Study-8
47
Huru huru sv2h2, O3! sv2h2,
sva sv2h2, bh9 sv2h2,
bhva` sv2h2, O3! bh9r bhva` sva` sv2h2.
Huru huru聲sv2h2, O3!sv2h2,
財寶啊!sv2h2, 大地啊!sv2h2,
諸大地啊!sv2h2, O3!大地,諸大地 財寶sv2h2。
Huru huru -->沒有意思,只取其音。
sv2h2 -->參考34
O3 -->參考43
sva(名,男):財寶(梵P.g.1532)
sva(名,男,呼,單):財寶啊!
bh9(名,女):地,大地(梵P.g.968)
bh9(名,女,呼,單):大地啊!
bhvas(名,女,呼,複):諸大地啊!
bhvas sv2h2--根據sandhi rules-->bhva` sv2h2
bh9s(名,女,主,單):大地(主動)
bhvas(名,女,主,複):諸大地(主動)
svas(名,男,主,單):財寶(主動)
bh9s bhvas svas sv2h2 --根據sandhi rules-->bh9r bhva` sva` sv2h2
48
Ci6i ci6i sv2h2, vi6i vi6i sv2h2, dhara5i` sv2h2, dh2ra51 sv2h2, agni` sv2h2, tejovapu` sv2h2,
Ci6i ci6i聲sv2h2,vi6i vi6i 聲sv2h2,地sv2h2,陀羅尼sv2h2, 火sv2h2, 威神貌sv2h2,
Ci6i ci6i-->沒有意思,只取其音。
sv2h2 -->參考34
vi6i vi6i-->沒有意思,只取其音。
dhara5i(名,女):地,大地(梵P.g.630)
dhara5is(名,女,主,單):地(主動)
dhara5is sv2h2--根據sandhi rules-->dhara5i` sv2h2
dh2ra51(名,女):陀羅尼,總持(梵P.g.642)
dh2ra51(名,女,主,單):陀羅尼(主動)
agni(名,男):火(梵P.g.8)
agnis(名,男,主,單):火(主動)
agnis sv2h2 --根據sandhi rules-->agni` sv2h2
tejas(名,中):威光,威神,勢力,光,火(梵P.g.550)
vapus(名,中):色貌,色相,美貌(梵P.g.1173)
tejas-vapus--根據sandhi rules-->tejovapus(名,中):威神貌
tejovapus(名,中,主,單):威神貌(主動)
tejovapus sv2h2--根據sandhi rules--> tejovapu` sv2h2
49
Ciri ciri sv2h2, siri siri sv2h2, budhya budhya sv2h2, sidhya sidhya sv2h2.
Ciri ciri聲 sv2h2,siri siri 聲sv2h2, 請你一定要成,請你一定要成sv2h2,請你一定要成就,請你一定要成就sv2h2,
Ciri ciri-->雖有其意思,但是意思不適合。相信只是取其音而已。
sv2h2 -->參考34
siri siri-->雖有其意思,但是意思不適合。相信只是取其音而已。
budh(第一種動詞):覺,能知,了知,自覺,成(梵P.g.929)
budhyati(第一種動詞,現在法,為他,單,第三人稱):今成
budhya(第一種動詞,命令法,為他,單,第2人稱):請你一定要成
sidh(第四種動詞):成,成就,立,作(梵P.g.1471)
sidhyati(第四種動詞,現在法,為他,單,第三人稱):今成就
sidhya(第四種動詞,命令法,為他,單,第2人稱):請你一定要成就
50
Ma57ala-siddhe sv2h2, ma57ala-bandhe sv2h2, s1m2-bandhane sv2h2.
