`  Pha6!  Sarva-mahoragebhya`  Pha6! 77Sarva-r2k=asebhya` Pha6! Sarva-bh9tebhya`  Pha6!  Sarva-  pi02cebhya`  Pha6!    Sarva-kumbhâ57ebhya` Pha6!Sarva-p9tanebhya` Pha6! Sarva-ka6a-p9tanebhya` Pha6!Sarva-dur-la{ghitebhya` Pha6!Sarva-du=-prek=itebhya`  Pha6!  78 Sarva-jvarebhya` Pha6!  Sarva-k4tya-

k2rma5i-k2khordebhya`  Pha6!  Sarva-apasm2rebhya`    Pha6!   Sarva-

0rama5ebhya` Pha6! Sarva-t1rthikebhya` Pha6! Sarva-unm2debhya` Pha6!

Sarva-vidy2-2c2ryebhya`  Pha6!   79  Jaya-kara-madhu-kara-sarva-artha-

s2dhakebhyo,  vidy2-2c2ryebhya`  Pha6!  Catur-bhagin1bhya`  Pha6! 80

Vajra-kaum2r1-kula3  dhar1-vidy2-r2jebhya`  Pha6! Mah2-praty-a{girebhya`

Pha6! 81Vajra-sa3kal2ya, praty-a{gira-r2j2ya  Pha6!  Mah2-k2l2ya,  m2t4-

ga5a-namas-k4t2ya  Pha6!   82  Indr2ya  Pha6  !  Br2hma5iye   Pha6!

Rudr2ya Pha6! Vi=5ave Pha6!83 Vi=5aviye Pha6! Br2hmiyePha! Var2hiye

Pha6!  Agniye Pha6!  Mah2-k2liye Pha6! Raudriye Pha6!  K2la-da57iye

Pha6! Aindriye Pha6!  M2tre Pha6! C2mu57iye Pha6!  K2l2-r2triye Pha6!

K2p2liye Pha6!84Adhi-muktaka-0ma02na-v2siniye Pha6! 85 Ye  ced  citt2`

sattva-mama  du=6a-citt2`, p2pa-citt2`,  raudra-citt2`, vi-dve=a-citt2`, amitra-

citt2`, 86 ut-p2dayanti, k1layanti, Mantrayanti, j2panti, juhanti. 87 Oja-2h2r2`,

Garbha-2h2r2`, Rudhira-2h2r2`, M23sa-2h2r2`, Medha-2h2r2`, Majj2-2h2r2`,

Vas2-2h2r2`, J2ta-2h2r2`, J1vita-2h2r2`, Balya-2h2r2`, M2lya-2h2r2`, Gandha-

2h2r2`, Pu=pa-2h2r2`,  Phala-2h2r2`, Sasya-2h2r2`; 88 P2pa-citt2`,  du=6a-

citt2`, raudra-citt2`, 89Deva-grah2`, N2ga-grah2`, Yak=a-grah2`, Gandharva-

grah2`, Asura-grah2`, Garu7a-grah2`, Ki3nara-grah2`,  Mahoraga-grah2`,

R2k=asa-grah2`,   Preta-grah2`,  Pi02ca-grah2`,   Bh9ta-grah2`,  P9tana-

grah2`, Ka6ap9tana-grah2`,  Kumbhâ57a-grah2`,  Skanda-grah2`,  Unm2da-grah2`,  Ch2y2-grah2`,  Apa-sm2ra-grah2`,   &2ka-72kin1-grah2`,

Revat1-grah2`, J2mika-grah2`, _akun1-grah2`, M2t4n2ndi-grah2`, Mu=6ik2-grah2`,  Ka56hapa5in1-grah2`, Mi=ika-mahi=aka-grah2`,   M4gar2ja-

grah2`,  M2t4k2-grah2`,  K2min1-grah2`, Mukha-ma57itik2-grah2`,  "lamb2-

grah2`; 90Jvar2`, ek2hik2`, dvait1yak2`, trait1yak2`, c2turthak2`, nitya-jvar2`, vi=ama-jvar2`, v2tik2`, paittik2`, 0lai=mik2`, s23-nip2tik2`, sarva-jvar2`, 0iro’rt1`, ardha-ava-b2dhak2`, arocak2`;91 Ak=i-roga3, mukha-roga3,  h2rda-roga3, ghr25a-09la3, kar5a-09la3,  danta-09la3,  h4daya-09la3, marman-09la3,  p2r0va-09la3, p4=6ha-09la3, udara-09la3, ka6i-09la3, vasti-09la3, 9ru-09la3, nakha-09la3, hasta-09la3,  p2da-09la3,  sarva-a{ga-

pratya{ga-09la3; 92 Bh9ta-vet27a-72ka-72kin1-jvar2`, dadr9`, ka579`, ki6ibh2`, l9t2`, vaisarp2`, loha-li{g2`;  93 _astra-sa3-gara, vi=a-yoga,  agne, udaka, m2ra, vaira, k2nt2ra, ak2la-m4tyo; 94Try-ambuka, trai-l26aka, v4scika, sarpa, nakula, si3ha, vy2ghra, 4k=a, tarak=a, camara; J1vi bh1 te=23 sarve=23. 95 Mah2-sita-2-tapatra-mah2-vajro=51=a3,  mah2-praty-a{gira3. 96 Y2vad-

dv2da0a-yojana-abhy-antarena,  s1m2-bandha3 karomi, di02-bandha3 karomi, para-vidy2-bandha3  karomi,  tejo-bandha3 karomi, hasta-bandha3 karomi, p2da-bandha3 karomi, sarva-a{ga-pratya{ga-bandha3 karomi, 97 Tadyath2:  O3! Anale, anale, vi0ada, vi0ada,  bandha, bandha,  bandhani,  Bandhani,  

V1ra-vajra-p25i`.  Pha6!  H93! Bhr93!  Pha6!   Sv2h2.    98  Namas

Tath2gat2ya, Sugat2ya, Arhate, Samyak-sa3buddh2ya.  Sidhyantu  mantra-

pad2`  sv2h2.





原譯者:蔡文端居士     譯者:彭偉洋    



注:

    此翻譯是依不空三藏法師的原典《大佛頂如來放光悉怛多砵怛羅陀羅尼》「大正新修大藏經第十九卷密教部二第一00頁至一0二頁。藏經編號 No: 944A.」,為準則,再參考蔡文端居士的原譯版,而重新整理。在整理過程中,盡可能依照不空三藏法師的原典,然而有幾個句子依「佛光字典」而修正:

    Ka56hapa5in1,   Mukha-ma57itik2,   "lamb2

  這三句子為三個鬼神的名稱,是「惱亂童子之十五鬼神」之其中三個。在本咒中,盡被遠離我們。

  

  第1, 2 為原譯者依流通版而加入的句子。



    第12的Namo bhagavate, Samanta-bhadra-r2j2ya, Tath2gat2ya, Arhate, Samyak-sa3buddh2ya. Namo bhagavate, Vairocan2ya, Tath2gat2ya, Arhate, Samyak-sa3buddh2ya. Namo bhagavate, Vipula-netra-utpala-gandha-ketu-r2j2ya, Tath2gat2ya, Arhate, Samyak-sa3buddh2ya. 為原譯者依《佛頂大白傘蓋陀羅尼經》(大正新修大藏經第十九卷密教部二第四O一頁中,自右算起第二十三行至二十六行),而加入的句子。

    

    第13的Namo bhagavate, kum2ra-kul2ya. Namo bhagavate, n2ga-kul2ya. 為原譯者依《佛頂大白傘蓋陀羅尼經》(大正新修大藏經第十九卷密教部二第四O一頁中,自右算起第十四行至十五行),而加入的句子。



    第40的mah2-bala-ca5723的 bala為原譯者依流通版之楞嚴咒,而加入的句子。



  流通版,和不空三藏法師的原典,最大不同處是18,19,20,21,22,23 的句子是排在 10 句子前。此次序並不尊重三寶,為佛弟子所不為。請察之!--------譯者 注。
级别: 管理员
只看该作者 14 发表于: 2011-03-01
房山石經版楞嚴咒

   房山石經版楞嚴咒
  房山石經版楞嚴咒-1
房山石經版楞嚴咒-2
房山石經版楞嚴咒-3
房山石經版楞嚴咒-4
房山石經版楞嚴咒-5
房山石經版楞嚴咒-6
房山石經版楞嚴咒-7
房山石經版楞嚴咒-8
  房山石經版楞嚴咒-9

  

 房山石經版楞嚴咒

  悉曇梵文,羅馬字及意思對照      

suram-1.jpg
suram-2.jpg
suram-3.jpg
suram-4.jpg
suram-5.jpg
suram-6.jpg
suram-7.jpg
suram-8.jpg



级别: 管理员
只看该作者 15 发表于: 2011-03-01
房山石經版楞嚴咒





「房山石經版楞嚴咒」是出自「房山石經-釋教最上乘祕密藏陀羅尼集」的第6-14面。原名為「大佛頂陀羅尼」。研究的編號是根據作者的’楞嚴咒研究’,主要是根據「大正藏944A」。



3. Nama` sarva-Buddha-Bodhi-sattvebhya`. 4. Nama` sapt2n23 samyak-sa3buddha-ko61n23, sa-0r2vaka-sa3-gh2n23. 5. Namo loke Arhant2n23. 6. Nama` srota-2pann2n23. 7. Nama` sak4d2gam1n23. 8. Namo An2gam1n23. 9. Namo loke samyag-gat2n23 samyak-pratipann2n23. 14.    Namo Devar=1n23;  16 . Nama` siddh2-vidy2-dhara-r=1n23; 17    02pa-anu-graha-samarth2n23. 18. Namo Brahmane. 19. Nama Indr2ya. 20. Namo bhagavate, Rudr2ya, Um2-pati-sahây2ya. 21.

Namo N2r2ya52ya, Lak=m1, pa#ca-mah2-mudr2-namas-k4t2ya. 22. Namo bhagavate, Mah2-k2l2ya,

23.tripura-nagara-vidr2-2pa5a-k2r2ya, adhi-muktaka-0ma02na-v2sini m2t4-ga5a-namas-k4t2ya. 13       Namo bhagavate, Tath2gata-kul2ya. Namo bhagavate, padma-kul2ya. Namo bhagavate,

vajra-kul2ya. Namo bhagavate, ma5i-kul2ya. Namo bhagavate, gaja-kul2ya. 11. Namo bhagavate, D47ha-s9ra-sen2-pra-hara5a-r2j2ya, Tath2gat2ya, Arhate, Samyak-sa3buddh2ya.12       Namo bhagavate, Amit2bh2ya, Tath2gat2ya, Arhate, Samyak-sa3buddh2ya. Namo bhagavate, Ak=obhy2ya,Tath2gat2ya, Arhate, Samyak-sa3buddh2ya. Namo bhagavate,Bhai=ajya-guru-vai79rya-

prabha-r2j2ya, Tath2gat2ya, Arhate, Samyak-sa3buddh2ya. Namo bhagavate,  Sa3-pu=pit2-

s2lendra-r2j2ya, Tath2gat2ya, Arhate, Samyak-sa3buddh2ya. Namo bhagavate,    _2kyamunaye, , Tath2gat2ya, Arhate, Samyak-sa3buddh2ya. Namo bhagavate,  Ratna-kusuma-ketu-r2j2ya,

Tath2gat2ya, Arhate, Samyak-sa3buddh2ya. 24. Te=23 namas-k4tv2, im2n Bhagavatas Tath2gato=51=a3 Sita-2-tapatra3;  namo apar2jita3, praty-a{gira3. 28. Sarva-bh9ta-graha-nigraha- kara5y23; 29. Para-vidy2-chedany23; 31. Ak2la-m4tyu-pari-tr25a-kary23; 32. Sarva-bandhana-

mok=a5y23; 33. Sarva-du=6a-du`-svapna-niv2ra5y23; 34. Catur-a01t1n23 graha-sahasr2n23 vi-dhva3sana-kary23; 35. A=6a-vi30at1n23 nak=atr2n23 pra-s2dana-kary23; 36. A=62n23 mah2-grah2n23 vi-dhva3sana-kary23; 37. Sarva-0atru-niv2ra5y23; 38. Ghor23 du`-svapn2n23 ca n20any23; 39. Vi=a, 0astra, agni, ut-tara5y23; 40. Apar2jita3, mah2-ghor23, mah2-bal23, mah2-ca5723, mah2-d1pta3, mah2-teja3, mah2-0vet23, mah2-jvala3, mah2-bal2.  41.

P257ara-v2sin1-"rya-t2r2; 42. Bh4-ku613 ce va vijaya vajra-maleti`; 43. Vi-0rut23, padmaka3 vajra-jihva` ca m2l2 ce va apar2jit2-vajra-da571; 44. Vi02l2 ca 02nta-vaideha-p9jit2n, saumy2-r9pa3, mah2-0vet2-"rya-T2r2; 45. Mah2-bala-apara-vajra-sa3kal2 ce va Vajra-kaum2r1 ,  kula3-dhar1; 46

   Vajra-hast2 ca Mah2-vidy2; 47. k2#cana-mallik2`; kusumbha-ratna`; 48. ce va vairocana-kula-arth2n2m  

u=51=a`; 49. Vi-j4mbha-m2n2-ca-sa-vajra-kanaka-prabha-locan2; 50. Vajra-tu5d1 ca 0vet2 ca kamala-ak=1; _a0i-prabha`. 51. Ity-2di-mudra-ga5a`, sarve rak=a3 kurvantu mama sarva-sattv2n23 ca. 52. O3! 53. $=i-ga5a-pra-0ast2ya sarva-tath2gato=51=2ya, 54.H93! Tr93!Jambhana-kara; H93! Tr93! Stambhana-kara;H93! Tr93! Mohana-kara ; H93! Tr93! Mathana-kara. 55. H93! Tr93!Para-vidy2-sa3-bhak=a5a-kara. 56. H93! Tr93!Sarva-du=62na3 sta3bhana-kara. 57. H93!Tr93! Sarva-yak=a-r2k=asa-grah2n23 vi-dhva3sana-kara. 58. H93! Tr93! Catur-a01t1n23  graha-sahasr2n23 vi-dhva3sana-kara. 59. H93! Tr93! A=6a-vi30at1n23 nak=atr2n23 pra-s2dana-kara. 60. H93! Tr93! A=62n23 mah2-grah2n2m uc-ch2dana-kara. 61. H93! Tr93!  Rak=a, rak=a m23, 62.Bhagav2ns Tath2gato=51=a`, Sita-2-tapatra-mah2-vajro=51=a`, 63. Mah2-praty-a{gire, mah2-sahasra-bhuje, sahasra-01r=e, ko6i-0ata-sahasra-netr2i`; 64. Abhede, jvalita-ata6aka.  Mah2-vajrod2ra-tri-bhuvana-ma57ala. 65. O3!Svast1r bhavatu m23, mama R2ja-bhay2`, cora-bhay2`, udaka-bhay2`, agni-bhay2`, vi=a-bhay2`, 0astra-bhay2`, paracakra-bhay2`, dur-bhik=a-bhay2`, a0ani-bhay2`, ak2la-m4tyu-bhay2`, dhara5i-bh9mi-kampa-bhay2`, ulk2-p2ta-bhay2`, r2ja-da57a-bhay2`, supar51-bhay2`, n2ga-bhay2`, vidyud-bhay2`, 66. Deva-grah2`, n2ga-grah2`, yak=a-grah2`, r2k=asa-grah2`, preta-grah2`, pi02ca-grah2`, bh9ta-grah2`, kumbhâ57a-grah2`,  p9tana-grah2`, ka6ap9tana-grah2`, skanda-grah2`, apa-sm2ra-grah2`, unm2da-grah2`, ch2ya-grah2`, revat1-grah2`; j2mik2-grah2` ; ka56hapa5in1-grah2`; 67. Oja-2-h2r1ny2,garbha-2-h2r1ny2, j2ta-2-h2r1ny2,,j1vita-2-h2r1ny2, rudhira-2-h2r1ny2, vas2-2-h2r1ny2, m23sa-2-h2r1ny2, medha-2-h2r1ny2, majj2-2-h2r1ny2, v2nta-2-h2r1ny2, a0ucya-2-h2r1ny2,citta-2-h2r1ny2; 68.Te=23 sarve=23, sarva-grah2n23 vidy23 cheday2mi, k1lay2mi; 69. Pari-vr2jaka-k4ta3 vidy23 cheday2mi  k1lay2mi; &2ka-&2kin1-k4ta3 vidy23 cheday2mi k1lay2mi;   Mah2-pa0upati-Rudra-k4ta3 vidy23 cheday2mi k1lay2mi; N2r2ya5a-pa#ca-

mah2-mudr2-k4ta3 vidy23 cheday2mi k1lay2mi; Tattva-garu7a-sahâya-k4ta3 vidy23 cheday2mi k1lay2mi; Mah2-k2la-m2t4-ga5a-sahâya-k4ta3 vidy23 cheday2mi k1lay2mi; K2p2lika-k4ta3 vidy23 cheday2mi k1lay2mi;   Jaya-kara-madhu-kara-sarva-artha-s2dhaka-k4ta3 vidy23 cheday2mi

k1lay2mi; Catur-bhagin1-bhr2t4-pa#cama-sahâya-k4ta3 vidy23 cheday2mi k1lay2mi; Bh4{gi-ri6ika-

nandike0vara-ga5a-pati-sahâya-k4ta3 vidy23 cheday2mi k1lay2mi; Nagna-0rama5a-k4ta3 vidy23

cheday2mi k1lay2mi; Arhanta-k4ta3 vidy23 cheday2mi k1lay2mi; V1ta-r2ga-k4ta3 vidy23 cheday2mi

k1lay2mi; Vajra-p25i-guhyakâdhipati-k4ta3 vidy23 cheday2mi k1lay2mi. 70. Rak=a rak=a m23, Bhagavatas Tath2gato=51=a3 Sita-2-tapatra3 namo-astute. 71. Asita-nala-arka-prabha-sphu6a-vi-kas, sita-2-tapatre. 72. Jvala jvala, dhakka dhakka, vi-dhakka vi-dhakka, dara dara, vi-dara vi-dara, chida chida, bhida bhida; 73. H93!H93!Pha6!Pha6! Sv2h2.  Hehe  Pha6! 74. Amogha Pha6! Apratihata Pha6! 75. Vara-prada Pha6! Asura-vid2raka Pha6! 76. Sarva-devebhya` Pha6! Sarva-n2gebhya` Pha6!Sarva-yak=ebhya` Pha6! Sarva-r2k=asebhya` Pha6! Sarva-garu7ebhya` Pha6!  Sarva-gandharvebhya` Pha6! Sarva-asurebhya` Pha6! Sarva-ki3narebhya` Pha6!Sarva-mahoragebhya` Pha6!77. Sarva-manu=ebhya` Pha6!        Sarva-amanu=ebhya` Pha6!Sarva-bh9tebhya` Pha6!Sarva-pi02cebhya` Pha6! Sarva-kumbhâ57ebhya` Pha6! Sarva-p9tanebhya` Pha6!       Sarva-ka6a-p9tanebhya` Pha6! Sarva-dur-la{ghitebhya` Pha6! Sarva-du=-prek=itebhya` Pha6! 78. Sarva-jvarebhya` Pha6! Sarva-apasm2rebhya` Pha6! Sarva-0rama5ebhya` Pha6! Sarva-t1rthikebhya` Pha6! Sarva-unm2debhya` Pha6! Sarva-vidy2-2c2ryebhya` Pha6!79. Jaya-kara-madhu-kara-sarva-artha-s2dhakebhyo, sarva-vidy2-2c2ryebhya` Pha6! Catur-bhagin1bhya` Pha6! 80. Vajra-kaum2r1-kula3 dhar1-mah2-vidy2-r2jebhya` Pha6! Mah2-praty-a{girebhya` Pha6! 81. Vajra-sa3kal2ya Pha6! Mah2-praty-a{gira-r2j2ya Pha6! Mah2-k2l2ya, mah2-m2t4-ga5a-namas-k4t2ya Pha6!82, 83. Vi=5ave Pha6! Br2hma5iye Pha6! Agniye Pha6! Mah2-k2liye Pha6!K2la-da57iye Pha6!Indr2ya Pha6! Raudriye Pha6! C2mu57iye Pha6! K2l2-r2triye Pha6! K2p2liye Pha6! 84. Adhi-muktaka-

0ma02na-v2siniye Pha6! 85. Ye ke citt2` sattva-mama du=6a-citt2`, p2pa-citt2`, raudra-citt2`, vi-dve=a-amitra-citt2`, 86. ut-p2dayanti, k1layanti, Mantrayanti, j2panti. 87. Oja-2h2r2`, Garbha-