在成就壇場中sv2h2,在結成壇場中sv2h2,在結界中sv2h2。
ma57ala(名,男又中):曼荼羅(梵P.g.987)意譯:壇、壇場、輪圓具足、聚集。印度修密法時,為防止魔眾侵入,而劃圓形、方形之區域,或建立土壇,一般以區劃圓形或方形之地域,稱為曼荼羅----->佛光字典。
siddha(過受分->形):成,成就(梵P.g.1469)
siddhe(形,於,單):在成就中
sv2h2 -->參考34
Bandha(名,男):結,縛,繫(梵P.g.909),結成
bandhe(名,男,於,單):在結成中
s1m2(名,女):界,疆界(梵P.g.1472)
bandhana(形,男):結,結使,縛,繫(梵P.g.909)
bandhane(形,男,於,單):在結中
51
Sarva-0atr9n23 jambha jambha sv2h2, stambhaya stambhaya sv2h2.
Chinna chinna sv2h2, bhinna bhinna sv2h2, bha#ja bha#ja sv2h2, bandha bandha sv2h2,
mohaya mohaya sv2h2.
一切諸怨家的破碎者啊、貪食者啊!sv2h2, 請你一定要使抑制之,請你一定要使抑制之sv2h2。
斷除啊!滅除啊!sv2h2, 破壞啊!毀破啊!sv2h2,降伏啊!降伏啊!sv2h2, 結縛啊!繫縛啊!sv2h2,
請你一定要使之失去知覺,請你一定要使之失去知覺sv2h2。
Sarva(形,男,複):一切的(梵P.g.1441), all
0atru(名,男):怨仇,怨家,怨敵(梵P.g.1309)
0atr9n23(名,男,屬,複):諸怨家的
jambha(名,男):破碎者,貪食者,口,牙,齒(梵P.g.493)
jambha(名,男,呼,單):破碎者啊!,貪食者啊!
sv2h2-->參考34
stabh(第9種動詞):阻止,抑制(梵P.g.1510)
stambhayati(第9種動詞,使役法,為他,單,第三人稱):使抑制(梵P.g.1510)
stambhaya(第9種動詞,使役法又命令法,為他,單,第2人稱):請你一定要使抑制
chinna(過受分->形):斷,滅,斬去,絕(梵P.g.485)
chinna(形,呼,單):斷除啊!,滅除啊!
bhinna(過受分->形):破壞,毀破,破,壞(梵P.g.961)
bhinna(形,呼,單):破壞啊!,毀破啊!
bha#ja(名,男):降(梵P.g.945),降伏
bha#ja(名,男,呼,單):降伏啊!
Bandha(名,男):結,縛,繫(梵P.g.909)
Bandha(名,男,呼,單):結縛啊!,繫縛啊!
muh(第四種動詞):迷悶,迷惑(梵P.g.1052)
mohayati(第四種動詞,使役法,為他,單,第三人稱):使之失去知覺(梵P.g.1052)
mohaya(第四種動詞,使役法又命令法,為他,單,第2人稱):請你一定要使之失去知覺
52
Ma5i-vi0uddhe sv2h2, s9rye s9rye, s9rya-vi0uddhe vi0odhane sv2h2,
candre su-candre, p9r5a-candre sv2h2,
在如意寶珠清淨中sv2h2,在日光中,在日光中,在日天的清淨中,在令清淨中sv2h2,
在月光中,在善妙月天中,在滿月中sv2h2,
Ma5i(名,男):寶珠,寶,如意寶珠(梵P.g.986)
vi0uddha(過受分->形):淨,清淨(梵P.g.1248)
Ma5i-vi0uddhe(形,於,單):在如意寶珠清淨中
sv2h2-->參考34
s9rya(名,男):太陽,日,日天,日光(梵P.g.1498),日天子、日神。在印度,將「創造力」神格化,稱為日天。後為太陽神(梵 Surya,音譯蘇利耶)之別稱。傳入密教後,成為十二天之一。------>佛光字典。
s9rye(名,男,於,單):在日光中,在日天中
vi0odhana(名,中):清淨,令清淨(梵P.g.1250)
vi0odhane(名,中,於,單):在令清淨中
candra(名,男):月,月光(梵P.g.459),月天子、寶吉祥天子。印度婆羅門教將月神格化,稱為月天。為十二天之一,金剛界曼荼羅外部二十天之一,胎藏界曼荼羅外金剛部院之一------------>佛光字典。
candre(名,男,於,單):在月光中,在月天中
su(副):善,妙,最極,極善(梵P.g.1472)
p9r5a-candra(名,男):滿月(梵P.g.803)
p9r5a -candre(名,男,於,單):在滿月中
53
Grahebhya` sv2h2, nak=atrebhya` sv2h2, 0iv2i` sv2h2, 02nti` sv2h2, svasty-ayane sv2h2.