2h2r2`, Rudhira-2h2r2`, Vas2-2h2r2`,Majj2-2h2r2`, J2ta-2h2r2`, J1vita-2h2r2`, M2lya-2h2r2`, Gandha-2h2r2`,Pu=pa-2h2r2`, Phala-2h2r2`, Sasya-2h2r2`; 88. P2pa-citt2`, du=6a-citt2`, raudra-citt2`, 89. Yak=a-grah2`, R2k=asa-grah2`, Preta-grah2`, Pi02ca-grah2`, Bh9ta-grah2`, Kumbhâ57a-grah2`, Skanda-grah2`, Unm2da-grah2`,Ch2y2-grah2`, Apa-sm2ra-grah2`, &2ka-72kin1-grah2`, Revat1-grah2`, J2mika-grah2`, _akun1-grah2`, M2t4n2ndi-grah2`, "lamb2-grah2`,Hatnu-Ka56hapa5in1-grah2`; 90. Jvar2`, ek2hik2`, dvait1yak2s-trait1yak2`, c2turthak2`, nitya-jvar2`, vi=ama-jvar2`, v2tik2`, paittik2`, 0lai=mik2`, s23-nip2tik2`, sarva-jvar2`, 0iro’rt1`, ardha-ava-b2dhak2`, arocak2`; 91. Ak=i-roga3, nasa-roga3, mukha-roga3, h4d-roga3, gala-graha3, kar5a-09la3, danta-09la3, h4daya-09la3, marman-09la3, p2r0va-09la3, p4=6ha-09la3, udara-09la3, ka6i-09la3,vasti-09la3, 9ru-09la3, nakha-09la3,  hasta-09la3, p2da-09la3, sarva-a{ga-

pratya{ga-09la3; 92. Bh9ta-vet27a-72ka-72kin1-jvar2`, dadr9`, ka579`, ki6ibh2`, l9t2`, vaisarp2`, loha-li{g2`; 93. _astra-sa3-gara, vi=a-yoga, agne, udaka, para, vaira, k2nt2ra, ak2la-m4tyo; 94. Try-ambuka, trai-l26aka, v4scika, sarpa, nakula, si3ha, vy2ghra,4k=a, tarak=a, m4ga, sva-para j1va te=23 sarve=23. 95. Sita-2-tapatra3 mah2-vajro=51=a3, mah2-praty-a{gira3. 96. Y2vad-dv2da0a-

yojana-abhy-antarena, s1m2-bandha3 karomi, di02-bandha3 karomi, para-vidy2-bandha3 karomi, tejo-bandha3 karomi, hasta-bandha3 karomi, p2da-bandha3 karomi, sarva-a{ga-pratya{ga-bandha3 karomi, 97. Tadyath2: O3! Anale, anale, vi0ade, vi0ade, v1ra-vajra-dhare, bandha, bandhani, vajra-p25i`.  Pha6! H93! Tr93! Pha6! Sv2h2. 98. Namas Tath2gat2ya, Sugat2ya, Arhate, Samyak-sa3buddh2ya.  sidhyantu mantra-pad2`  sv2h2.



翻譯及整理:彭偉洋 (26/6/2003.)
级别: 管理员
只看该作者 16 发表于: 2011-03-01
房山石經版楞嚴咒





「房山石經版楞嚴咒」是出自「房山石經-釋教最上乘祕密藏陀羅尼集」的第6-14面。原名為「大佛頂陀羅尼」。



研究的編號是根據作者的’楞嚴咒研究’,主要是根據「大正藏944A」。





        (此處的編號是根據作者的’楞嚴咒研究’, 編號1, 2的句子不在房山石經版楞嚴咒出現.)



3

Nama` sarva-Buddha-Bodhi-sattvebhya`.

(Namas sarva-Buddha-Bodhi-sattvebhyas.)

向一切的佛菩薩們,歸命吧!



Namas (名,中):歸命 (梵P.g.658)

Namas (名,中,呼,單):歸命吧!

Sarva (形,男,複):一切的(梵P.g.1441) , all

Buddha(名,男):佛,佛陀(梵P.g.926)

Bodhi-sattva(名,男):菩薩(梵P.g.934)

Bodhi-sattvebhyas(名,男,為,複):向 菩薩們

        

        這句子,和大正藏944A一樣。



4

Nama` sapt2n23 samyak-sa3buddha-ko61n23, sa-0r2vaka-sa3-gh2n23.

(Namas sapt2n23 samyak-sa3buddha-ko61n23, sa-0r2vaka-sa3-gh2n23.)

(是) 七俱胝正遍知的,結合聲聞僧伽眾的歸命。



Namas (名,中):歸命 (梵P.g.658)

Namas (名,中,業,單):歸命(被動)

sapta(數,男又中又女):七 (梵P.g.1406)- saptaka

sapt2n23(數,男又中又女,屬,複):七個的

Samyak-sa3buddha (名,男):正遍知(梵P.g.1438)

Ko6i(名,女):俱胝,千萬(梵P.g.380)

Ko61n23(名,女,屬,複):俱胝們的

sa(接頭詞):結合,共有,同等(梵P.g.1366)

0r2vaka(名,男):弟子,聲聞(梵P.g.1354)

sa3-gha(名,男):群,眾,僧伽(梵P.g.1385)

sa3-gh2n23(名,男,屬,複):僧伽眾的

sa-0r2vaka- sa3-gh2n23(名,男,屬,複):結合聲聞僧伽眾的

注:這句前頭有一個 ’是’ (is)

        這句子,和大正藏944A一樣。





5

Namo loke Arhant2n23.

(Namas loke Arhant2n23.)

(是)於世間,阿羅漢們的歸命。



Namas (名,中):歸命 (梵P.g.658)

Namas (名,中,業,單):歸命(被動)

Loka(名,男):世間(梵P.g.1156)

Loke(名,男,於,單):於世間,在世間

Arhanta(名,中):阿羅漢 (梵P.g.134  arhanta-sa3mata)

Arhant2n23(名,中,屬,複):阿羅漢們的



注:這句前頭有一個 ’是’ (is)

注:loke Arhant2n23,根據梵文規則(sandhi rules),應該是loke ‘rhant2n23, Arha-> ‘rha, 悉曇字 ‘a‘ 不見掉,但為了念誦方便,此處不跟sandhi rules.

        注:在房山石經版楞嚴咒裡,rhant2n23的漢字是rhant23, 梵字卻是’ rhatta3’。作者相信梵字’ rhatta3’是梵字’ rhant23’的誤寫,這證明房山石經版楞嚴咒的梵字有錯。作者找不到Arhant23, 在梵文文法中,存在的可能性, 所以作者用回「大正藏944A」的Arhant2n23。





6

Nama` srota-2pann2n23.

(Namas srota-2pann2n23.)

(是)須陀洹們的歸命。



Namas (名,中):歸命 (梵P.g.658)

Namas (名,中,業,單):歸命(被動)

Srota-2panna(形):須陀洹,初果(梵P.g.1531)

Srota-2pann2n23(形,屬,複):須陀洹們的



注:這句前頭有一個 ’是’ (is)

注:Srota-2panna的 2  不在悉曇字出現,但是前面的ta 會變成 出 ,這是根據sandhi rules而來的。但為了念誦方便 ,  羅馬字還是把2寫出來。華語字的2 就不曾出現。  

       這句子, 和大正藏944A一樣。



7

Nama` sak4d2gam1n23.

(Namas sak4d2gam1n23.)

(是)須陀含們的的歸命。



Namas (名,中):歸命 (梵P.g.658)

Namas (名,中,業,單):歸命(被動)

Sak4d2gam1(形):須陀含,一來,二果(梵P.g.1531的Srota-2panna)

Sak4d2gam1n23(形,屬,複):須陀含們的

注:這句前頭有一個 ’是’ (is)

        這句子, 和大正藏944A一樣。



8

Namo An2gam1n23.

(Namas An2gam1n23.)

(是)阿那含們的歸命。



Namas (名,中):歸命 (梵P.g.658)

Namas (名,中,業,單):歸命(被動)

An2gam1 (形):阿那含,不還(梵P.g.1531的Srota-2panna)

An2gam1n23(形,屬,複):阿那含們的



注:這句前頭有一個 ’是’ (is)

注:根據sandhi rules, Namas An2 -> Namo ‘n2, “A” 的音還是要念出來,但悉曇字不出現。然而,為了方便念誦,羅馬字還是把“A”寫出來。

        這句子, 和大正藏944A一樣。



9

Namo loke samyag-gat2n23 samyak-pratipann2n23.

(Namas loke samyak-gat2n23 samyak-pratipann2n23.)

(是)於世間,正行(們)的、勤修正行(們)的 歸命。



Namas (名,中):歸命 (梵P.g.658)

Namas (名,中,業,單):歸命(被動)

Loka(名,男):世間(梵P.g.1156)

Loke(名,男,於,單):於世間,在世間

Samyag-gata(形):正行,正道(梵P.g.1438)

Samyag-gat2n23(形,屬,複):正行(們)的

Samyak-pratipanna(過受分->形):勤修正行的(梵P.g.1437)

Samyak-pratipann2n23(形,屬,複):勤修正行(們)的

注:這句前頭有一個 ’是’ (is)

        這句子, 和大正藏944A一樣。

大正藏944A的句子9 之後, 有的句子10:Namo Ratna-tray2ya. (向 三寶歸命吧!)。句子10在「房山石經版楞嚴咒」失漏了。這種嚴重的失漏,很不應該! 歸命三寶是每個佛子應有的責任,怎麼可以失漏?!

        

14       Namo Devar=1n23;

(Namas Devar=1n23;)

(是) 天仙們的歸命;  

Namas (名,中):歸命 (梵P.g.658)

Namas (名,中,業,單):歸命(被動)

Devar=i(名,男):天仙,神仙(梵P.g.609)Devar=1n23(名,男,屬,複):天仙們 的注:這裡是指前面七部「佛部,蓮花部,金剛部,寶部,象部,童子部,龍部」是天仙們的歸命。此後還有:15 16 17,七部,也是他們的歸命。

        這句子, 和大正藏944A一樣。



16        Nama` siddh2-vidy2-dhara-r=1n23;

(Namas siddh2-vidy2-dhara-4=1n23;)

(是)受持女魔法者咒術,仙人們的歸命;  



Namas (名,中):歸命 (梵P.g.658)

Namas (名,中,業,單):歸命(被動)

Siddh2-vidy2-dhara->參考154=i(名,男):仙人,神仙,仙(梵P.g.291)

4=1n23(名,男,屬,複):仙人們 的

siddh2-vidy2-dhara-4=1n23(名,男,屬,複):受持女魔法者咒術,仙人們 的

這句子, 和大正藏944A一樣。16 句子之前的15句:Nama` siddh2-vidy2-dhar2n23;(是女魔法者咒術,受持者們的歸命),不在房山石經版楞嚴咒裡。



17       02pa-anu-graha-samarth2n23.

(是)有能力攝受降頭(黑法)者們的(歸命)。

02pa(名,男):咒人,對人惡口(梵P.g.1322)是指 ’ 降頭’(黑法之類), bad magic

anu(副詞):隨(梵P.g.54)after, following

graha(名,男):攝受,取,捕捉(梵P.g.442)

anu-graha(名,男):攝受

samartha(名,中):資格,能用,堪能(梵P.g.1415)

samarth2n23(名,中,屬,複):有能力者們的

02pa-anu-graha-samarth2n23(名,中,屬,複):有能力攝受降頭(黑法)者們的

注:根據sandhi rules, 02pa-anu應變成02p2nu。但為了方便念誦,羅馬字不跟從,而悉曇字跟從。

這句子, 和大正藏944A一樣。



18

Namo Brahmane.

(Namas Brahmane.)

向 梵天,敬禮吧!



Namas (名,中):歸命,敬禮(梵P.g.658),這裡是指「敬禮」

Namas (名,中,呼,單):敬禮吧!

Brahman(名,中):梵天 (梵P.g.935,brahma)

brahmane(名,中,為,單):向 梵天

這句子, 和大正藏944A一樣。





19

Nama Indr2ya.

(Namas Indr2ya.)

向 帝釋天,敬禮吧!



Namas (名,中):歸命,敬禮(梵P.g.658),這裡是指「敬禮」

Namas (名,中,呼,單):敬禮吧!

Indra(名,男):帝釋天,因陀羅(梵P.g.227),注:也就是「玉皇大帝」

Indr2ya(名,男,為,單):向 帝釋天

這句子, 和大正藏944A一樣。



20

Namo bhagavate, Rudr2ya, Um2-pati-sahây2ya.

(Namas bhagavate, Rudr2ya, Um2-pati-sahây2ya.)

向 著名的大自在天、烏摩天后主及眷屬,敬禮吧!



Namas (名,中):歸命,敬禮(梵P.g.658),這裡是指「敬禮」

Namas (名,中,呼,單):敬禮吧!

Bhagavat(形):尊敬的,著名的(梵P.g.943),這裡是指「著名的」

Bhagavate(形,為,單):向 著名的

Rudra(名,男):嵐之神,暴惡(梵P.g.1131),佛光字典是指「大自在天」

Rudr2ya(名,男,為,單):向 大自在天

Um2(名,女):烏摩天后(梵P.g.281),佛光字典是指「大自在天」之妻

Pati(名,男):主,司,官(梵P.g.728)

Sahâya(名,男):伴,眷屬(梵P.g.1454)



注:華語字的Saheya 在「梵和大辭典」中找不到。因此,筆者懷疑可能和sahâya 通用。 「大正藏」84 卷有提到,梵文原來有東印度,北印度,西印度,南印度,中印度之分別。或許,這正是其中一個例子吧。



Sahây2ya(名,男,為,單):向 眷屬

Um2-pati-sahây2ya(名,男,為,單):向烏摩天后主及眷屬

  這句子, 和大正藏944A一樣。



21

Namo N2r2ya52ya, Lak=m1, pa#ca-mah2-mudr2-namas-k4t2ya.

(Namas N2r2ya52ya, Lak=m1, pa#ca-mah2-mudr2-namas-k4t2ya.)

向 那羅延天、大財富天女、歸命五大印者,敬禮吧!



Namas (名,中):歸命,敬禮(梵P.g.658),這裡是指「敬禮」

Namas (名,中,呼,單):敬禮吧!

N2r2ya5a(名,男):那羅延天,人種神(梵P.g.669)

N2r2ya52ya(名,男,為,單):向 那羅延天

Lak=m1(名,女):吉祥,福德,功德,富(梵P.g.1141),這裡是指「大吉祥天女」,「大財富天女」。



Pa#ca(形):五(梵P.g.721)

Mah2(形):大(梵P.g.1012)

Mudr2(名,女):印,封印(梵P.g.1050)

Namas-k4ta(過受分->形):所禮敬,所恭敬(梵P.g.658),這裡是指「所歸命的」

Pa#ca-Mah2-Mudr2-Namas-k4t2ya(形,為,單):向歸命五大印者。

注:這裡的五大印是指五大尊,即不動明王、降三世明王、軍荼利明王、大威德明王與金剛夜叉明王



大正藏944A的Lak=m1後面有Sahây2ya一句子。作者認為少了Sahây2ya好像在文法上不順暢。



22

Namo bhagavate, Mah2-k2l2ya,

(Namas bhagavate, Mah2-k2l2ya,)

向 著名的大黑天,敬禮吧!



Namas (名,中):歸命,敬禮(梵P.g.658),這裡是指「敬禮」

Namas (名,中,呼,單):敬禮吧!

Bhagavat(形):尊敬的,著名的(梵P.g.943)(注:此處是指尊敬的)

Bhagavate(形,為,單):向尊敬的

Mah2-k2la(名,男):大黑,摩訶伽羅(梵P.g.1012),這裡是指「大黑天」

Mah2-k2l2ya(名,男,為,單):向 大黑天

大正藏944A是沒有Bhagavate 這句.



23

tripura-nagara-vidr2-2pa5a-k2r2ya, adhi-muktaka-0ma02na-v2sini m2t4-ga5a-namas-k4t2ya.



向逃離三重城國商業市場者,(敬禮吧!)向 樂住在墓地者,也是歸命神母的部眾,(敬禮吧!)



  

tripura(名,中):三之城,三重之城(梵P.g.557)

nagara(名,中):市,國(梵P.g.653)

vidr2(第二種動詞):逃走,向相反方向逃離(梵P.g.619,dr2),run apart

2pa5a(名,男):市肆,邸店,商賈,市場(梵P.g.197)

k2ra(名,男):作者,作製者(梵P.g.339)

k2r2ya(名,男,為,單):向 作製者



注:這裡是共用前面mah2-k2la 的 namas.

注:根據sandhi rules, vidr2-2pa5a應變成vidrâpa5a。但為了方便念誦,羅馬字不跟從,而悉曇字跟從。

注:根據sandhi rules, k2r2ya之後如果跟著adhi,k2r2ya-adhi應變成k2r2y2dhi。但因adhi是屬於後面不同的一句,所以兩者不可相連。

Adhi-mukta(過受分->形):好,樂(梵P.g.35)

Adhi-muktaka(形):好,樂,  注:在梵文裡,ka 加在後面不會影響字的原意。

0ma02na(名,中):墓地,塚墓(梵P.g.1351)

V2sin(形):居住者(梵P.g.1197),someone living

V2sini(形,於,單):居住者(在),someone living at

「房山石經版楞嚴咒」是 V2sine。 「梵和大辭典」沒有V2sina,所以在文法變化上,無法變成V2sine。這裡依「大正藏944A」修正。



M2t4(名,女):母,神母(梵P.g.1028)

Ga5a(名,男):群眾,部眾,從者(梵P.g.410)

M2t4-ga5a(名,男):神母的部眾

Namas-k4t2ya:參考21



注:這裡也共用前面mah2-k2la 的 namas.

  這句子, 和大正藏944A一樣。


级别: 管理员
只看该作者 17 发表于: 2011-03-01
13       Namo bhagavate, Tath2gata-kul2ya.

(Namas bhagavate, Tath2gata-kul2ya.)

向尊敬的、(向)佛部,歸命吧!

(向 尊敬的佛部,歸命吧!)

  

Namas (名,中):歸命 (梵P.g.658)

Namas (名,中,呼,單):歸命吧!



Bhagavat(形):尊敬的,著名的(梵P.g.943)(注:此處是指尊敬的)

Bhagavate(形,為,單):向尊敬的

Tath2gata(名,男):如來,佛(梵P.g.522)

Kula(名,中):部,種姓(梵P.g.360)
Kul2ya(名,中,為,單):向 部

Tath2gata-kul2ya(名,中,為,單):向 佛部



此後還有:Namo bhagavate, (a) padma-kul2ya.                                                    

(b) vajra-kul2ya.

(c) ma5i-kul2ya.

(d) gaja-kul2ya.

向尊敬的        

(a)    蓮花部,歸命吧!                                    

(b)    金剛部,歸命吧!                                    

(c)    寶部 ,歸命吧!                                      

(d)    象部 ,歸命吧!                                        

Padma(名,男又中):蓮花(梵P.g.733)

Vajra(名,中):金剛(梵P.g.1165)

Ma5i(名,男):寶(梵P.g.986)

Gaja (名,男):象(梵P.g.410)  

這句子, 和大正藏944A一樣。



11

Namo bhagavate, D47ha-s9ra-sen2-pra-hara5a-r2j2ya, Tath2gat2ya, Arhate, Samyak-sa3buddh2ya.(Namas bhagavate, D47ha-s9ra-sen2-pra-hara5a-r2j2ya, Tath2gat2ya, Arhate, Samyak-sa3buddh2ya.)

向尊敬的、(向)堅猛部隊戰鬥王、(向)如來、(向)應供、(向)正遍知,歸命吧!

(向尊敬的堅猛部隊戰鬥王如來、應供、正遍知,歸命吧!)



Namas (名,中):歸命 (梵P.g.658)

Namas (名,中,呼,單):歸命吧!

Bhagavat(形):尊敬的,著名的(梵P.g.943)(注:此處是指尊敬的)

Bhagavate(形,為,單):向尊敬的

D47ha-s9ra(名,男):堅猛(梵P.g.603)

Sen2(名,女):部隊,軍隊(梵P.g.1502)

Pra-hara5a(名,中):爭斗(梵P.g.882)

R2j(名,男):王(梵P.g.1120)

R2ja(名,男):王(金胎兩部真言解記-吉田惠弘,P.g.298)注:此處用後者的。

R2j2ya(名,男,為,單):向 王,to the king

D47ha-s9ra-sen2-pra-hara5a-r2j2ya(名,男,為,單):向堅猛部隊戰鬥王



Tath2gata(名,男):如來(梵P.g.522)

Tath2gat2ya(名,男,為,單):向 如來, to Tath2gata



Arhat(名,男):應供(梵P.g.133)

Arhate(名,男,為,單):向 應供, to Arhat



Samyak-sa3buddha (名,男):正遍知(梵P.g.1438)

Samyak- sa3buddh2ya(名,男,為,單):向正遍知, to Samyak-sa3buddha



        這句子, 和大正藏944A一樣。



12       Namo bhagavate, Amit2bh2ya, Tath2gat2ya, Arhate, Samyak-sa3buddh2ya.

(Namas bhagavate, Amit2bh2ya, Tath2gat2ya, Arhate, Samyak-sa3buddh2ya.)

向尊敬的、(向)無量光、(向)如來、(向)應供、(向)正遍知,歸命吧!

(向尊敬的無量光如來、應供、正遍知,歸命吧!)

  

Namas (名,中):歸命 (梵P.g.658)

Namas (名,中,呼,單):歸命吧!

Bhagavat(形):尊敬的,著名的(梵P.g.943)(注:此處是指尊敬的)

Bhagavate(形,為,單):向尊敬的

Amit2bha(名,男):無量光,阿彌陀(梵P.g.120)

Amit2bh2ya(名,男,為,單):向 無量光

Tath2gat2ya, Arhate, Samyak-sa3buddh2ya->參考11

此後還有:Namo bhagavate,             (a)    Ak=obhy2ya,        

(b)       Bhai=ajya-guru-vai79rya-prabha-r2j2ya,          

(c)        Sa3-pu=pit2-s2lendra-r2j2ya,            

(d)       _2kyamunaye,              

(e)       Ratna-kusuma-ketu-r2j2ya,                                

Tath2gat2ya, Arhate, Samyak-sa3buddh2ya.                        



向尊敬的                (a)    不動無怒(阿楚鞞)            

(b)       藥師琉璃光王                

(c)        如蓮花朵朵盛開般的娑羅樹王            

(d)       釋迦牟尼                

(e)        寶花幢王                

如來、應供、正遍知,歸命吧!