(Grahebhyas sv2h2, nak=atrebhyas sv2h2, 0iv2is sv2h2, 02ntis sv2h2, svasti-ayane sv2h2.)
從諸惡星中sv2h2,從諸星宿中sv2h2,用諸吉祥sv2h2, 安穩sv2h2,在安穩的道路中sv2h2。
(在安穩的道路中,用諸吉祥得到安穩,從而遠離諸惡星和諸星宿。)
Graha(名,男):惡星,鬼魅,宿,星(梵P.g.443)
Grahebhyas(名,男,從,複):從諸惡星中,from grahas
注:在不空三藏法師的原典,Grahebhya` 是Gradebhya`。相信是誤認之錯。 de: 只 ,he:旨
sv2h2-->參考34
nak=atra(名,中):星宿,宿,星,星辰(梵P.g.653)
nak=atrebhyas(名,中,從,複):從諸星宿中,from nak=atras
0iva(名,男又中):吉祥,安穩,繁榮,自福(梵P.g.1332)
0iv2is(名,男又中,具,複):用諸吉祥,by 0ivas
02nti(名,女):寂靜,息災,平和,安穩(梵P.g.1322)
02ntis(名,女,主,單):安穩(主動)
svast1(名,女):吉,福,安穩,吉祥,(梵P.g.1541)
ayana(名,中):道路(梵P.g.123)
ayane(名,中,於,單):在道路中
svast1-ayane--根據sandhi rules-->svasty-ayane(名,中,於,單):在安穩的道路中
54
_iva3 kari, 02nti` kari, pu=6i` kari, m2ram adhan1` sv2h2, 0r1` kari sv2h2, 0riyam 2dh2n1 sv2h2.
(_iva3 kari, 02ntis kari, pu=6is kari, m2ra3 adhan1s sv2h2, 0r1s kari sv2h2, 0riya3 2dh2n1 sv2h2.)
吉祥增長啊!安穩增長啊!繁榮增長啊!破除諸貧窮sv2h2,
富有增長啊!sv2h2,獲得富有sv2h2。
0iva(名,男又中):吉祥,安穩,繁榮,自福(梵P.g.1332)
_iva3(名,中,主,單):吉祥(主動)
kar1(形,女):發,作,生,增長(梵P.g.317)
kari(形,女,呼,單):增長啊!
02nti(名,女):寂靜,息災,平和,安穩(梵P.g.1322)
02ntis(名,女,主,單):安穩(主動)
pu=6i(名,女):繁榮,發達,繁昌,富(梵P.g.799)
pu=6is(名,女,主,單):繁榮(主動)
m2ra(形,中):殺害,破壞(梵P.g.1034),破除
m2ra3(形,中,主,單):破除(主動)
adhana(形,中):貧窮,貧苦(梵P.g.31)
adhan1(形,女):貧窮,貧苦
adhan1s(形,女,業,複):諸貧窮(被動)
sv2h2-->參考34
0r1(名,女):吉祥,繁榮,幸運,威德,富(梵P.g.1356)
0r1s(名,女,主,單):富有(主動)
0riya3(名,女,業,單):富有(被動)
2dh2na(名,中):得,持,任持(梵P.g.193)
2dh2n1(名,女):得,持,任持
2dh2n1(名,女,主,單):得(主動)