(a)        Ak=obhya(名,男):不動,阿楚鞞,無怒(梵P.g.6)

Ak=obhy2ya(名,男,為,單):向 不動無怒

(b)       Bhai=ajya-guru-vai79rya-prabha(名,男):藥師琉璃光(梵  P.g.977)      

R2j(名,男):王(梵P.g.1120)

R2ja(名,男):王(金胎兩部真言解記-吉田惠弘,P.g.298)注:此處用後者的。

R2j2ya(名,男,為,單):向 王,to the king

Bhai=ajya-guru-vai79rya-prabha-r2j2ya(名,男,為,單):向藥師琉璃光王

(c)        pu=pita(名,男):開敷蓮花  (梵P.g.801)

pu=pit2(名,女):開敷蓮花

sa3(接頭詞):一起,together

sa3-pu=pit2(名,女):蓮花一起開敷

s2lendra-r2ja(名,男):娑羅樹王(梵P.g.1466)

Sa3-pu=pit2-s2lendra-r2j2ya(名,男,為,單):向 如蓮花朵朵盛開般的娑羅樹王

(d)       _2kyamuni(名,男):釋迦牟尼(梵P.g.1320)                  

_2kyamunaye(名,男,為,單):向 釋迦牟尼

(e)        Ratna(名,中):寶(梵P.g.1110)                      

Kusuma(名,中):花(梵P.g.364)            

ketu(名,男):光明,幢,炬   (梵P.g.377)          

Ratna-kusuma-ketu-r2j2ya(名,男,為,單):向寶花幢王



這句子, 和大正藏944A一樣。



24

Te=23 namas-k4tv2, im2n Bhagavatas Tath2gato=51=a3 Sita-2-tapatra3;  namo apar2jita3, praty-a{gira3.

(Te=23 namas-k4tv2, im2n Bhagavatas Tath2gata-u=51=a3 Sita-2-tapatra3;  namas apar2jita3, prati-a{gira3.}

他們如是的歸命世尊們,如來頂髻,白傘蓋;(如是的)歸命無能勝,惡魔之調伏對治咒法。



Te=23(人稱代名詞,男又中,屬,複):彼們的,他們的(金胎兩部真言解記P.g.301),their

Namas(名,中):歸命 (梵P.g.658)

K4tvan(形,男):活動的,作著的(梵P.g.372)

K4tv2(形,男,主,單):作著的(主動)

Namas-k4tv2(形,男,主,單):作歸命的(主動)

Im2n  「ida3 的(男,業,複)」:這些(被動),these

Bhagavat(名,男):世尊(梵P.g.943)

Bhagavatas(名,男,業,複):世尊們(被動)



Tath2gata(名,男):如來(梵P.g.522)

u=51=a(名,男又中):髻(梵P.g.284)

Tath2gato=51=a3(名,男又中,業,單):如來頂髻(被動)

Sita(形):白(梵P.g.1469)

2-tapatra(名,中):傘蓋(梵P.g.187)

sita-2-tapatra(名,中):白傘蓋

sita-2-tapatra3(名,中,業,單):白傘蓋(被動)

注:根據sandhi rules, sita-2-tapatra3應變成sitâ-tapatra3。但為了方便念誦,羅馬字不跟從,而悉曇字跟從。



Namas (名,中,主,單):歸命(主動)

apar2jita(形):無能勝,無能超勝,莫能壞,無能動(梵P.g.83)

apar2jita3(形,業,單):無能勝(被動)



prati(副詞):對,各各(梵P.g.828),against, back

a{gira=a{giras(名,男):具力(梵P.g.13),為調伏之咒法:惡魔與怨敵之調伏法,或令他人之咒詛無效,而反破滅咒詛者之反擊法-----「佛光字典」。

prati- a{gira->praty- a{gira(名,男):惡魔之調伏對治咒法

praty- a{gira3(名,男,業,單):惡魔之調伏對治咒法(被動)



注:根據sandhi rules, Namas- apar2jita應變成Namo- ‘par2jita。但為了方便念誦,羅馬字不跟從,而悉曇字跟從。







這句子在大正藏944A是:

Ebhyo namas-k4tv2, im2n Bhagavatas Tath2gato=51=a3 Sita-2-tapatra3;  namo apar2jita-praty-a{gira3.

如是歸命這些世尊們,如來頂髻,白傘蓋;歸命無能勝的惡魔之調伏對治咒法。

Ebhyo-->Te=23

apar2jita3-->apar2jita

這些文法上的差距, 使意思有所不同. 但是整體意思來看, 都是歸命世尊如來頂髻白傘蓋,無能勝,中心主題不變。





28

Sarva-bh9ta-graha-nigraha- kara5y23;

每個鬼病,在作投降;



Sarva(形,男,單):各人(梵P.g.1441),everyone,每個

Bh9ta-graha(名,男):鬼病,鬼所魅(梵P.g.968)

Nigraha(名,男):降,伏(梵P.g.673),投降

Kara51(形,女):作,成,令(梵P.g.318)

kara5y23(形,女,於,單):在作





這句子在大正藏944A是:Sarva-bh9ta-graha-nigraha-kary23(每個鬼病,在作投降);句子意思稍有微差,但是中心主題不變。

在‘房山石經版楞嚴咒’, kara5y23的5y23 的梵字是513  , 這是錯的。



29

Para-vidy2-chedany23;

仇敵咒語,在消滅中;





Para(名,男):仇敵,反對者(梵P.g.735)

Vidy2(名,女):咒術,咒禁(梵P.g.1215),咒語

Chedana(形):斷,消滅(梵P.g.486)

Chedan1(形,女):斷,消滅

chedany23(形,女,於,單):在斷中,在消滅中





這句子在大正藏944A是:Para-vidy2-chedana-kary23(仇敵咒語,在作斷);句子意思稍有微差,但是中心主題不變。

chedany23在房山石經版楞嚴咒的梵字是’ chedan13 ‘ , 這是錯的. 證明’房山石經’的梵字不能作準.

句子30 :Dur-d2nt2n23, sattv2n23, damaka3; Du=62n23 niv2ra5y23;『難調伏(們)的、剛強(們)的,被調御了;罪業(們)的,在停止;』在房山石經版楞嚴咒裡, 漏失了。



31

Ak2la-m4tyu-pari-tr25a-kary23;

夭死在作救護中;



Ak2la-m4tyu(名,男):夭死(梵P.g.3)

Pari-tr25a(名,中):救濟, 救護(梵P.g.749)

Kar1(形,女):作,能作,生(梵P.g.317, kara)do, make

Kary23(形,女,於,單):在作,in doing, in making



這句子在大正藏944A是: Ak2la-m4tyu-pra-0amana-kary23(夭死在作息滅);句子意思有不同,但是中心主題不變。

kary23在房山石經版楞嚴咒的梵字是’ kar13 ‘ , 這是錯的. 因為’哩寅二合’ 是的 ’r’  和 ’ yam‘ 的 二合. 證明’房山石經’的梵字不能作準.



32

Sarva-bandhana-mok=a5y23;

每個縛結在解脫中;



Sarva(形,男,單):各人(梵P.g.1441),everyone,每個

Bandhana(名,中):縛,結,禁閉(梵P.g.910)

Mok=a5a(名,中):解,脫(梵P.g.1067)

Mok=a51(名,女):解,脫

mok=a5y23(名,女,於,單):在解脫中



這句子在大正藏944A是:Sarva-bandhana-mok=a5a-kary23 (每個縛結在作解脫);句子意思有不同,但是中心主題不變。



33

Sarva-du=6a-du`-svapna-niv2ra5y23;

每個極惡的惡夢在停止;



Sarva(形,男,單):各人(梵P.g.1441),everyone,每個

Du=6a(過受分->形):惡性,極惡(梵P.g.598)

Du`-svapna(名,男):惡夢(梵P.g.600)

Niv2ra5a(形,中):防止,禁止,停止(梵P.g.696)

Niv2ra51(形,女):防止,禁止,停止

Niv2ra5y23(形,女,於,單):在停止

這句子, 和大正藏944A一樣。



34

Catur-a01t1n23 graha-sahasr2n23 vi-dhva3sana-kary23;

八萬四千惡星們的(眾生),在作敗壞;



Catur-a01ti(數,女):八十四(梵P.g.456),eighty four

Catur-a01t1n23(數,女,屬,複):八十四個(們)的

Graha(名,男):宿,星,惡星,曜(梵P.g.443)

Sahasra(數,男又中):千(梵P.g.1453),thousand

Sahasr2n23(數,男又中,屬,複):千(們)的

Vi-dhva3sana(名,中):降伏,破壞,摧,敗壞(梵P.g.1219)

Kar1(形,女):作,能作,生(梵P.g.317, kara)do, make

Kary23(形,女,於,單):在作,in doing, in making



Vi-dhva3sana-kary23(形,女,於,單):在作敗壞

這句子, 和大正藏944A一樣。





35

A=6a-vi30at1n23 nak=atr2n23 pra-s2dana-kary23;

二十八星宿們的(眾生),在作清淨;



A=6a(數,男又中又女):八(梵P.g.162),eight

Vi30ati(數,女):二十(梵P.g.411), twenty

Vi30at1n23(數,女,屬,複):二十個(們)的

A=6a-vi30at1n23(數,女,屬,複):二十八個(們)的

Nak=atra(名,中):星宿,天體,星座(梵P.g.652)

Nak=atr2n23(名,中,屬,複):星宿(們)的

Pra-s2dana(名,中):清淨,能清淨,生歡喜(梵P.g.878)

Kar1(形,女):作,能作,生(梵P.g.317, kara)do, make

Kary23(形,女,於,單):在作,in doing, in making

Pra-s2dana-kary23(形,女,於,單):在作清淨

這句子, 和大正藏944A一樣。



36

A=62n23 mah2-grah2n23 vi-dhva3sana-kary23;

八大惡星們的(眾生),在作敗壞;



A=6a(數,男又中又女):八(梵P.g.162),eight

A=62n23(數,男又中又女,屬,複):八個(們)的

Mah2(形):大(梵P.g.1012)

Graha(名,男):宿,星,惡星,曜(梵P.g.443)

        Grah2n23(名,男,屬,複):惡星(們)的

Vi-dhva3sana(名,中):降伏,破壞,摧,敗壞(梵P.g.1219)

Kar1(形,女):作,能作,生(梵P.g.317, kara)do, make

Kary23(形,女,於,單):在作,in doing, in making

Vi-dhva3sana-kary23(形,女,於,單):在作敗壞

這句子, 和大正藏944A一樣。





37

Sarva-0atru-niv2ra5y23;

每個怨家,在停止;



Sarva(形,男,單):各人(梵P.g.1441),everyone,每個

0atru(名,男):怨家,怨敵(梵P.g.1309)

Niv2ra5a(形,中):防止,禁止,停止(梵P.g.696)

Niv2ra51(形,女):防止,禁止,停止

Niv2ra5y23(形,女,於,單):在停止

這句子, 和大正藏944A一樣。





38

Ghor23 du`-svapn2n23 ca n20any23;

女魔咒法及諸惡夢,在消失;



Ghora(名,中):恐怖,魔法,咒法(梵P.g.450),魔咒法

Ghor2(名,女):女魔咒法

Ghor23(名,女,業,單):女魔咒法(被動)

Du`-svapna(名,男):惡夢(梵P.g.600)

Du`-svapn2(名,女):惡夢

Du`-svapn2n23(名,女,屬,複):惡夢(們)的

Ca(接詞):及,與(梵P.g.451)

N20an1(形,女):消失,捨(梵P.g.670)

N20any23(形,女,於,單):在消失

這句子, 和大正藏944A一樣。



39

Vi=a, 0astra, agni, ut-tara5y23;

毒害、刀兵、火災,在舟渡中;



Vi=a(名,中):毒,毒物,毒害(梵P.g.1253)

0astra(名,中):刀,兵器,箭,刀兵(梵P.g.1318)

agni(名,男):火,火災(梵P.g.8)

Ut-tara5a(形,男):通過,救渡,救濟(梵P.g.244)

Tara51(名,女):小舟(梵P.g.531)

Ut-tara51(形,女):舟渡

Ut-tara5y23(形,女,於,單):在舟渡中



注:這一句一定要被分隔成一段落一段落,否則sandhi rules 將影響這一句。

0astra, agni, ut-tara5y23;   -> 0astr2 gny ut-tara5y23;

        這句子在大正藏944A是:Vi=a, 0astra, agni, udaka, ut-tara5y23;(毒害、刀兵、火災、水災,在舟渡中), 房山石經版楞嚴咒少了 ’水災’。
级别: 管理员
只看该作者 18 发表于: 2011-03-01
40

Apar2jita3, mah2-ghor23, mah2-bal23, mah2-ca5723, mah2-d1pta3, mah2-teja3,

mah2-0vet23, mah2-jvala3, mah2-bal2

無能勝(是)大女咒法、(是)大勢力、(是)大可畏的、(是)大暉耀的、(是)大銳利的

(是)大輝白的、(是)大焰,(是)大勢力。



Apar2jita(形):無能勝,無能超勝,莫能壞,無能動(梵P.g.83)

Apar2jita3(形,主,單):無能勝(主動)



Mah2(形):大(梵P.g.1012)

Ghora(名,中):恐怖,魔法,咒法(梵P.g.450),這裡是指咒法

Ghor2(名,女):女咒法

Ghor23(名,女,業,單):女咒法(被動)



bala(名,中):大力,大勢(梵P.g.912)

bal2(名,女):大力,大勢

bal23(名,女,業,單):大力(被動),大勢(被動)



Ca572(形,女):暴戾可畏的(梵P.g.454)

Ca5723(形,女,業,單):暴戾可畏的(被動),令人覺得暴戾可畏的。





D1pta(過受分->形):燃,暉耀(梵P.g.585)

D1pta3(形,業,單):暉耀如燃火的(被動),令人覺得暉耀如燃火的

Mah2-d1pta3(形,業,單):(是)大暉耀的





Teja(名,男):銳利(梵P.g.550)

Teja3(名,男,業,單):令人覺得銳利的

Mah2-teja3(名,男,業,單):(是)大銳利的





注:把teja3譯成「威光」似乎不正確。因為Tejas(威光)(梵P.g.550),是無法變成teja3的。



0veta(形):白,輝(梵P.g.1363)

0vet2(形,女):白,輝

0vet23(形,女,業,單):輝白(被動),令人覺得輝白的



Jvala(名,男):焰(梵P.g.515)

Jvala3(名,男,業,單):焰(被動)



Mah2(形):大(梵P.g.1012)

bala(名,中):大力,大勢(梵P.g.912)

bal2(名,女):大力,大勢

bal2(名,女,主,單):大力,大勢



這句子在大正藏944A是:Apar2jit2-ghor2, mah2-bala-ca5723, mah2-d1pta3, mah2-teja3, mah2-0veta3 jvala, mah2-bala.『無能勝的咒力,(是)大可畏的、(是)大暉耀的、(是)大銳利的(是)大輝白的火焰啊!(是)大勢力啊!』。句子意思有不同, 但是中心主題不變。



「大勢力」重複一次,作者相信是因為「房山石經版楞嚴咒」被修改的原故。原句mah2-bala-ca5723被分解成mah2-bal23, mah2-ca5723。





41

P257ara-v2sin1-"rya-t2r2;

白衣聖救度母;



p257ara-v2sin1(名,女):白衣(梵P.g.772),white cloth



"rya(形,男):聖,聖者(梵P.g.208)

t2r2(名,女):救度母(梵P.g.536)

"rya-t2r2(名,女,主,單):聖救度母

這句子在大正藏944A是:_riy2, p257ara-v2siny23 "rya-t2r2;(穿白衣、具備吉祥的聖救度母;)。句子意思有不同, 但是中心主題不變。



42

Bh4-ku613 ce va vijaya vajra-maleti`;

(Bh4-ku613 ca iva vijaya vajra-mala-itis;)

忿怒的,及猶如最勝的垢穢行女金剛;



Bh4-ku61(名,女):忿怒母,忿怒(梵P.g.974)

Bh4-ku613(名,女,業,單):令人覺得忿怒的樣子

ca:及,與(梵P.g.451)

iva:猶如(梵P.g.230)



vijaya(形):最勝, 勝利(梵P.g.1207)

Vajra(名,男又中):金剛(梵P.g.1165)

Mala(名,中):垢穢,污物(梵P.g.1009)

Iti (名,女):行(梵P.g.226)

Mala-iti->maleti(名,女):垢穢行女

Vajra-maletis(名,女,主,單):垢穢行女金剛



這句子在大正藏944A是:Bh4-ku6y23, ced v2j23 vajra-maleti`;(在瞋怒、猶如有速力有氣力的垢穢行女金剛;)句子意思有不同, 但是中心主題不變。



43

Vi-0rut23, padmaka3 vajra-jihva` ca m2l2 ce va apar2jit2-vajra-da571;

(Vi-0rut23, padmaka3 vajra-jihvas ca m2l2 ca iva apar2jit2-vajra-da571;)

美名稱的、如蓮花般的金剛舌及(金剛)鬘及猶如 無能勝的金剛杵;



Vi-0ruta(名,中):名聲,善聞,美名稱(梵P.g.1251)

Vi-0rut2(名,女):名聲,善聞,美名稱

Vi-0rut23(名,女,業,單):令人覺得有美名稱的

Padmaka(名,男):蓮花(梵P.g.733)

Padmaka3(名,男,業,單):令人覺得如蓮花般的

Vajra(名,男又中):金剛(梵P.g.1165)

Jihva(名,男):舌(梵P.g.504)

Vajra-jihvas(名,男,主,單):金剛舌

ca(接詞):及,與(梵P.g.451),and

M2l2(名,女):鬘,瓔絡(梵P.g.1037)

M2l2(名,女,主,單):鬘,瓔絡

Iva(附帶詞):如,猶如,喻如(梵P.g.230)

apar2jita(形,男):無能勝,無能超勝,莫能壞,無能動(梵P.g.83)

apar2jit2(形,女):無能勝

Da57a(名,男又中):棒,仗,柄,棍(梵P.g.565)

Da571(名,女):棒

Vajra-da571(名,女,主,單):金剛杵



注:根據sandhi rules, iva apar2jit2應變成iv2par2jit2。但為了方便念誦,羅馬字不跟從,而悉曇字跟從。



‘房山石經版楞嚴咒’的padmaka3是padma3ka3或padmoka3 ,作者認為padma3ka3或padmoka3  是不存在, 所以依大正藏944A改正.



‘房山石經版楞嚴咒’的vajra-da571,在漢字是vajra-da57yam, 在梵字是vajra-da5713, 無論vajra-da57yam還是vajra-da5713, 都無法附合Vajra-da571應該有的「主格」(因為金剛舌、金剛鬘都是「主格」)所以依大正藏944A改正.







44

Vi02l2 ca 02nta-vaideha-p9jit2n, saumy2-r9pa3, mah2-0vet2-"rya-T2r2;

廣大的及寂靜的、勝身的諸供養,和月光形相,大白聖救度母;



Vi02la(形,中):廣大,闊,修高的(梵P.g.1247)

Vi02l2(形,女):廣大,闊,修高的

ca(接詞):及,與(梵P.g.451),and

_2nta(過受分->形,中):寂,靜,無熱(梵P.g.1322)

Vaidehaka(形):勝身(梵P.g.1281)

Vaideha(形):勝身

注:在梵文的文法中,ka 可加在後面,但不影響本來的意思。



P9jita(過受分->形):所奉,供養(梵P.g.802)

P9jit2n(形,業,複):諸供養(被動)



Saum1(名,女):月光(梵P.g.1507)

saumy2(名,女,具,單):和月光

R9pa(名,中):形貌,形,相,色相(梵P.g.1134)

R9pa3(名,中,業,單):形相(被動)



Mah2(形):大(梵P.g.1012)

_vet2(名,女):白的(梵P.g.1363)

"rya(形,男):聖,聖者(梵P.g.208)

t2r2(名,女):救度母(梵P.g.536)

"rya-t2r2(名,女,主,單):聖救度母



‘房山石經版楞嚴咒’的vaideha,是vaideva ,「梵和大辭典」沒有vaideva這字,相信是‘房山石經版楞嚴咒’的錯誤。

這句子在大正藏944A是:Vi02l2 ca 02nta-vaideha-p9jita-saum1-r9pa-mah2-0vet2-"rya-T2r2;

(廣大的及寂靜的、勝身的,供養月光形相的大白聖救度母;)

45

Mah2-bala-apara-vajra-sa3kal2 ce va Vajra-kaum2r1 ,  kula3-dhar1;

(Mah2-bala-apara-vajra-sa3kal2 ca iva Vajra-kaum2r1,  kula3-dhar1;)

大大力異常的金剛鎖及猶如金剛的童女,持部女;



Mah2(形):大(梵P.g.1012)

bala(名,中):大力,大勢(梵P.g.912)

Apara(形):異常的(梵P.g.83)

注:根據sandhi rules, bala-apara應變成bal2para。但為了方便念誦,羅馬字不跟從,而悉曇字跟從。



Vajra(名,男又中):金剛(梵P.g.1165)

Sa3kala(名,中):鎖(梵P.g.1380)

Sa3kal2(名,女):鎖

Sa3kal2(名,女,主,單):鎖

Vajra-sa3kal2(名,女,主,單):金剛鎖

ca(接詞):及,與(梵P.g.451),and

Iva(附帶詞):如,猶如,喻如(梵P.g.230)



Kaum241(名,女):少女(梵P.g.382),童女

Kaum241(名,女,主,單):童女(主動)



kula(名,中):群,部(梵P.g.360)

kula3(名,中,業,單):部(被動)

dhara(形,男):受持(梵P.g.630)

        dhar1(名,女):持

        kula3-dhar1(名,女):持部女

kula3-dhar1(名,女,主,單):持部女(主動)



這句子在大正藏944A,是:

Mah2-bala-apara-vajra-sa3kal2 ce va Vajra-kaum2r1;

(大大力異常的金剛鎖及猶如金剛的童女;)





46

Vajra-hast2 ca Mah2-vidy2;

(Vajra-hast2 ca Mah2-vidy2;)

        金剛手及大明;



Vajra(名,男又中):金剛(梵P.g.1165)

Hasta(名,男):手(梵P.g.1552)

Hast2(名,女):手

Hast2(名,女,主,單):手

Vajra-hast2(名,女,主,單):金剛手

ca(接詞):及,與(梵P.g.451),and

Mah2(形):大(梵P.g.1012)

Vidy2(名,女):明,咒術,咒法(梵P.g.1215)

Vidy2(名,女,主,單):明,咒術

這句子在大正藏944A是:Kula3 dh2ri`; Vajra-hast2 ca Mah2-vidy2;(持(七)部者;金剛手及大明;)

      

47

k2#cana-mallik2`; kusumbha-ratna`;

(k2#cana-mallik2s; kusumbha-ratnas;)

黃金鬘花們;紅色寶珠;



K2#cana(名,中):黃金(梵P.g.333)

Mallik2(名,女):鬘花(梵P.g.1010)

Mallik2s(名,女,主,複):鬘花們

kusumbha(名,男):紅(梵P.g.364)

ratna(名,男又中):寶,寶珠(梵P.g.1110)

ratnas(名,男,主,單):寶珠



這句子在大正藏944A是:Tath2-k2#cana-mallik2`; kusumbha-ratna`;(如黃金般的鬘花們;紅色寶珠;),「房山石經版楞嚴咒」少了Tath2(副詞):如(梵P.g.522)。

在「房山石經版楞嚴咒」裡,k2#cana 的梵字是 ka3cana,這是錯的。



48

ce va vairocana-kula-arth2n2m  u=51=a`;

(ca iva vairocana-kula-arth2n23  u=51=as;)

        及猶如普照家宅諸利益的頂髻;





ca(接詞):及,與(梵P.g.451),and

Iva(附帶詞):如,猶如,喻如(梵P.g.230)



Vairocana(形):太陽的,遍照,普照(梵P.g.1284)

Kula(名,中):種族,部,族姓,家,住宅(梵P.g.360)

Artha(名,男又中):利益,財產,財,富(梵P.g.129)

arth2n23(名,男,屬,複):諸利益的

u=51=a(名,男又中):頂髻,最勝頂相(梵P.g.284)

u=51=as(名,男,主,單):頂髻(主動)



注:根據sandhi rules, kula-arth2n2m應變成kul2rth2n2m。但為了方便念誦,羅馬字不跟從,而悉曇字跟從。

這句子在大正藏944A是:ce va vairocana-ku-da-artho=51=2;(及猶如普照大地施予財富的頂髻;),句子意思有不同, 但是中心主題不變。



        



49

Vi-j4mbha-m2n2-ca-sa-vajra-kanaka-prabha-locan2;

相似眉開展及結合金光般的金剛眼;



Vi-j4mbha(名,男):眉開展的(梵P.g.1208)

m2na(名,男):形,相似(梵P.g.1031)

m2n2(名,女):形,相似

ca(接詞):及,與(梵P.g.451),and

sa:結合(梵P.g.1366)

Vajra(名,男又中):金剛(梵P.g.1165)

Kanaka(名,中):黃金,金色(梵P.g.313)

Prabha(名,男):光(梵P.g.861)

Locana(名,中):眼(梵P.g.1159)

Locan2(名,女):眼

Locan2(名,女,主,單):眼

這句子在大正藏944A是:Vi-j4mbha-m2n2-ca-vajra-kanaka-prabha-locan2;(相似眉開展及金光般的金剛眼;)

「房山石經版楞嚴咒」的 m2n2-ca-sa-vajra  是 ma52-ca-sa-vajra ,「梵和大辭典」沒有ma52 這字,相信是m2n2的誤解。



50

Vajra-tu571 ca 0vet2 ca kamala-ak=1; _a0i-prabha`.

(Vajra-tu571 ca 0vet2 ca kamala-ak=1; _a0i-prabhas.)

金剛嘴及白色及淡紅色的面;月的光輝。



Vajra(名,男又中):金剛(梵P.g.1165)

tu571(名,女):嘴,啄(梵P.g.543)

tu571(名,女,主,單):嘴

ca(接詞):及,與(梵P.g.451),and

0vet2(名,女):白色(梵P.g.1363)

0vet2(名,女,主,單):白色

kamala(形):淡紅色的(梵P.g.316)

ak=a(名,男又中):面,感覺器官(梵P.g.5)

ak=1(名,女):面,感覺器官

ak=1(名,女,主,單):面



注:根據sandhi rules, kamala-ak=1應變成kamal2k=1。但為了方便念誦,羅馬字不跟從,而悉曇字跟從。



_a0i-prabha(形,男):月的光輝(梵P.g.1318)

_a0i-prabhas(形,男,主,單):月的光輝



這句子在大正藏944A是:Vajra-tu5d1 ca 0vet2 ca kamala-ak=a`; _a0i-prabh2.(金剛嘴及白色及淡紅色的面;月的光輝。)



「房山石經版楞嚴咒」的 Vajra-tu5d1 ca在漢字是 Vajra-tu5dy23 ca。 Vajra-tu5dy23 是「於格」,在這句子裡,ak=1 和 prabha` 都是「主格」,所以Vajra-tu5dy23應該改成Vajra-tu5d1,才不會顯得格格不入。tu5d1 在「房山石經版楞嚴咒」的梵字字是 tu5d1 ,梵字反而對了。





51

Ity-2di-mudra-ga5a`, sarve rak=a3 kurvantu mama sarva-sattv2n23 ca.

(Iti- 2di-mudra-ga5as, sarve rak=a3 kurvantu mama sarva-sattv2n23 ca.)

前面所說種種喜氣的徒眾,都來(命令)作我的及一切諸有情的守護。



Iti(副詞):如是,前說(梵P.g.225)

2di(名,男):等,種種(梵P.g.191)

Iti-2di(名,男):前面所說種種

Mudra(形):陽氣的,喜氣的(梵P.g.1050)

Ga5a(名,男):大眾,社會,聚,徒眾(梵P.g.410)

Ga5as(名,男,主,單):徒眾

Sarva (形,男,複):一切的(梵P.g.1441) , all

Sarve (形,男,主,複):一切的

Rak=a(名,男):守護(梵P.g.1105)

Rak=a3(名,男,業,單):守護(被動)

K4(第8種動詞):作,為(梵P.g.366)

Kurvantu(第8種動詞,命令法,為他,第3 人稱):作,為(金胎兩部真言解記P.g.321)

Rak=a3 kurvantu:作…….守護

Mama(代名詞,屬,單):我的(梵P.g.1005),my



Sattva(名,男):眾生,有情(梵P.g.1391)

Sattv2n23(名,男):諸有情的



ca(接詞):及,與(梵P.g.451),and





這句子在大正藏944A是:Ity-2di-mudra-ga5a`, sarve rak=a3 kurvantu mama asya.(前面所說種種喜氣的徒眾,都來(命令)作我的、這裡這個的守護。)





级别: 管理员
只看该作者 19 发表于: 2011-03-01
52   O3!

O3(聖字):極讚,祈念,祈禱文之開始之時。(梵P.g.303)



注:O3 字是無法解釋的,是佛與佛之間的語言,其意思只有佛才知道。因此無法解釋其意思。但能念誦正確的梵音,即可使念誦者得到不可思議的功效。



53

$=i-ga5a-pra-0ast2ya sarva-tath2gato=51=2ya,  

($=i-ga5a-pra-0ast2ya sarva-tath2gata-u=51=2ya,)

仙眾去讚美,為了每個如來頂髻,

                (仙眾對著每個如來頂髻讚美)



$=i(名,男):仙,仙人,神仙(梵P.g.291)

ga5a(名,男):眾,大眾(梵P.g.410)

pra-0asta(過受分->形):讚嘆,讚美(梵P.g.875)

pra-0ast2ya(形,為,單):去讚嘆,to pra-0asta



Sarva (形,男,單):各人,(梵P.g.1441) ,everyone,每個

Tath2gata(名,男):如來(梵P.g.522)

u=51=a(名,男又中):髻(梵P.g.284)

u=51=2ya(名,男,為,單):為了 髻



這句子在大正藏944A是:$=i-ga5a-pra-0asta-Tath2gato=51=a,(仙眾讚美的如來頂髻,)



    「房山石經版楞嚴咒」的 $=i 是 k4=i:農業,農作(梵P.g.374),在意思上比不上大正藏944A的$=i,

所以這裡跟從大正藏944A。



54

H93! Tr93!Jambhana-kara; H93! Tr93! Stambhana-kara;

H93! Tr93! Mohana-kara ; H93! Tr93! Mathana-kara.



H93 = Hu3(梵P.g.1560)

Hu3(間投):雷或牛的聲響(梵P.g.1560)





Jambhana(形,男):破碎(梵P.g.493)

kara(形):作,發,生(梵P.g.317)

kara(形,呼,單):發生呀!



Stambhana(形,男):禁伏,降伏(梵P.g.1511)



Mohana(形,男):失去知覺,作昏(梵P.g.1068)



Mathana(形,男):破壞(梵P.g.990)





私意:   雷聲H93! Tr93!一聲響後,某一些東西發生了破碎呀!

雷聲H93! Tr93!一聲響後,某一些東西發生了降伏呀!

雷聲H93! Tr93!一聲響後,某一些東西發生了昏迷呀!

雷聲H93! Tr93!一聲響後,某一些東西發生了破壞呀!



這句子在大正藏944A是:

H93! Bhr93!Jambhana`;H93! Bhr93!Stambhana`;

H93! Bhr93! Mohana`; H93! Bhr93!Mathana`.

(雷聲H93! Bhr93!一聲響後,如來頂髻白傘蓋,破碎了某一些東西。

雷聲H93! Bhr93!一聲響後,如來頂髻白傘蓋,降伏了某一些東西。

雷聲H93! Bhr93!一聲響後,如來頂髻白傘蓋,作昏了某一些東西。

雷聲H93! Bhr93!一聲響後,如來頂髻白傘蓋,破壞了某一些東西。)



Bhr93和Tr93的悉曇梵字是很像似的,所以有Bhr93和Tr93的爭議。大正藏第84本,p.g.537, 編號:2706,就有這樣的爭議:「大佛頂雲Bhr93跋林二合,字經雲咄噌吽二合者恐作Tr93歟。可雲bha,  ta 相濫也。」從中可知道Bhr93和Tr93的爭議,早就讓日本人研究過了。 這日本人沒有說明那個對,那個錯, 只是說「凡如此例,無暇毛舉,去聖時遙, 梵文多謬, 難輒擇正實,但可隨文讀。」 意思是像這些梵字相似的問題,多得是,無法一一例舉,現在離開佛陀的時代久遠, 因此很難判斷正誤,只可以跟隨文字來讀誦。



這日本人的看法是中肯的,Bhr93和Tr93是很難知道那個對,我們不能武斷地判斷「房山石經版楞嚴咒」是Tr93,就認定大正藏944A的Bhr93 是錯的,更不可以「房山石經版楞嚴咒」來貶抑大正藏944A。



作者認為,不管是 H93! Bhr93! 還是 H93! Tr93!  , 都是雷聲響,和一般人認為Bhr93,Tr93是種子字,有著不同的看法。





55

H93! Tr93!Para-vidy2-sa3-bhak=a5a-kara.



H93! Tr93!:參考54

Para(形):最勝,勝,利(梵P.g.735)

Vidy2(名,女):咒術(梵P.g.1215)

Para-vidy2(名,女):最勝咒術

Sa3:一同,together

Bhak=a5a(名,中):食,殘害(梵P.g.942)

Kara(形):發,作,生,增長(梵P.g.317)

kara(形,呼,單):作啊!



私意:雷聲H93! Tr93!一聲響後,最勝咒術一同作殘害啊!



這句子在大正藏944A是:H93! Bhr93!Para-vidy2-sa3-bhak=a5a-kara.(雷聲H93! Tr93!一聲響後,最勝咒術一同作殘害啊!)



56

H93! Tr93!Sarva-du=62n23 sta3bhana-kara.



H93! Tr93!:參考54

Sarva(形,男,複):一切的(梵P.g.1441),all

Du=6a(過受分->形):瞋恚,恚恨(梵P.g.598)

Du=62n23(形,屬,複):瞋恚們的

Stambhana(形,男

kara:參考55



私意:雷聲H93! Tr93!一聲響後,一切的瞋恚們的(眾生)作降伏啊!



     這句子在大正藏944A是:H93! Bhr93!Sarva-du=62na3 sta3bhana-kara.(雷聲H93! Bhr93!一聲響後,一切的瞋恚們的(眾生)作降伏啊!)



57

H93!Tr93! Sarva-yak=a-r2k=asa-grah2n23 vi-dhva3sana-kara.



H93! Tr93!:參考54

Sarva(形,男,複):一切的(梵P.g.1441),all

yak=a(名,中):夜叉(梵P.g.1071)

r2k=asa(名,男):羅剎(梵P.g.1119)

graha(名,男):宿星,惡星(梵P.g.443)

grah2n23(名,男,屬,複):惡星們的

Vi-dhva3sana(名,中):降伏,破壞,摧,敗壞(梵P.g.1219)

kara:參考55



私意:雷聲H93! Tr93!一聲響後,一切的夜叉、羅剎、惡星們的(眾生),作降伏啊!



     這句子在大正藏944A是:H93!Bhr93! Sarva-yak=a-r2k=asa-grah2n23 vi-dhva3sana-kara.(雷聲H93! Bhr93!一聲響後,一切的夜叉、羅剎、惡星們的(眾生),作降伏啊!)



58

H93! Tr93! Catur-a01t1n23 graha-sahasr2n23 vi-dhva3sana-kara.



H93! Tr93!:參考54

Catur-a01ti(名,女):八十四(梵P.g.456)

Catur-a01t1n23(名,女,屬,複):八十四們的

graha(名,男):宿星,惡星(梵P.g.443)

Sahasra(名,中):千(梵P.g.1453)

Sahasr2n23(名,中,屬,複):千們的

Vi-dhva3sana(名,中):降伏,破壞,摧,敗壞(梵P.g.1219)

kara:參考55



私意:雷聲H93! Tr93!一聲響後,八萬四千惡星們的(眾生),作降伏啊!



這句子在大正藏944A是:H93!Bhr93!Catur-a01t1n23 graha-sahasr2n23 vin20ana-kara.

(雷聲H93! Bhr93!一聲響後,八萬四千惡星們的(眾生),作消失啊!)



59

H93! Tr93! A=6a-vi30at1n23 nak=atr2n23 pra-s2dana-kara.



H93! Tr93!:參考54



A=6a(數,男又中又女):八(梵P.g.162),eight

Vi30ati(數,女):二十(梵P.g.411), twenty

Vi30at1n23(數,女,屬,複):二十個(們)的

A=6a-vi30at1n23(數,女,屬,複):二十八個(們)的

Nak=atra(名,中):星宿,天體,星座(梵P.g.652)

Nak=atr2n23(名,中,屬,複):星宿(們)的

Pra-s2dana(名,中):清淨,能清淨,生歡喜(梵P.g.878)



kara:參考55



私意:雷聲H93! Tr93!一聲響後,二十八星宿們的(眾生),作清淨啊!



這句子在大正藏944A是:H93! Bhr93! A=6a-vi30at1n23 nak=atr2n23 pra-s2dana-kara.

(雷聲H93! Bhr93!一聲響後,二十八星宿們的(眾生),作清淨啊!)





60

H93! Tr93! A=62n23 mah2-grah2n2m  uc-ch2dana-kara.

(H93! Tr93! A=62n23 mah2-grah2n2m  ut-ch2dana-kara.)



H93! Tr93!:參考54



A=6a(數,男又中又女):八(梵P.g.162),eight

A=62n23(數,男又中又女,屬,複):八個(們)的

Mah2(形):大(梵P.g.1012)

Graha(名,男):宿,星,惡星,曜(梵P.g.443)

        Grah2n23(名,男,屬,複):惡星(們)的

ut:a particle of doubt or deliberation( A Sanskrit English Dictionary-p.g 175),懷疑或故意的副詞,有點像英文的 up (起來)的意思。

Ch2dana(名,中):覆障,覆藏(梵P.g.484)



kara:參考55



私意:雷聲H93! Tr93!一聲響後,八大惡星們的(眾生),作覆藏起來啊!



「房山石經版楞嚴咒」的 ut-ch2dana在梵字是Ut-p2dana(形):生起(梵P.g.247),意思是:「八大惡星在作生起啊!」。這可是錯到離譜! 可見「房山石經版楞嚴咒」的梵字不能作準。



這句子在大正藏944A是:H93! Bhr93!A=62n23 mah2-grah2n23 vi-dhva3sana-kara.(雷聲H93! Bhr93!一聲響後,八大惡星們的(眾生),作敗壞啊!)







61

H93! Tr93!  Rak=a, rak=a m23,

在H93! Tr93!的聲響中,請你(命令)一定要救護,守護我



H93! Tr93!:參考54



Rak=(第一種動詞):護,守護,救護(梵P.g.1105)

Rak=a(第一種動詞,命令法,為他,單,第2人稱):請你一定要救護

M23 (代,單,業):我(被動),指念誦者

注:這裡是命令62來救護,守護念誦者。



    這句子在大正藏944A是:Rak=a, rak=a m23,(請你(命令)一定要救護,守護我)



62

Bhagav2ns Tath2gato=51=a`,  Sita-2-tapatra-mah2-vajro=51=a`,

(Bhagav2ns Tath2gata-u=51=as, Sita-2-tapatra-mah2-vajra-u=51=a`,)

世尊如來頂髻,白傘蓋大金剛頂髻,



Bhagavat(名,男):世尊(梵P.g.943)

Bhagav2ns(名,男,主,單):世尊(主動)

Tath2gata-u=51=a:參考2

Tath2gata(名,男):如來(梵P.g.522)

u=51=a(名,男又中):髻(梵P.g.284)

Tath2gata-u=51=as(名,男,主,單):如來頂髻(主動)



Sita(形):白(梵P.g.1469)

2-tapatra(名,中):傘蓋(梵P.g.187)

sita-2-tapatra(名,中):白傘蓋

注:根據sandhi rules, sita-2-tapatra應變成sitâ-tapatra。但為了方便念誦,羅馬字不跟從,而悉曇字跟從。

        Mah2(形):大(梵P.g.1012)

Vajra(名,男又中):金剛(梵P.g.1165)



這句子在大正藏944A是:Bhagav2ns Tath2gato=51=a`,(世尊如來頂髻,)





63

Mah2-praty-a{gire, mah2-sahasra-bhuje, sahasra-01r=e, ko6i-0ata-sahasra-netr2i`;

(Mah2-prati-a{gire, mah2-sahasra-bhuje, sahasra-01r=e, ko6i-0ata-sahasra-netr2is;}

在大調伏反擊咒法中,在大千臂上,在千頭上,用百千萬億諸眼;



Mah2(形):大(梵P.g.1012)

prati(副詞):對,各各(梵P.g.828),against, back

a{gira(名,男):具力(梵P.g.13),為調伏之咒法:惡魔與怨敵之調伏法,或令他人之咒詛無效,而反破滅咒詛者之反擊法-----「佛光字典」。

prati- a{gira->praty- a{gira(名,男):令他人之咒詛無效的調伏反擊咒法

prati-a{gire(名,男,於,單):在調伏反擊咒法中

Sahasra(數,男又中):千(梵P.g.1453),thousand

Bhuja(名,男):臂(梵P.g.964)

Bhuje(名,男,於,單):在臂上,on hand

Mah2-sahasra-bhuje(名,男,於,單):在大千臂上

注:這裡的「大千臂」是單數,不是複數。

01r=a(名,中):頭,首(梵P.g.1335),head

01r=e(名,中,於,單):在頭上,on the head

Sahasra-01r=e(名,中,於,單):在千頭上

注:這裡的「千頭」是單數,不是複數。

Ko6i(數,女):千萬,萬億(梵P.g.380)

0ata(數,男又中):一百(梵P.g.1307)

netra(名,男):目,眼(梵P.g.712)

ko6i-0ata-sahasra-netr2is(名,男,具,複):用百千萬億諸眼

                    



注:61,62,63 加起來的意思是指念誦者命令世尊如來頂髻,白傘蓋大金剛頂髻,在大具力對抗中,在大千臂上,在千頭上,用百千萬億諸眼;來救護,來守護念誦者。

    

這句子在大正藏944A是:Mah2-praty-a{gire, mah2-sahasra-bhuje, sahasra-01r=e, ko6i-0ata-sahasra-netre;(在大調伏反擊咒法中,在大千臂上,在千頭上,在百千萬億眼中;)





64

Abhede, jvalita-ata6aka.  Mah2-vajrod2ra-tri-bhuvana-ma57ala.

(Abhede, jvalita-ata6aka.  Mah2-vajra-ud2ra-tri-bhuvana-ma57ala.)

在不壞中,光輝是無邊啊! 大金剛殊妙三界檀啊!



Abheda(名,男):不壞(梵P.g.114)

Abhede(名,男,於,單):在不壞中



Jvalita(名,中):光輝,照耀(梵P.g.515)

Ta6a(名,男):邊,岸(梵P.g. 519)

Ta6aka(名,男):邊,岸

注:在梵文的文法中,ka 加在後面,多數沒有影響原字的意思。

ata6aka(名,男):無邊,無岸   注:「a」是「無,非,不」的意思。

ata6aka(名,男,呼,單):無邊啊!

注:根據sandhi rules, jvalita-ata6aka應變成 jvalit2ta6aka,但為了念誦方便,羅馬字不跟從,梵文跟從。



Mah2(形):大(梵P.g.1012)

Vajra(名,男又中):金剛(梵P.g.1165)

Ud2ra(形):微妙,殊妙,廣大(梵P.g.252)

Tri-bhuvana(名,中):三有,三界(梵P.g.557)

Ma57ala(名,中):檀(梵P.g.987)

Ma57ala(名,中,呼,單):檀啊!



這句子在大正藏944A是:Abhedya-jvalita-na6anaka. Mah2-vajrod2ra-tri-bhuvana-ma57ala.(金剛石光輝舞踊啊! 大金剛殊妙三界檀啊!)






描述
快速回复

您目前还是游客,请 登录注册